Rudra Samhita - Yuddha Khanda

Adhyaya - 47

Wallowing of Shukra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
तस्मिन्महति संग्रामे दारुणे लोमहर्षणे ।। शुक्रो दैत्यपतिर्विद्वान्भक्षितस्त्रिपुरारिणा ।। १ ।।
tasminmahati saṃgrāme dāruṇe lomaharṣaṇe || śukro daityapatirvidvānbhakṣitastripurāriṇā || 1 ||

Samhita : 6

Adhyaya :   47

Shloka :   1

इति श्रुतं समासान्मे तत्पुनर्ब्रूहि विस्तरात।। किं चकार महायोगी जठरस्थः पिनाकिनः ।। २।।
iti śrutaṃ samāsānme tatpunarbrūhi vistarāta|| kiṃ cakāra mahāyogī jaṭharasthaḥ pinākinaḥ || 2||

Samhita : 6

Adhyaya :   47

Shloka :   2

न ददाह कथं शभोश्शुक्रं तं जठरानलः ।। कल्पान्तदहनः कालो दीप्ततेजाश्च भार्गवः ।। ३।।
na dadāha kathaṃ śabhośśukraṃ taṃ jaṭharānalaḥ || kalpāntadahanaḥ kālo dīptatejāśca bhārgavaḥ || 3||

Samhita : 6

Adhyaya :   47

Shloka :   3

विनिष्क्रांतः कथं धीमाच्छंभोर्जठरपंजरात् ।। कथमाराधयामास कियत्कालं स भार्गवः ।। ४।।
viniṣkrāṃtaḥ kathaṃ dhīmācchaṃbhorjaṭharapaṃjarāt || kathamārādhayāmāsa kiyatkālaṃ sa bhārgavaḥ || 4||

Samhita : 6

Adhyaya :   47

Shloka :   4

अथ च लब्धवान्विद्यां तां मृत्युशमनीं पराम्।। का सा विद्या परा तात यथा मृत्युर्हि वार्यते ।। ५।।
atha ca labdhavānvidyāṃ tāṃ mṛtyuśamanīṃ parām|| kā sā vidyā parā tāta yathā mṛtyurhi vāryate || 5||

Samhita : 6

Adhyaya :   47

Shloka :   5

लेभेन्धको गाणपत्यं कथं शूला द्विनिर्गतः ।। देवदेवस्य वै शंभोर्मुनेर्लीलाविहारिणः ।। ६ ।।
lebhendhako gāṇapatyaṃ kathaṃ śūlā dvinirgataḥ || devadevasya vai śaṃbhormunerlīlāvihāriṇaḥ || 6 ||

Samhita : 6

Adhyaya :   47

Shloka :   6

एतत्सर्वमशेषेण महाधीमन् कृपां कुरु ।। शिवलीलामृतं तात शृण्वत कथयस्व मे ।। ७।।
etatsarvamaśeṣeṇa mahādhīman kṛpāṃ kuru || śivalīlāmṛtaṃ tāta śṛṇvata kathayasva me || 7||

Samhita : 6

Adhyaya :   47

Shloka :   7

ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा व्यासस्यामिततेजसः ।। सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम् ।। ८।।
iti tasya vacaḥ śrutvā vyāsasyāmitatejasaḥ || sanatkumāraḥ provāca smṛtvā śivapadāṃbujam || 8||

Samhita : 6

Adhyaya :   47

Shloka :   8

सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे शिवलीलामृतं परम् ।। धन्यस्त्वं शैवमुख्योसि ममानन्दकरः स्वतः ।। ९ ।।
śṛṇu vyāsa mahābuddhe śivalīlāmṛtaṃ param || dhanyastvaṃ śaivamukhyosi mamānandakaraḥ svataḥ || 9 ||

Samhita : 6

Adhyaya :   47

Shloka :   9

प्रवर्तमाने समरे शंकरांधकयोस्तयोः ।। अनिर्भेद्यपविव्यूहगिरिव्यूहाधिनाथयोः।। 2.5.47.१०।।
pravartamāne samare śaṃkarāṃdhakayostayoḥ || anirbhedyapavivyūhagirivyūhādhināthayoḥ|| 2.5.47.10||

