Rudra Samhita - Yuddha Khanda

Adhyaya - 32

Shiva sends emmisary to Sankhachuda

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
अथेशानो महारुद्रो दुष्टकालस्सतांगतिः ।। शंखचूडवधं चित्ते निश्चिकाय सुरेच्छया ।। १ ।।
atheśāno mahārudro duṣṭakālassatāṃgatiḥ || śaṃkhacūḍavadhaṃ citte niścikāya surecchayā || 1 ||

Samhita : 6

Adhyaya :   32

Shloka :   1

दूतं कृत्वा चित्ररथं गंधर्वेश्वरमीप्सितम् ।। शीघ्रं प्रस्थापयामास शंखचूडांतिके मुदा ।। २ ।।
dūtaṃ kṛtvā citrarathaṃ gaṃdharveśvaramīpsitam || śīghraṃ prasthāpayāmāsa śaṃkhacūḍāṃtike mudā || 2 ||

Samhita : 6

Adhyaya :   32

Shloka :   2

सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः ।। महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्।। ३ ।।
sarveśvarājñayā dūto yayau tannagaraṃ ca saḥ || mahendranagarotkṛṣṭaṃ kuberabhavanādhikam|| 3 ||

Samhita : 6

Adhyaya :   32

Shloka :   3

गत्वा ददर्श तन्मध्ये शंखचूडालयं वरम् ।। राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम् ।। ४।।
gatvā dadarśa tanmadhye śaṃkhacūḍālayaṃ varam || rājitaṃ dvādaśairdvārairdvārapālasamanvitam || 4||

Samhita : 6

Adhyaya :   32

Shloka :   4

स दृष्ट्वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः।। कथयामास वृत्तांतं द्वारपालाय निर्भयः ।। ५।।
sa dṛṣṭvā puṣpadantastu varaṃ dvāraṃ dadarśa saḥ|| kathayāmāsa vṛttāṃtaṃ dvārapālāya nirbhayaḥ || 5||

Samhita : 6

Adhyaya :   32

Shloka :   5

अतिक्रम्य च तद्द्वारं जगामाभ्यंतरे मुदा।। अतीव सुन्दरं रम्यं विस्तीर्णं समलंकृतम्।। ६।।
atikramya ca taddvāraṃ jagāmābhyaṃtare mudā|| atīva sundaraṃ ramyaṃ vistīrṇaṃ samalaṃkṛtam|| 6||

Samhita : 6

Adhyaya :   32

Shloka :   6

स गत्वा शंखचूडं तं ददर्श दनुजाधिपम् ।। वीरमंडल मध्यस्थं रत्नसिंहासनस्थितम् ।। ७।।
sa gatvā śaṃkhacūḍaṃ taṃ dadarśa danujādhipam || vīramaṃḍala madhyasthaṃ ratnasiṃhāsanasthitam || 7||

Samhita : 6

Adhyaya :   32

Shloka :   7

दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः ।। शतः कोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रपाणिभिः ।। ८।।
dānavendraiḥ parivṛtaṃ sevitaṃ ca trikoṭibhiḥ || śataḥ koṭibhiranyaiśca bhramadbhiśśastrapāṇibhiḥ || 8||

Samhita : 6

Adhyaya :   32

Shloka :   8

एवंभूतं च तं दृष्ट्वा पुष्पदंतस्सविस्मयः ।। उवाच रणवृत्तांतं यदुक्तं शंकरेण च ।। ९ ।।
evaṃbhūtaṃ ca taṃ dṛṣṭvā puṣpadaṃtassavismayaḥ || uvāca raṇavṛttāṃtaṃ yaduktaṃ śaṃkareṇa ca || 9 ||

Samhita : 6

Adhyaya :   32

Shloka :   9

पुष्पदंत उवाच ।।
राजेन्द्र शिवदूतोऽहं पुष्पदंताभिधः प्रभो ।। यदुक्तं शंकरेणैव तच्छृणु त्वं ब्रवीमि ते ।। 2.5.१० ।।
rājendra śivadūto'haṃ puṣpadaṃtābhidhaḥ prabho || yaduktaṃ śaṃkareṇaiva tacchṛṇu tvaṃ bravīmi te || 2.5.10 ||

Samhita : 6

Adhyaya :   32

Shloka :   10

शिव उवाच
राज्यं देहि च देवानामधिकारं हि सांप्रतम् ।। नोचेत्कुरु रणं सार्द्धं परेण च मया सताम् ।। ११ ।।
rājyaṃ dehi ca devānāmadhikāraṃ hi sāṃpratam || nocetkuru raṇaṃ sārddhaṃ pareṇa ca mayā satām || 11 ||

