| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथेशानो महारुद्रो दुष्टकालस्सतांगतिः ॥ शंखचूडवधं चित्ते निश्चिकाय सुरेच्छया ॥ १ ॥
atheśāno mahārudro duṣṭakālassatāṃgatiḥ .. śaṃkhacūḍavadhaṃ citte niścikāya surecchayā .. 1 ..
दूतं कृत्वा चित्ररथं गंधर्वेश्वरमीप्सितम् ॥ शीघ्रं प्रस्थापयामास शंखचूडांतिके मुदा ॥ २ ॥
dūtaṃ kṛtvā citrarathaṃ gaṃdharveśvaramīpsitam .. śīghraṃ prasthāpayāmāsa śaṃkhacūḍāṃtike mudā .. 2 ..
सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः ॥ महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्॥ ३ ॥
sarveśvarājñayā dūto yayau tannagaraṃ ca saḥ .. mahendranagarotkṛṣṭaṃ kuberabhavanādhikam.. 3 ..
गत्वा ददर्श तन्मध्ये शंखचूडालयं वरम् ॥ राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम् ॥ ४॥
gatvā dadarśa tanmadhye śaṃkhacūḍālayaṃ varam .. rājitaṃ dvādaśairdvārairdvārapālasamanvitam .. 4..
स दृष्ट्वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः॥ कथयामास वृत्तांतं द्वारपालाय निर्भयः ॥ ५॥
sa dṛṣṭvā puṣpadantastu varaṃ dvāraṃ dadarśa saḥ.. kathayāmāsa vṛttāṃtaṃ dvārapālāya nirbhayaḥ .. 5..
अतिक्रम्य च तद्द्वारं जगामाभ्यंतरे मुदा॥ अतीव सुन्दरं रम्यं विस्तीर्णं समलंकृतम्॥ ६॥
atikramya ca taddvāraṃ jagāmābhyaṃtare mudā.. atīva sundaraṃ ramyaṃ vistīrṇaṃ samalaṃkṛtam.. 6..
स गत्वा शंखचूडं तं ददर्श दनुजाधिपम् ॥ वीरमंडल मध्यस्थं रत्नसिंहासनस्थितम् ॥ ७॥
sa gatvā śaṃkhacūḍaṃ taṃ dadarśa danujādhipam .. vīramaṃḍala madhyasthaṃ ratnasiṃhāsanasthitam .. 7..
दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः ॥ शतः कोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रपाणिभिः ॥ ८॥
dānavendraiḥ parivṛtaṃ sevitaṃ ca trikoṭibhiḥ .. śataḥ koṭibhiranyaiśca bhramadbhiśśastrapāṇibhiḥ .. 8..
एवंभूतं च तं दृष्ट्वा पुष्पदंतस्सविस्मयः ॥ उवाच रणवृत्तांतं यदुक्तं शंकरेण च ॥ ९ ॥
evaṃbhūtaṃ ca taṃ dṛṣṭvā puṣpadaṃtassavismayaḥ .. uvāca raṇavṛttāṃtaṃ yaduktaṃ śaṃkareṇa ca .. 9 ..
पुष्पदंत उवाच ।।
राजेन्द्र शिवदूतोऽहं पुष्पदंताभिधः प्रभो ॥ यदुक्तं शंकरेणैव तच्छृणु त्वं ब्रवीमि ते ॥ 2.5.१० ॥
rājendra śivadūto'haṃ puṣpadaṃtābhidhaḥ prabho .. yaduktaṃ śaṃkareṇaiva tacchṛṇu tvaṃ bravīmi te .. 2.5.10 ..
शिव उवाच
राज्यं देहि च देवानामधिकारं हि सांप्रतम् ॥ नोचेत्कुरु रणं सार्द्धं परेण च मया सताम् ॥ ११ ॥
rājyaṃ dehi ca devānāmadhikāraṃ hi sāṃpratam .. nocetkuru raṇaṃ sārddhaṃ pareṇa ca mayā satām .. 11 ..
