Shatarudra Samhita

Adhyaya - 18

Eleven Incarnations of Shiva - Ekadasha Rudra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच।।
एकादशवतारान्वै शृण्वथो शांकरान्वरान् ।। याञ्छ्रुत्वा न हि बाध्येत बाधासत्यादिसम्भवा ।। १।।
ekādaśavatārānvai śṛṇvatho śāṃkarānvarān || yāñchrutvā na hi bādhyeta bādhāsatyādisambhavā || 1||

Samhita : 7

Adhyaya :   18

Shloka :   1

पुरा सर्वे सुराश्शक्रमुखा दैत्यपराजिताः ।। त्यक्त्वामरावतीम्भीत्याऽपलायन्त निजाम्पुरीम् ।। २ ।।
purā sarve surāśśakramukhā daityaparājitāḥ || tyaktvāmarāvatīmbhītyā'palāyanta nijāmpurīm || 2 ||

Samhita : 7

Adhyaya :   18

Shloka :   2

दैत्यप्रपीडिता देवा जग्मुस्ते कश्यपा न्तिकम् ।। बद्ध्वा करान्नतस्कन्धाः प्रणेमुस्तं सुविह्वलम् ।। ३ ।।
daityaprapīḍitā devā jagmuste kaśyapā ntikam || baddhvā karānnataskandhāḥ praṇemustaṃ suvihvalam || 3 ||

Samhita : 7

Adhyaya :   18

Shloka :   3

सुनुत्वा तं सुरास्सर्व्वे कृत्वा विज्ञप्तिमादरात् ।। सर्वं निवेदयामा स्स्वदुःखन्तत्पराजयम् ।। ४।।
sunutvā taṃ surāssarvve kṛtvā vijñaptimādarāt || sarvaṃ nivedayāmā ssvaduḥkhantatparājayam || 4||

Samhita : 7

Adhyaya :   18

Shloka :   4

ततस्स कश्यपस्तात तत्पिता शिवसक्तधीः ।। तदाकर्ण्यामराकं वै दुखितोभून्न चाधिकम् ।। ५ ।।
tatassa kaśyapastāta tatpitā śivasaktadhīḥ || tadākarṇyāmarākaṃ vai dukhitobhūnna cādhikam || 5 ||

Samhita : 7

Adhyaya :   18

Shloka :   5

तानाश्वास्य मुनिस्सोऽथ धैर्यमाधाय शान्तधीः ।। काशीं जगाम सुप्रीत्या विश्वेश्वरपुरीम्मुने ।। ६।।
tānāśvāsya munisso'tha dhairyamādhāya śāntadhīḥ || kāśīṃ jagāma suprītyā viśveśvarapurīmmune || 6||

Samhita : 7

Adhyaya :   18

Shloka :   6

गंगाम्भसि ततः स्नात्वा कृत्वा तं विधिमादरात् ।। विश्वेश्वरं समानर्च साम्बं सर्वेश्वरम्प्रभुम् ।। ७।।
gaṃgāmbhasi tataḥ snātvā kṛtvā taṃ vidhimādarāt || viśveśvaraṃ samānarca sāmbaṃ sarveśvaramprabhum || 7||

Samhita : 7

Adhyaya :   18

Shloka :   7

शिवलिंगं सुसंस्थाप्य चकार विपुलन्तपः ।। शम्भुमुद्दिश्य सुप्रीत्या देवानां हितकाम्यया ।। ८।।
śivaliṃgaṃ susaṃsthāpya cakāra vipulantapaḥ || śambhumuddiśya suprītyā devānāṃ hitakāmyayā || 8||

Samhita : 7

Adhyaya :   18

Shloka :   8

महान्कालो व्यतीयाय तपतस्तस्य वै मुनेः ।। शिवपादाम्बुजासक्तमनसो धैर्य्यशालिनः ।। ९।।
mahānkālo vyatīyāya tapatastasya vai muneḥ || śivapādāmbujāsaktamanaso dhairyyaśālinaḥ || 9||

