Rudra Samhita - Yuddha Khanda

Adhyaya - 27

Birth of Sankhachudha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच।।
अथान्यच्छंभुचरितं प्रेमतः शृणु वै मुने।। यस्य श्रवणमात्रेण शिवभक्तिर्दृढा भवेत्।। १।।
athānyacchaṃbhucaritaṃ premataḥ śṛṇu vai mune|| yasya śravaṇamātreṇa śivabhaktirdṛḍhā bhavet|| 1||

Samhita : 6

Adhyaya :   27

Shloka :   1

शंखचूडाभिधो वीरो दानवो देवकंटकः।। यथा शिवेन निहतो रणमूर्ध्नि त्रिशूलतः ।। २।।
śaṃkhacūḍābhidho vīro dānavo devakaṃṭakaḥ|| yathā śivena nihato raṇamūrdhni triśūlataḥ || 2||

Samhita : 6

Adhyaya :   27

Shloka :   2

तच्छंभुचरितं दिव्यं पवित्रं पापनाशनम् ।। शृणु व्यास सुसंप्रीत्या वच्मि सुस्नेहतस्तव ।। ३।।
tacchaṃbhucaritaṃ divyaṃ pavitraṃ pāpanāśanam || śṛṇu vyāsa susaṃprītyā vacmi susnehatastava || 3||

Samhita : 6

Adhyaya :   27

Shloka :   3

मरीचेस्तनयो धातुः पुत्रो यः कश्यपो मुनिः ।। स धर्मिष्ठस्सृष्टिकर्त्ता विध्याज्ञप्तः प्रजापतिः ।। ४ ।।
marīcestanayo dhātuḥ putro yaḥ kaśyapo muniḥ || sa dharmiṣṭhassṛṣṭikarttā vidhyājñaptaḥ prajāpatiḥ || 4 ||

Samhita : 6

Adhyaya :   27

Shloka :   4

दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश।। तासां प्रसूतिः प्रसभं न कथ्या बहुविस्तृताः ।। ५।।
dakṣaḥ prītyā dadau tasmai nijakanyāstrayodaśa|| tāsāṃ prasūtiḥ prasabhaṃ na kathyā bahuvistṛtāḥ || 5||

Samhita : 6

Adhyaya :   27

Shloka :   5

यत्र देवादिनिखिलं चराचरमभूज्जगत्।। विस्तरात्तत्प्रवक्तुं च कः क्षमोऽस्ति त्रिलोकके।। ६।।
yatra devādinikhilaṃ carācaramabhūjjagat|| vistarāttatpravaktuṃ ca kaḥ kṣamo'sti trilokake|| 6||

Samhita : 6

Adhyaya :   27

Shloka :   6

प्रस्तुतं शृणु वृत्तांतं शंभुलीलान्वितं च यत् ।। तदेव कथयाम्यद्य शृणु भक्तिप्र वर्द्धनम् ।। ७।।
prastutaṃ śṛṇu vṛttāṃtaṃ śaṃbhulīlānvitaṃ ca yat || tadeva kathayāmyadya śṛṇu bhaktipra varddhanam || 7||

Samhita : 6

Adhyaya :   27

Shloka :   7

तासु कश्यपत्नीषु दनुस्त्वेका वरांगना ।। महारूपवती साध्वी पतिसौभाग्यवर्द्धिता ।। ८ ।।
tāsu kaśyapatnīṣu danustvekā varāṃganā || mahārūpavatī sādhvī patisaubhāgyavarddhitā || 8 ||

Samhita : 6

Adhyaya :   27

Shloka :   8

आसंस्तस्या दनोः पुत्रा बहवो बलवत्तराः ।। तेषां नामानि नोच्यंते विस्तारभयतो मुने ।। ९ ।।
āsaṃstasyā danoḥ putrā bahavo balavattarāḥ || teṣāṃ nāmāni nocyaṃte vistārabhayato mune || 9 ||