Samhita : 6

Adhyaya :   47

Shloka :   10

पुरा जयो बभूवापि दैत्यानां बलशालिनाम्।। शिवप्रभा वादभवत्प्रमथानां मुने जयः ।। ११।।
purā jayo babhūvāpi daityānāṃ balaśālinām|| śivaprabhā vādabhavatpramathānāṃ mune jayaḥ || 11||

Samhita : 6

Adhyaya :   47

Shloka :   11

तच्छुत्वासीद्विषण्णो हि महादैत्योंधकासुरः।। कथं स्यान्मे जय इति विचारणपरोऽभवत्।। १२।।
tacchutvāsīdviṣaṇṇo hi mahādaityoṃdhakāsuraḥ|| kathaṃ syānme jaya iti vicāraṇaparo'bhavat|| 12||

Samhita : 6

Adhyaya :   47

Shloka :   12

अपसृत्य ततो युद्धादंधकः परबुद्धिमान् ।। द्रुतमभ्यगमद्वीर एकलश्शुक्रसन्निधिम् ।। १३।।
apasṛtya tato yuddhādaṃdhakaḥ parabuddhimān || drutamabhyagamadvīra ekalaśśukrasannidhim || 13||

Samhita : 6

Adhyaya :   47

Shloka :   13

प्रणम्य स्वगुरुं काव्यमवरुह्य रथाच्च सः ।। बभाषेदं विचार्याथ सांजलिर्नीतिवित्तमः ।। १४।।
praṇamya svaguruṃ kāvyamavaruhya rathācca saḥ || babhāṣedaṃ vicāryātha sāṃjalirnītivittamaḥ || 14||

Samhita : 6

Adhyaya :   47

Shloka :   14

अंधक उवाच ।।
भगवंस्त्वामुपाश्रित्य गुरोर्भावं वहामहे ।। पराजिता भवामो नो सर्वदा जयशालिनः ।। १५ ।।
bhagavaṃstvāmupāśritya gurorbhāvaṃ vahāmahe || parājitā bhavāmo no sarvadā jayaśālinaḥ || 15 ||

Samhita : 6

Adhyaya :   47

Shloka :   15

त्वत्प्रभावात्सदा देवान्समस्तान्सानुगान्वयम् ।। मन्यामहे हरोषेन्द्रमुखानपि हि कत्तृणान् ।। १६।।
tvatprabhāvātsadā devānsamastānsānugānvayam || manyāmahe haroṣendramukhānapi hi kattṛṇān || 16||

Samhita : 6

Adhyaya :   47

Shloka :   16

अस्मत्तो बिभ्यति सुरास्तदा भवदनुग्रहात् ।। गजा इव हरिभ्यश्च तार्क्ष्येभ्य इव पन्नगाः ।। १७ ।।
asmatto bibhyati surāstadā bhavadanugrahāt || gajā iva haribhyaśca tārkṣyebhya iva pannagāḥ || 17 ||

Samhita : 6

Adhyaya :   47

Shloka :   17

अनिर्भेद्यं पविव्यूहं विविशुर्दैत्य दानवाः ।। प्रमथानीकमखिलं विधूय त्वदनुग्रहात् ।। १८ ।।
anirbhedyaṃ pavivyūhaṃ viviśurdaitya dānavāḥ || pramathānīkamakhilaṃ vidhūya tvadanugrahāt || 18 ||

Samhita : 6

Adhyaya :   47

Shloka :   18

वयं त्वच्छरणा भूत्वा सदा गा इव निश्चलाः ।। स्थित्वा चरामो निश्शंकमाजावपि हि भार्गव ।। १९ ।।
vayaṃ tvaccharaṇā bhūtvā sadā gā iva niścalāḥ || sthitvā carāmo niśśaṃkamājāvapi hi bhārgava || 19 ||