Samhita : 6

Adhyaya :   32

Shloka :   11

देवा मां शरणापन्ना देवेशं शंकरं सताम् ।। अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम् ।। १२ ।।
devā māṃ śaraṇāpannā deveśaṃ śaṃkaraṃ satām || ahaṃ kruddho mahārudrastvāṃ vadhiṣyāmyasaṃśayam || 12 ||

Samhita : 6

Adhyaya :   32

Shloka :   12

हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम्।। खलदंडधरोऽहं वै शरणागतवत्सलः ।। १३ ।।
haro'smi sarvadevebhyo hyabhayaṃ dattavānaham|| khaladaṃḍadharo'haṃ vai śaraṇāgatavatsalaḥ || 13 ||

Samhita : 6

Adhyaya :   32

Shloka :   13

राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् ।। तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य वै ।। १४ ।।
rājyaṃ dāsyasi kiṃ vā tvaṃ kariṣyasi raṇaṃ ca kim || tattvaṃ brūhi dvayorekaṃ dānavendra vicārya vai || 14 ||

Samhita : 6

Adhyaya :   32

Shloka :   14

पुष्पदंत उवाच ।।
इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् ।। वितथं शंभुवाक्यं न कदापि दनुजाधिप ।। १५ ।।
ityuktaṃ yanmaheśena tubhyaṃ tanme niveditam || vitathaṃ śaṃbhuvākyaṃ na kadāpi danujādhipa || 15 ||

Samhita : 6

Adhyaya :   32

Shloka :   15

अहं स्वस्वामिनं गंतुमिच्छामि त्वरितं हरम् ।। गत्वा वक्ष्यामि किं शंभोस्तथा त्वं वद मामिह ।। १६ ।।
ahaṃ svasvāminaṃ gaṃtumicchāmi tvaritaṃ haram || gatvā vakṣyāmi kiṃ śaṃbhostathā tvaṃ vada māmiha || 16 ||

Samhita : 6

Adhyaya :   32

Shloka :   16

।। सनत्कुमार उवाच
इत्थं च पुष्पदंतस्य शिवदूतस्य सत्पतेः ।। आकर्ण्य वचनं राजा हसित्वा तमुवाच सः ।। १७ ।।
itthaṃ ca puṣpadaṃtasya śivadūtasya satpateḥ || ākarṇya vacanaṃ rājā hasitvā tamuvāca saḥ || 17 ||

Samhita : 6

Adhyaya :   32

Shloka :   17

शंखचूड उवाच ।।
राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुंधरा ।। रणं दास्यामि ते रुद्र देवानां पक्षपातिने ।। १८।।
rājyaṃ dāsye na devebhyo vīrabhogyā vasuṃdharā || raṇaṃ dāsyāmi te rudra devānāṃ pakṣapātine || 18||

Samhita : 6

Adhyaya :   32

Shloka :   18

यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः।अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम्।। १९।।
yasyopari prayāyī syātsa vīro bhuvena'dhamaḥ|ataḥ pūrvamahaṃ rudra tvāṃ gamiṣyāmyasaṃśayam|| 19||

Samhita : 6

Adhyaya :   32

Shloka :   19

प्रभात आगमिष्यामि वीरयात्रा विचारतः ।। त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम ।। 2.5.२० ।। ।।
prabhāta āgamiṣyāmi vīrayātrā vicārataḥ || tvaṃ gacchācakṣva rudrāya hīdṛśaṃ vacanaṃ mama || 2.5.20 || ||

Samhita : 6

Adhyaya :   32

Shloka :   20

इति श्रुत्वा शंखचूडवचनं सुप्रहस्य सः ।। उवाच दानवेन्द्रं स शंभुदूतस्तु गर्वितम् ।। २१।।
iti śrutvā śaṃkhacūḍavacanaṃ suprahasya saḥ || uvāca dānavendraṃ sa śaṃbhudūtastu garvitam || 21||

Samhita : 6

Adhyaya :   32

Shloka :   21

अन्येषामपि राजेन्द्र गणानां शंकरस्य च ।। न स्थातुं संमुखे योग्यः किं पुनस्तस्य संमुखम् ।। २२।।
anyeṣāmapi rājendra gaṇānāṃ śaṃkarasya ca || na sthātuṃ saṃmukhe yogyaḥ kiṃ punastasya saṃmukham || 22||

Samhita : 6

Adhyaya :   32

Shloka :   22

स त्वं देहि च देवानामधिकाराणि सर्वशः ।। त्वमरे गच्छ पातालं यदि जीवितुमिच्छसि।। २३।।
sa tvaṃ dehi ca devānāmadhikārāṇi sarvaśaḥ || tvamare gaccha pātālaṃ yadi jīvitumicchasi|| 23||

Samhita : 6

Adhyaya :   32

Shloka :   23

सामान्यममरं तं नो विद्धि दानवसत्तम।। शंकरः परमात्मा हि सर्वेषामीश्वरेश्वरः।। २४।।
sāmānyamamaraṃ taṃ no viddhi dānavasattama|| śaṃkaraḥ paramātmā hi sarveṣāmīśvareśvaraḥ|| 24||