देवा मां शरणापन्ना देवेशं शंकरं सताम् ॥ अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम् ॥ १२ ॥
devā māṃ śaraṇāpannā deveśaṃ śaṃkaraṃ satām .. ahaṃ kruddho mahārudrastvāṃ vadhiṣyāmyasaṃśayam .. 12 ..
हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम्॥ खलदंडधरोऽहं वै शरणागतवत्सलः ॥ १३ ॥
haro'smi sarvadevebhyo hyabhayaṃ dattavānaham.. khaladaṃḍadharo'haṃ vai śaraṇāgatavatsalaḥ .. 13 ..
राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् ॥ तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य वै ॥ १४ ॥
rājyaṃ dāsyasi kiṃ vā tvaṃ kariṣyasi raṇaṃ ca kim .. tattvaṃ brūhi dvayorekaṃ dānavendra vicārya vai .. 14 ..
पुष्पदंत उवाच ।।
इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् ॥ वितथं शंभुवाक्यं न कदापि दनुजाधिप ॥ १५ ॥
ityuktaṃ yanmaheśena tubhyaṃ tanme niveditam .. vitathaṃ śaṃbhuvākyaṃ na kadāpi danujādhipa .. 15 ..
अहं स्वस्वामिनं गंतुमिच्छामि त्वरितं हरम् ॥ गत्वा वक्ष्यामि किं शंभोस्तथा त्वं वद मामिह ॥ १६ ॥
ahaṃ svasvāminaṃ gaṃtumicchāmi tvaritaṃ haram .. gatvā vakṣyāmi kiṃ śaṃbhostathā tvaṃ vada māmiha .. 16 ..
।। सनत्कुमार उवाच
इत्थं च पुष्पदंतस्य शिवदूतस्य सत्पतेः ॥ आकर्ण्य वचनं राजा हसित्वा तमुवाच सः ॥ १७ ॥
itthaṃ ca puṣpadaṃtasya śivadūtasya satpateḥ .. ākarṇya vacanaṃ rājā hasitvā tamuvāca saḥ .. 17 ..
शंखचूड उवाच ।।
राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुंधरा ॥ रणं दास्यामि ते रुद्र देवानां पक्षपातिने ॥ १८॥
rājyaṃ dāsye na devebhyo vīrabhogyā vasuṃdharā .. raṇaṃ dāsyāmi te rudra devānāṃ pakṣapātine .. 18..
यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः।अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम्॥ १९॥
yasyopari prayāyī syātsa vīro bhuvena'dhamaḥ.ataḥ pūrvamahaṃ rudra tvāṃ gamiṣyāmyasaṃśayam.. 19..
प्रभात आगमिष्यामि वीरयात्रा विचारतः ॥ त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम ॥ 2.5.२० ॥ ॥
prabhāta āgamiṣyāmi vīrayātrā vicārataḥ .. tvaṃ gacchācakṣva rudrāya hīdṛśaṃ vacanaṃ mama .. 2.5.20 .. ..
इति श्रुत्वा शंखचूडवचनं सुप्रहस्य सः ॥ उवाच दानवेन्द्रं स शंभुदूतस्तु गर्वितम् ॥ २१॥
iti śrutvā śaṃkhacūḍavacanaṃ suprahasya saḥ .. uvāca dānavendraṃ sa śaṃbhudūtastu garvitam .. 21..
अन्येषामपि राजेन्द्र गणानां शंकरस्य च ॥ न स्थातुं संमुखे योग्यः किं पुनस्तस्य संमुखम् ॥ २२॥
anyeṣāmapi rājendra gaṇānāṃ śaṃkarasya ca .. na sthātuṃ saṃmukhe yogyaḥ kiṃ punastasya saṃmukham .. 22..
स त्वं देहि च देवानामधिकाराणि सर्वशः ॥ त्वमरे गच्छ पातालं यदि जीवितुमिच्छसि॥ २३॥
sa tvaṃ dehi ca devānāmadhikārāṇi sarvaśaḥ .. tvamare gaccha pātālaṃ yadi jīvitumicchasi.. 23..