Samhita : 6

Adhyaya :   47

Shloka :   19

रक्षरक्षाभितो विप्र प्रव्रज्य शरणागतान् ।। असुराञ्छत्रुभिर्वीरैरर्दितांश्च मृतानपि ।। 2.5.47.२० ।।
rakṣarakṣābhito vipra pravrajya śaraṇāgatān || asurāñchatrubhirvīrairarditāṃśca mṛtānapi || 2.5.47.20 ||

Samhita : 6

Adhyaya :   47

Shloka :   20

प्रथमैर्भीमविक्रांतैः क्रांतान्मृत्युप्रमाथिभिः ।। सूदितान्पतितान्पश्य हुंडादीन्मद्गणान्वरान् ।। २१ ।।
prathamairbhīmavikrāṃtaiḥ krāṃtānmṛtyupramāthibhiḥ || sūditānpatitānpaśya huṃḍādīnmadgaṇānvarān || 21 ||

Samhita : 6

Adhyaya :   47

Shloka :   21

यः पीत्वा कणधूमं वै सहस्रं शरदां पुरा ।। त्वया प्राप्ता वरा विद्या तस्याः कालोयमागतः ।। २२ ।।
yaḥ pītvā kaṇadhūmaṃ vai sahasraṃ śaradāṃ purā || tvayā prāptā varā vidyā tasyāḥ kāloyamāgataḥ || 22 ||

Samhita : 6

Adhyaya :   47

Shloka :   22

अद्य विद्याफलं तत्ते सर्वे पश्यंतु भार्गव ।। प्रमथा असुरान्सर्वान् कृपया जीवयिष्यतः ।। २३ ।।
adya vidyāphalaṃ tatte sarve paśyaṃtu bhārgava || pramathā asurānsarvān kṛpayā jīvayiṣyataḥ || 23 ||

Samhita : 6

Adhyaya :   47

Shloka :   23

सनत्कुमार उवाच ।।
इत्थमन्धकवाक्यं स श्रुत्वा धीरो हि भार्गवः ।। तदा विचारयामास दूयमानेन चेतसा ।। २४ ।।
itthamandhakavākyaṃ sa śrutvā dhīro hi bhārgavaḥ || tadā vicārayāmāsa dūyamānena cetasā || 24 ||

Samhita : 6

Adhyaya :   47

Shloka :   24

किं कर्तव्यं मयाद्यापि क्षेमं मे स्यात्कथं त्विति ।। सन्निपातविधिर्जीवः सर्वथानुचितो मम ।। २५ ।।
kiṃ kartavyaṃ mayādyāpi kṣemaṃ me syātkathaṃ tviti || sannipātavidhirjīvaḥ sarvathānucito mama || 25 ||

Samhita : 6

Adhyaya :   47

Shloka :   25

विधेयं शंकरात्प्राप्ता तद्गुणान् प्रति योजये ।। तद्रणे मर्दितान्वीरः प्रमथैश्शंकरानुगैः ।। २६ ।।
vidheyaṃ śaṃkarātprāptā tadguṇān prati yojaye || tadraṇe marditānvīraḥ pramathaiśśaṃkarānugaiḥ || 26 ||

Samhita : 6

Adhyaya :   47

Shloka :   26

शरणागतधर्मोथ प्रवरस्सर्वतो हृदा।। विचार्य शुक्रेण धिया तद्वाणी स्वीकृता तदा ।। २७ ।।
śaraṇāgatadharmotha pravarassarvato hṛdā|| vicārya śukreṇa dhiyā tadvāṇī svīkṛtā tadā || 27 ||

Samhita : 6

Adhyaya :   47

Shloka :   27

किंचित्स्मितं तदा कृत्वा सोऽब्रवीद्दानवाधिपम् ।। भार्गवश्शिवपादाब्जं सप्पा?? स्वस्थेन चेतसा ।। २८ ।।
kiṃcitsmitaṃ tadā kṛtvā so'bravīddānavādhipam || bhārgavaśśivapādābjaṃ sappā?? svasthena cetasā || 28 ||