Samhita : 6

Adhyaya :   27

Shloka :   9

तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ।। तत्पुत्रो धार्मिको दंभो विष्णुभक्तो जितेन्द्रियः ।। 2.5.27.१०।।
teṣveko vipracittistu mahābalaparākramaḥ || tatputro dhārmiko daṃbho viṣṇubhakto jitendriyaḥ || 2.5.27.10||

Samhita : 6

Adhyaya :   27

Shloka :   10

नासीत्तत्तनयो वीरस्ततश्चिंतापरोऽभवत्।। शुक्राचार्यं गुरुं कृत्वा कृष्णमंत्रमवाप्य च।। ११।।
nāsīttattanayo vīrastataściṃtāparo'bhavat|| śukrācāryaṃ guruṃ kṛtvā kṛṣṇamaṃtramavāpya ca|| 11||

Samhita : 6

Adhyaya :   27

Shloka :   11

तपश्चकार परमं पुष्करे लक्षवर्षकम् ।। कृष्णमंत्रं जजापैव दृढं बद्धासनं चिरम्।। १२।।
tapaścakāra paramaṃ puṣkare lakṣavarṣakam || kṛṣṇamaṃtraṃ jajāpaiva dṛḍhaṃ baddhāsanaṃ ciram|| 12||

Samhita : 6

Adhyaya :   27

Shloka :   12

तपः प्रकुर्वतस्तस्य मूर्ध्नो निस्सृत्य प्रज्व लत् ।। विससार च सर्वत्र तत्तेजो हि सुदुस्सहम् ।। १३ ।।
tapaḥ prakurvatastasya mūrdhno nissṛtya prajva lat || visasāra ca sarvatra tattejo hi sudussaham || 13 ||

Samhita : 6

Adhyaya :   27

Shloka :   13

तेन तप्तास्सुरास्सर्वे मुनयो मनवस्तथा ।। सुनासीरं पुरस्कृत्य ब्रह्माणं शरणं ययुः ।। १४ ।।
tena taptāssurāssarve munayo manavastathā || sunāsīraṃ puraskṛtya brahmāṇaṃ śaraṇaṃ yayuḥ || 14 ||

Samhita : 6

Adhyaya :   27

Shloka :   14

प्रणम्य च विधातारं दातारं सर्वसंपदाम् ।। तुष्टुवुर्विकलाः प्रोचुः स्ववृत्तांतं विशेषतः ।। १५ ।।
praṇamya ca vidhātāraṃ dātāraṃ sarvasaṃpadām || tuṣṭuvurvikalāḥ procuḥ svavṛttāṃtaṃ viśeṣataḥ || 15 ||

Samhita : 6

Adhyaya :   27

Shloka :   15

तदाकर्ण्य विधातापि वैकुंठं तैर्ययौ सह ।। तदेव विज्ञापयितुं निखिलेन हि विष्णवे ।। १६ ।।
tadākarṇya vidhātāpi vaikuṃṭhaṃ tairyayau saha || tadeva vijñāpayituṃ nikhilena hi viṣṇave || 16 ||

Samhita : 6

Adhyaya :   27

Shloka :   16

तत्र गत्वा त्रिलोकेशं विष्णुं रक्षाकरं परम् ।। प्रणम्य तुष्टुवुस्सर्वे करौ बद्ध्वा विनम्रकाः ।। १७ ।।
tatra gatvā trilokeśaṃ viṣṇuṃ rakṣākaraṃ param || praṇamya tuṣṭuvussarve karau baddhvā vinamrakāḥ || 17 ||

Samhita : 6

Adhyaya :   27

Shloka :   17

देवा ऊचुः ।।
देवदेव न जानीमो जातं किं कारणं त्विह ।। संतप्तास्स कला जातास्तेजसा केन तद्वद ।। १८ ।।
devadeva na jānīmo jātaṃ kiṃ kāraṇaṃ tviha || saṃtaptāssa kalā jātāstejasā kena tadvada || 18 ||