Samhita : 6

Adhyaya :   32

Shloka :   24

इन्द्राद्यास्सकला देवा यस्याज्ञावर्तिनस्सदा।। सप्रजापतयस्सिद्धा मुनयश्चाप्यहीश्वराः ।। २५।।
indrādyāssakalā devā yasyājñāvartinassadā|| saprajāpatayassiddhā munayaścāpyahīśvarāḥ || 25||

Samhita : 6

Adhyaya :   32

Shloka :   25

हरेर्विधेश्च स स्वामी निर्गुणस्सगुणस्स हि ।। यस्य भ्रूभंगमात्रेण सर्वेषां प्रलयो भवेत् ।। २६।।
harervidheśca sa svāmī nirguṇassaguṇassa hi || yasya bhrūbhaṃgamātreṇa sarveṣāṃ pralayo bhavet || 26||

Samhita : 6

Adhyaya :   32

Shloka :   26

शिवस्य पूर्णरूपश्च लोकसंहारकारकः।। सतां गतिर्दुष्टहंता निर्विकारः परात्परः ।। २७।।
śivasya pūrṇarūpaśca lokasaṃhārakārakaḥ|| satāṃ gatirduṣṭahaṃtā nirvikāraḥ parātparaḥ || 27||

Samhita : 6

Adhyaya :   32

Shloka :   27

ब्रह्मणोधिपतिस्सोऽपि हरेरपि महेश्वरः।। अवमान्या न वै तस्य शासना दानवर्षभ।। २८।।
brahmaṇodhipatisso'pi harerapi maheśvaraḥ|| avamānyā na vai tasya śāsanā dānavarṣabha|| 28||

Samhita : 6

Adhyaya :   32

Shloka :   28

किं बहूक्तेन राजेन्द्र मनसा संविचार्य च ।। रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम् ।। २९।।
kiṃ bahūktena rājendra manasā saṃvicārya ca || rudraṃ viddhi maheśānaṃ paraṃ brahma cidātmakam || 29||

Samhita : 6

Adhyaya :   32

Shloka :   29

देहि राज्यं हि देवानामधिकारांश्च सर्वशः ।। एवं ते कुशलं तात भविष्यत्यन्यथा भयम् ।2.5.३०।
dehi rājyaṃ hi devānāmadhikārāṃśca sarvaśaḥ || evaṃ te kuśalaṃ tāta bhaviṣyatyanyathā bhayam |2.5.30|

Samhita : 6

Adhyaya :   32

Shloka :   30

सन्त्कुमार उवाच।।
इति श्रुत्वा दानवेंद्रः शंखचूडः प्रतापवान् ।। उवाच शिवदूतं तं भवितव्यविमोहितः।। ३१।।
iti śrutvā dānaveṃdraḥ śaṃkhacūḍaḥ pratāpavān || uvāca śivadūtaṃ taṃ bhavitavyavimohitaḥ|| 31||

Samhita : 6

Adhyaya :   32

Shloka :   31

शंखचूड उवाच ।।
स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् ।। विना युद्धं महेशेन सत्यमेतद्ब्रवीम्यहम् ।। ३२ ।।
svato rājyaṃ na dāsyāmi nādhikārān viniścayāt || vinā yuddhaṃ maheśena satyametadbravīmyaham || 32 ||

Samhita : 6

Adhyaya :   32

Shloka :   32

कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम्।। कालाद्भवति सर्वं हि विनश्यति च कालतः।। ३३।।
kālādhīnaṃ jagatsarvaṃ vijñeyaṃ sacarācaram|| kālādbhavati sarvaṃ hi vinaśyati ca kālataḥ|| 33||

Samhita : 6

Adhyaya :   32

Shloka :   33

त्वं गच्छ शंकरं रुद्रं मयोक्तं वद तत्त्वत।। स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो ।। ३४ ।।
tvaṃ gaccha śaṃkaraṃ rudraṃ mayoktaṃ vada tattvata|| sa ca yuktaṃ karotvevaṃ bahuvārtāṃ kuruṣva no || 34 ||

Samhita : 6

Adhyaya :   32

Shloka :   34

सनत्कुमार उवाच।।
इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् ।। यथार्थं कथयामास पुष्पदंतश्च सन्मुने ।। ३५ ।।
ityuktvā śivadūto'sau jagāma svāminaṃ nijam || yathārthaṃ kathayāmāsa puṣpadaṃtaśca sanmune || 35 ||

Samhita : 6

Adhyaya :   32

Shloka :   35

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे दूतगमनं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śaṃkhacūḍavadhe dūtagamanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||

Samhita : 6

Adhyaya :   32

Shloka :   36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In