Samhita : 6

Adhyaya :   47

Shloka :   28

शुक्र उवाच ।।
यत्त्वया भाषितं तात तत्सर्वं तथ्यमेव हि ।। एतद्विद्योपार्जनं हि दानवार्थं कृतं?? मया ।। २९ ।।
yattvayā bhāṣitaṃ tāta tatsarvaṃ tathyameva hi || etadvidyopārjanaṃ hi dānavārthaṃ kṛtaṃ?? mayā || 29 ||

Samhita : 6

Adhyaya :   47

Shloka :   29

दुस्सहं कणधूमं वै पीत्वा वर्षसहस्रकम् ।। विद्येयमीश्वरात्प्राप्ता बंधूनां सुखदा सदा ।। 2.5.47.३० ।।
dussahaṃ kaṇadhūmaṃ vai pītvā varṣasahasrakam || vidyeyamīśvarātprāptā baṃdhūnāṃ sukhadā sadā || 2.5.47.30 ||

Samhita : 6

Adhyaya :   47

Shloka :   30

प्रमथैर्मथितान्दैत्यान्रणेहं विद्ययानया ।। उत्थापयिष्ये म्लानानि शस्यानि जलभुग्यथा।। ३१ ।।
pramathairmathitāndaityānraṇehaṃ vidyayānayā || utthāpayiṣye mlānāni śasyāni jalabhugyathā|| 31 ||

Samhita : 6

Adhyaya :   47

Shloka :   31

निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुन रुत्थितान् ।। मुहूर्तेस्मिंश्च द्रष्टासि दैत्यांस्तानुत्थितान्निजान् ।। ३२ ।।
nirvraṇānnīrujaḥ svasthānsuptveva puna rutthitān || muhūrtesmiṃśca draṣṭāsi daityāṃstānutthitānnijān || 32 ||

Samhita : 6

Adhyaya :   47

Shloka :   32

सनत्कुमार उवाच ।।
इत्युक्त्वा सोधकं शुक्रो विद्यामावर्तयत्क विः ।। एकैकं दैत्यमुद्दिश्य स्मृत्वा विद्येशमादरात् ।। ३३ ।।
ityuktvā sodhakaṃ śukro vidyāmāvartayatka viḥ || ekaikaṃ daityamuddiśya smṛtvā vidyeśamādarāt || 33 ||

Samhita : 6

Adhyaya :   47

Shloka :   33

विद्यावर्तनमात्रेण ते सर्वे दैत्यदानवाः ।। उत्तस्थुर्युगपद्वीरास्सुप्ता इव धृतायुधाः ।। ३४ ।।
vidyāvartanamātreṇa te sarve daityadānavāḥ || uttasthuryugapadvīrāssuptā iva dhṛtāyudhāḥ || 34 ||

Samhita : 6

Adhyaya :   47

Shloka :   34

सदाभ्यस्ता यथा वेदास्समरे वा यथाम्बुदा ।। श्रद्धयार्थास्तथा दत्ता ब्राह्मणेभ्यो यथापदि।। ३५ ।।
sadābhyastā yathā vedāssamare vā yathāmbudā || śraddhayārthāstathā dattā brāhmaṇebhyo yathāpadi|| 35 ||

Samhita : 6

Adhyaya :   47

Shloka :   35

उज्जीवितांस्तु तान्दृष्ट्वा हुंडादींश्च महासुरान् ।। विनेदुरसुराः सर्वे जलपूर्णा इवांबुदाः ।। ३६ ।।
ujjīvitāṃstu tāndṛṣṭvā huṃḍādīṃśca mahāsurān || vinedurasurāḥ sarve jalapūrṇā ivāṃbudāḥ || 36 ||

Samhita : 6

Adhyaya :   47

Shloka :   36

रणोद्यताः पुनश्चासन्गर्जंतो विकटान्रवान् ।। प्रमथैस्सह निर्भीता महाबलपराक्रमाः ।। ३७ ।।
raṇodyatāḥ punaścāsangarjaṃto vikaṭānravān || pramathaissaha nirbhītā mahābalaparākramāḥ || 37 ||