सामान्यममरं तं नो विद्धि दानवसत्तम॥ शंकरः परमात्मा हि सर्वेषामीश्वरेश्वरः॥ २४॥
sāmānyamamaraṃ taṃ no viddhi dānavasattama.. śaṃkaraḥ paramātmā hi sarveṣāmīśvareśvaraḥ.. 24..
इन्द्राद्यास्सकला देवा यस्याज्ञावर्तिनस्सदा॥ सप्रजापतयस्सिद्धा मुनयश्चाप्यहीश्वराः ॥ २५॥
indrādyāssakalā devā yasyājñāvartinassadā.. saprajāpatayassiddhā munayaścāpyahīśvarāḥ .. 25..
हरेर्विधेश्च स स्वामी निर्गुणस्सगुणस्स हि ॥ यस्य भ्रूभंगमात्रेण सर्वेषां प्रलयो भवेत् ॥ २६॥
harervidheśca sa svāmī nirguṇassaguṇassa hi .. yasya bhrūbhaṃgamātreṇa sarveṣāṃ pralayo bhavet .. 26..
शिवस्य पूर्णरूपश्च लोकसंहारकारकः॥ सतां गतिर्दुष्टहंता निर्विकारः परात्परः ॥ २७॥
śivasya pūrṇarūpaśca lokasaṃhārakārakaḥ.. satāṃ gatirduṣṭahaṃtā nirvikāraḥ parātparaḥ .. 27..
ब्रह्मणोधिपतिस्सोऽपि हरेरपि महेश्वरः॥ अवमान्या न वै तस्य शासना दानवर्षभ॥ २८॥
brahmaṇodhipatisso'pi harerapi maheśvaraḥ.. avamānyā na vai tasya śāsanā dānavarṣabha.. 28..
किं बहूक्तेन राजेन्द्र मनसा संविचार्य च ॥ रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम् ॥ २९॥
kiṃ bahūktena rājendra manasā saṃvicārya ca .. rudraṃ viddhi maheśānaṃ paraṃ brahma cidātmakam .. 29..
देहि राज्यं हि देवानामधिकारांश्च सर्वशः ॥ एवं ते कुशलं तात भविष्यत्यन्यथा भयम् ।2.5.३०।
dehi rājyaṃ hi devānāmadhikārāṃśca sarvaśaḥ .. evaṃ te kuśalaṃ tāta bhaviṣyatyanyathā bhayam .2.5.30.
सन्त्कुमार उवाच।।
इति श्रुत्वा दानवेंद्रः शंखचूडः प्रतापवान् ॥ उवाच शिवदूतं तं भवितव्यविमोहितः॥ ३१॥
iti śrutvā dānaveṃdraḥ śaṃkhacūḍaḥ pratāpavān .. uvāca śivadūtaṃ taṃ bhavitavyavimohitaḥ.. 31..
शंखचूड उवाच ।।
स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् ॥ विना युद्धं महेशेन सत्यमेतद्ब्रवीम्यहम् ॥ ३२ ॥
svato rājyaṃ na dāsyāmi nādhikārān viniścayāt .. vinā yuddhaṃ maheśena satyametadbravīmyaham .. 32 ..
कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम्॥ कालाद्भवति सर्वं हि विनश्यति च कालतः॥ ३३॥
kālādhīnaṃ jagatsarvaṃ vijñeyaṃ sacarācaram.. kālādbhavati sarvaṃ hi vinaśyati ca kālataḥ.. 33..
त्वं गच्छ शंकरं रुद्रं मयोक्तं वद तत्त्वत॥ स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो ॥ ३४ ॥
tvaṃ gaccha śaṃkaraṃ rudraṃ mayoktaṃ vada tattvata.. sa ca yuktaṃ karotvevaṃ bahuvārtāṃ kuruṣva no .. 34 ..
सनत्कुमार उवाच।।
इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् ॥ यथार्थं कथयामास पुष्पदंतश्च सन्मुने ॥ ३५ ॥
ityuktvā śivadūto'sau jagāma svāminaṃ nijam .. yathārthaṃ kathayāmāsa puṣpadaṃtaśca sanmune .. 35 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे दूतगमनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śaṃkhacūḍavadhe dūtagamanaṃ nāma dvātriṃśo'dhyāyaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In