Samhita : 7

Adhyaya :   18

Shloka :   9

अथ प्रादुरभूच्छम्भुर्वरन्दातुन्तदर्षये ।। स्वपदासक्तमनसे दीनबन्धुस्सतांगतिः ।। 3.18.१० ।।
atha prādurabhūcchambhurvarandātuntadarṣaye || svapadāsaktamanase dīnabandhussatāṃgatiḥ || 3.18.10 ||

Samhita : 7

Adhyaya :   18

Shloka :   10

वरम्ब्रूहीति चोवाच सुप्रसन्नो महेश्वरः ।। कश्यपं मुनिशार्दूलं स्वभक्तं भक्तवत्सलः ।। १ १।।
varambrūhīti covāca suprasanno maheśvaraḥ || kaśyapaṃ muniśārdūlaṃ svabhaktaṃ bhaktavatsalaḥ || 1 1||

Samhita : 7

Adhyaya :   18

Shloka :   11

दृष्ट्वाथ तं महेशानं स प्रणम्य कृताञ्जलिः ।। तुष्टाव कश्यपो हृष्टो देवतातः प्रस न्नधीः ।। १२।।
dṛṣṭvātha taṃ maheśānaṃ sa praṇamya kṛtāñjaliḥ || tuṣṭāva kaśyapo hṛṣṭo devatātaḥ prasa nnadhīḥ || 12||

Samhita : 7

Adhyaya :   18

Shloka :   12

कश्यप उवाच ।।
देवदेव महेशान शरणागतवत्सल ।। सर्वेश्वरः परात्मा त्वं ध्यानगम्योद्वयोऽव्ययः ।। १३।।
devadeva maheśāna śaraṇāgatavatsala || sarveśvaraḥ parātmā tvaṃ dhyānagamyodvayo'vyayaḥ || 13||

Samhita : 7

Adhyaya :   18

Shloka :   13

बलनिग्रह कर्ता त्वं महेश्वर सतां गतिः ।। दीनबन्धुर्दयासिन्धुर्भक्तरक्षणदक्षधीः ।। १४।।
balanigraha kartā tvaṃ maheśvara satāṃ gatiḥ || dīnabandhurdayāsindhurbhaktarakṣaṇadakṣadhīḥ || 14||

Samhita : 7

Adhyaya :   18

Shloka :   14

एते सुरास्त्वदीया हि त्वद्भक्ताश्च विशेषतः ।। दैत्यैः पराजिताश्चाथ पाहि तान्दुःखितान् प्रभो ।। १५।।
ete surāstvadīyā hi tvadbhaktāśca viśeṣataḥ || daityaiḥ parājitāścātha pāhi tānduḥkhitān prabho || 15||

Samhita : 7

Adhyaya :   18

Shloka :   15

असमर्थो रमेशोपि दुःखदस्ते मुहुर्मुहुः ।। अतः सुरा मच्छरणा वेदयन्तोऽसुखं च तत् ।। १६।।
asamartho rameśopi duḥkhadaste muhurmuhuḥ || ataḥ surā maccharaṇā vedayanto'sukhaṃ ca tat || 16||

Samhita : 7

Adhyaya :   18

Shloka :   16

तदर्थं देवदेवेश देवदुःखविनाशकः ।। तत्पूरितुं तपोनिष्ठां प्रसन्नार्थं तवासदम् ।। १७।।
tadarthaṃ devadeveśa devaduḥkhavināśakaḥ || tatpūrituṃ taponiṣṭhāṃ prasannārthaṃ tavāsadam || 17||

Samhita : 7

Adhyaya :   18

Shloka :   17

शरणं ते प्रपन्नोऽस्मि सर्वथाहं महेश्वर ।। कामं मे पूरय स्वामिन्देवदुःखं विनाशय ।। १८।।
śaraṇaṃ te prapanno'smi sarvathāhaṃ maheśvara || kāmaṃ me pūraya svāmindevaduḥkhaṃ vināśaya || 18||

Samhita : 7

Adhyaya :   18

Shloka :   18

पुत्रदुःखैश्च देवेश दुःखितोऽहं विशेषतः ।। सुखिनं कुरु मामीश सहाय स्त्वन्दिवौकसाम् ।। १९।।
putraduḥkhaiśca deveśa duḥkhito'haṃ viśeṣataḥ || sukhinaṃ kuru māmīśa sahāya stvandivaukasām || 19||