Samhita : 6

Adhyaya :   47

Shloka :   37

शुक्रेणोज्जीवितान्दृष्ट्वा प्रमथा दैत्यदानवान् ।। विसिष्मिरे ततस्सर्वे नंद्याद्या युद्धदुर्मदाः ।। ३८ ।।
śukreṇojjīvitāndṛṣṭvā pramathā daityadānavān || visiṣmire tatassarve naṃdyādyā yuddhadurmadāḥ || 38 ||

Samhita : 6

Adhyaya :   47

Shloka :   38

विज्ञाप्यमेवं कर्मैतद्देवेशे शंकरेऽखिलम् ।। विचार्य बुद्धिमंतश्च ह्येवं तेऽन्योन्यमब्रुवन् ।। ३९।।
vijñāpyamevaṃ karmaitaddeveśe śaṃkare'khilam || vicārya buddhimaṃtaśca hyevaṃ te'nyonyamabruvan || 39||

Samhita : 6

Adhyaya :   47

Shloka :   39

आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ।। अमर्षितो भार्गवकर्म दृष्ट्वा शिलादपुत्रोऽभ्यगमन्महेशम्।। 2.5.47.४०।।
āścaryarūpe pramatheśvarāṇāṃ tasmiṃstathā vartati yuddhayajñe || amarṣito bhārgavakarma dṛṣṭvā śilādaputro'bhyagamanmaheśam|| 2.5.47.40||

Samhita : 6

Adhyaya :   47

Shloka :   40

जयेति चोक्त्वा जययोनिमुग्रमुवाच नंदी कनकावदातम् ।। गणेश्वराणां रणकर्म देव देवैश्च सेन्द्रैरपि दुष्करं सत् ।। ४१।।
jayeti coktvā jayayonimugramuvāca naṃdī kanakāvadātam || gaṇeśvarāṇāṃ raṇakarma deva devaiśca sendrairapi duṣkaraṃ sat || 41||

Samhita : 6

Adhyaya :   47

Shloka :   41

तद्भार्गवेणाद्य कृतं वृथा नस्संजीवतांस्तान्हि मृतान्विपक्षान्।। आवर्त्य विद्यां मृतजीवदात्रीमेकेकमुद्दिश्य सहेलमीश ।। ४२।।
tadbhārgaveṇādya kṛtaṃ vṛthā nassaṃjīvatāṃstānhi mṛtānvipakṣān|| āvartya vidyāṃ mṛtajīvadātrīmekekamuddiśya sahelamīśa || 42||

Samhita : 6

Adhyaya :   47

Shloka :   42

तुहुंडहुंडादिककुंभजंभविपा कपाकादिमहासुरेन्द्राः ।। यमालयादद्य पुनर्निवृत्ता विद्रावयंतः प्रमथांश्चरंति ।। ४३।।
tuhuṃḍahuṃḍādikakuṃbhajaṃbhavipā kapākādimahāsurendrāḥ || yamālayādadya punarnivṛttā vidrāvayaṃtaḥ pramathāṃścaraṃti || 43||

Samhita : 6

Adhyaya :   47

Shloka :   43

यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनः पुनस्तान्।। जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शांतिः ।। ४४।।
yadi hyasau daityavarānnirastānsaṃjīvayedatra punaḥ punastān|| jayaḥ kuto no bhavitā maheśa gaṇeśvarāṇāṃ kuta eva śāṃtiḥ || 44||

Samhita : 6

Adhyaya :   47

Shloka :   44

।। सनत्कुमार उवाच ।।
इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः ।। उवाच देवः प्रहसंस्तदानीं तं नंदिनं सर्वगणेशराजम् ।। ४५ ।।
ityevamuktaḥ pramatheśvareṇa sa naṃdinā vai pramatheśvareśaḥ || uvāca devaḥ prahasaṃstadānīṃ taṃ naṃdinaṃ sarvagaṇeśarājam || 45 ||