Samhita : 6

Adhyaya :   27

Shloka :   18

तप्तात्मनां त्वमविता दीनबंधोऽनुजीविनाम् ।। रक्षरक्ष रमानाथ शरण्यश्शरणागतान् ।। १९।।
taptātmanāṃ tvamavitā dīnabaṃdho'nujīvinām || rakṣarakṣa ramānātha śaraṇyaśśaraṇāgatān || 19||

Samhita : 6

Adhyaya :   27

Shloka :   19

सनत्कुमार उवाच ।।
इति श्रुत्वा वचो विष्णुर्ब्रह्मादीनां दिवौकसाम् ।। उवाच विहसन्प्रेम्णा शरणागतवत्सलः ।। 2.5.27.२० ।।
iti śrutvā vaco viṣṇurbrahmādīnāṃ divaukasām || uvāca vihasanpremṇā śaraṇāgatavatsalaḥ || 2.5.27.20 ||

Samhita : 6

Adhyaya :   27

Shloka :   20

विष्णुरुवाच ।।
सुस्वस्था भवताव्यग्रा न भयं कुरुतामराः ।। नोपप्लवा भविष्यन्ते लयकालो न विद्यते ।। २१ ।।
susvasthā bhavatāvyagrā na bhayaṃ kurutāmarāḥ || nopaplavā bhaviṣyante layakālo na vidyate || 21 ||

Samhita : 6

Adhyaya :   27

Shloka :   21

दानवो दंभनामा हि मद्भक्तः कुरुते तपः ।। पुत्रार्थी शमयिष्यामि तमहं वरदानतः ।। २२ ।।
dānavo daṃbhanāmā hi madbhaktaḥ kurute tapaḥ || putrārthī śamayiṣyāmi tamahaṃ varadānataḥ || 22 ||

Samhita : 6

Adhyaya :   27

Shloka :   22

सनत्कुमार उवाच ।।
इत्युक्तास्ते सुरास्सर्वे धैर्यमालंब्य वै मुने ।। ययुर्ब्रह्मादयस्सुस्थास्स्वस्वधामानि सर्वशः ।। २३ ।।
ityuktāste surāssarve dhairyamālaṃbya vai mune || yayurbrahmādayassusthāssvasvadhāmāni sarvaśaḥ || 23 ||

Samhita : 6

Adhyaya :   27

Shloka :   23

अच्युतोऽपि वरं दातुं पुष्करं संजगाम ह ।। तपश्चरति यत्रासौ दंभनामा हि दानवः ।। २४ ।।
acyuto'pi varaṃ dātuṃ puṣkaraṃ saṃjagāma ha || tapaścarati yatrāsau daṃbhanāmā hi dānavaḥ || 24 ||

Samhita : 6

Adhyaya :   27

Shloka :   24

तत्र गत्वा वरं ब्रूहीत्युवाच परिसांत्वयन् ।। गिरा सूनृतया भक्तं जपंतं स्वमनुं हरिः ।। २५ ।।
tatra gatvā varaṃ brūhītyuvāca parisāṃtvayan || girā sūnṛtayā bhaktaṃ japaṃtaṃ svamanuṃ hariḥ || 25 ||

Samhita : 6

Adhyaya :   27

Shloka :   25

तच्छ्रुत्वा वचनं विष्णोर्दृष्ट्वा तं च पुरः स्थितम् ।। प्रणनाम महाभक्त्या तुष्ट्वाव च पुनः पुनः ।। २६ ।।
tacchrutvā vacanaṃ viṣṇordṛṣṭvā taṃ ca puraḥ sthitam || praṇanāma mahābhaktyā tuṣṭvāva ca punaḥ punaḥ || 26 ||

Samhita : 6

Adhyaya :   27

Shloka :   26

दंभ उवाच ।।
देवदेव नमस्तेऽस्तु पुंडरीकविलोचन ।। रमानाथ त्रिलोकेश कृपा कुरु ममोपरि ।। २७ ।।
devadeva namaste'stu puṃḍarīkavilocana || ramānātha trilokeśa kṛpā kuru mamopari || 27 ||

Samhita : 6

Adhyaya :   27

Shloka :   27

स्वभक्तं तनयं देहि महाबल पराक्रमम् ।। त्रिलोकजयिनं वीरमजेयं च दिवौकसाम् ।। २८ ।।
svabhaktaṃ tanayaṃ dehi mahābala parākramam || trilokajayinaṃ vīramajeyaṃ ca divaukasām || 28 ||

Samhita : 6

Adhyaya :   27

Shloka :   28

सनत्कुमार उवाच ।।
इत्युक्तो दानवेन्द्रेण तं वरं प्रददौ हरिः ।। निवर्त्य चोग्रतपसस्ततस्सोंतरधान्मुने ।। २९ ।।
ityukto dānavendreṇa taṃ varaṃ pradadau hariḥ || nivartya cogratapasastatassoṃtaradhānmune || 29 ||

Samhita : 6

Adhyaya :   27

Shloka :   29

गते हरौ दानवेन्द्रः कृत्वा तस्यै दिशे नमः ।। जगाम स्वगृहं सिद्धतदाः पूर्ण मनोरथः ।। 2.5.27.३० ।।
gate harau dānavendraḥ kṛtvā tasyai diśe namaḥ || jagāma svagṛhaṃ siddhatadāḥ pūrṇa manorathaḥ || 2.5.27.30 ||

Samhita : 6

Adhyaya :   27

Shloka :   30

कालेनाल्पेन तत्पत्नी सगर्भा भाग्यवत्यभूत् ।। रराज तेजासात्यंतं रोचयंती गृहांतरम् ।। ३१ ।।
kālenālpena tatpatnī sagarbhā bhāgyavatyabhūt || rarāja tejāsātyaṃtaṃ rocayaṃtī gṛhāṃtaram || 31 ||

Samhita : 6

Adhyaya :   27

Shloka :   31

सुदामानाम गोपो यो कृष्णस्य पार्षदाग्रणीः ।। तस्या गर्भे विवेशासौ राधाशप्तश्च यन्मुने ।। ३२।।
sudāmānāma gopo yo kṛṣṇasya pārṣadāgraṇīḥ || tasyā garbhe viveśāsau rādhāśaptaśca yanmune || 32||

Samhita : 6

Adhyaya :   27

Shloka :   32

असूत समये साध्वी सुप्रभं तनयं ततः ।। जातकं सुचकारासौ पिताहूय मुनीन्बहून्।। ३३।।
asūta samaye sādhvī suprabhaṃ tanayaṃ tataḥ || jātakaṃ sucakārāsau pitāhūya munīnbahūn|| 33||

Samhita : 6

Adhyaya :   27

Shloka :   33

उत्सवस्सुमहानासीत्तस्मिञ्जाते द्विजोत्तम ।। नाम चक्रे पिता तस्य शंख चूडेति सद्दिने ।। ३४।।
utsavassumahānāsīttasmiñjāte dvijottama || nāma cakre pitā tasya śaṃkha cūḍeti saddine || 34||

Samhita : 6

Adhyaya :   27

Shloka :   34

पितुर्गेहे स ववृधे शुक्लपक्षे यथा शशी ।। शैशवेभ्यस्तविद्यस्तु स बभूव सुदीप्तिमान्।। ३५ ।।
piturgehe sa vavṛdhe śuklapakṣe yathā śaśī || śaiśavebhyastavidyastu sa babhūva sudīptimān|| 35 ||

Samhita : 6

Adhyaya :   27

Shloka :   35

स बालक्रीडया नित्यं पित्रोर्हर्षं ततान ह ।। प्रियो बभूव सर्वेषां कुलजानां विशेषतः ।। ३६।।
sa bālakrīḍayā nityaṃ pitrorharṣaṃ tatāna ha || priyo babhūva sarveṣāṃ kulajānāṃ viśeṣataḥ || 36||

Samhita : 6

Adhyaya :   27

Shloka :   36

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडोत्पत्तिवर्णनं नाम सप्तविंशोऽध्यायः।। २७।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍotpattivarṇanaṃ nāma saptaviṃśo'dhyāyaḥ|| 27||

Samhita : 6

Adhyaya :   27

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In