Samhita : 6

Adhyaya :   47

Shloka :   45

शिव उवाच ।।
नन्दिन्प्रयाहि त्वरितोऽति मात्रं द्विजेन्द्रवर्यं दितिनन्दनानाम् ।। मध्यात्समुद्धृत्य तथा नयाशु श्येनो यथा लावकमंडजातम् ।। ४६ ।।
nandinprayāhi tvarito'ti mātraṃ dvijendravaryaṃ ditinandanānām || madhyātsamuddhṛtya tathā nayāśu śyeno yathā lāvakamaṃḍajātam || 46 ||

Samhita : 6

Adhyaya :   47

Shloka :   46

सनत्कुमार उवाच ।।
स एवमुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः ।। जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः ।। ४७ ।।
sa evamukto vṛṣabhadhvajena nanāda naṃdī vṛṣasiṃhanādaḥ || jagāma tūrṇaṃ ca vigāhya senāṃ yatrābhavadbhārgavavaṃśadīpaḥ || 47 ||

Samhita : 6

Adhyaya :   47

Shloka :   47

तं रक्ष्यमाणं दितिजैस्समस्तैः पाशासिवृक्षोपलशैलहस्तैः ।। विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नन्दी शरभो यथेभम् ।। ४८।।
taṃ rakṣyamāṇaṃ ditijaissamastaiḥ pāśāsivṛkṣopalaśailahastaiḥ || vikṣobhya daityānbalavāñjahāra kāvyaṃ sa nandī śarabho yathebham || 48||

Samhita : 6

Adhyaya :   47

Shloka :   48

स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ।। विमोचयिष्यंत इवानुजग्मुः सुरारयस्सिंहरवांस्त्यजंतः ।। ४९ ।।
srastāṃbaraṃ vicyutabhūṣaṇaṃ ca vimuktakeśaṃ balinā gṛhītam || vimocayiṣyaṃta ivānujagmuḥ surārayassiṃharavāṃstyajaṃtaḥ || 49 ||

Samhita : 6

Adhyaya :   47

Shloka :   49

दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपलकंपनानाम् ।। नंदीश्वरस्योपरि दानवेन्द्रा वर्षं ववर्षुर्जलदा इवोग्रम् ।। 2.5.47.५० ।।
daṃbholi śūlāsiparaśvadhānāmuddaṃḍacakropalakaṃpanānām || naṃdīśvarasyopari dānavendrā varṣaṃ vavarṣurjaladā ivogram || 2.5.47.50 ||

Samhita : 6

Adhyaya :   47

Shloka :   50

तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ।। आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिपक्षः ।। ५१ ।।
taṃ bhārgavaṃ prāpya gaṇādhirājo mukhāgninā śastraśatāni dagdhvā || āyātpravṛddhe'suradevayuddhe bhavasya pārśve vyathitāripakṣaḥ || 51 ||

Samhita : 6

Adhyaya :   47

Shloka :   51

अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ।। जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम् ।। ५२ ।।
ayaṃ sa śukro bhagavannitīdaṃ nivedayāmāsa bhavāya śīghram || jagrāha śukraṃ sa ca devadevo yathopahāraṃ śucinā pradattam || 52 ||

Samhita : 6

Adhyaya :   47

Shloka :   52

न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवीन्द्रम् ।। हाहारवस्तैरसुरैस्समस्तैरुच्चैर्विमुक्तो हहहेति भूरि ।। ५३ ।।
na kiṃciduktvā sa hi bhūtagoptā cikṣepa vaktre phalavatkavīndram || hāhāravastairasuraissamastairuccairvimukto hahaheti bhūri || 53 ||

Samhita : 6

Adhyaya :   47

Shloka :   53

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे अंधकयुद्धे शुक्रनिगीर्णनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe aṃdhakayuddhe śukranigīrṇanavarṇanaṃ nāma saptacatvāriṃśo'dhyāyaḥ || 47 ||

Samhita : 6

Adhyaya :   47

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In