Samhita : 7

Adhyaya :   18

Shloka :   19

भूत्वा मम सुतो नाथ देवा यक्षाः पराजिताः ।। दैत्यैर्महाबलैश्शम्भो सुरानन्दप्रदो भव ।। 3.18.२०।।
bhūtvā mama suto nātha devā yakṣāḥ parājitāḥ || daityairmahābalaiśśambho surānandaprado bhava || 3.18.20||

Samhita : 7

Adhyaya :   18

Shloka :   20

सदैवास्तु महेशान सर्वलेखसहायकः ।। यथा दैत्यकृता बाधा न बाधेत सुरान्प्रभो ।। २१ ।।
sadaivāstu maheśāna sarvalekhasahāyakaḥ || yathā daityakṛtā bādhā na bādheta surānprabho || 21 ||

Samhita : 7

Adhyaya :   18

Shloka :   21

नंदीश्वर उवाच ।।
इत्युक्तस्स तु सर्वेशस्तथेति प्रोच्य शंकरः ।। पश्यतस्तस्य भगवांस्तत्रैवांतर्दधे हरः ।। २२।।
ityuktassa tu sarveśastatheti procya śaṃkaraḥ || paśyatastasya bhagavāṃstatraivāṃtardadhe haraḥ || 22||

Samhita : 7

Adhyaya :   18

Shloka :   22

कश्यपोऽपि महाहृष्टः स्वस्थानमगमद्द्रुतम् ।। देवेशः कथयामास सर्ववृत्तान्तमादरात् ।। २३ ।।
kaśyapo'pi mahāhṛṣṭaḥ svasthānamagamaddrutam || deveśaḥ kathayāmāsa sarvavṛttāntamādarāt || 23 ||

Samhita : 7

Adhyaya :   18

Shloka :   23

ततस्स शंकरश्शर्वस्सत्यं कर्तुं स्वकं वचः ।। सुरभ्यां कश्यपाज्जज्ञे एकादशस्वरूपवान् ।। २४ ।।
tatassa śaṃkaraśśarvassatyaṃ kartuṃ svakaṃ vacaḥ || surabhyāṃ kaśyapājjajñe ekādaśasvarūpavān || 24 ||

Samhita : 7

Adhyaya :   18

Shloka :   24

महोत्सवस्तदासीद्वे सर्वं शिवमयं त्वभूत् ।। आसन्हृष्टाः सुराश्चाथ मुनिना कश्यपेन च ।। २५ ।।
mahotsavastadāsīdve sarvaṃ śivamayaṃ tvabhūt || āsanhṛṣṭāḥ surāścātha muninā kaśyapena ca || 25 ||

Samhita : 7

Adhyaya :   18

Shloka :   25

कपाली १ पिंगलो २ भीमो ३ विरूपाक्षो ४ विलोहितः ५ ।।
kapālī 1 piṃgalo 2 bhīmo 3 virūpākṣo 4 vilohitaḥ 5 ||

Samhita : 7

Adhyaya :   18

Shloka :   26

शास्ताऽ ६ जपाद ७ हिर्बुध्न्य ८ श्शंभु ९ श्चण्डो १० भवस्तथा ११ ।। २६ ।।
śāstā' 6 japāda 7 hirbudhnya 8 śśaṃbhu 9 ścaṇḍo 10 bhavastathā 11 || 26 ||

Samhita : 7

Adhyaya :   18

Shloka :   27

एकादशैते रुद्रास्तु सुरभतिनयाः स्मृताः ।। देवकार्य्यार्थमुत्पन्नाश्शिवरूपास्सुखास्पदम् ।। २७ ।।
ekādaśaite rudrāstu surabhatinayāḥ smṛtāḥ || devakāryyārthamutpannāśśivarūpāssukhāspadam || 27 ||

Samhita : 7

Adhyaya :   18

Shloka :   28

ते रुद्राः काश्यपा वीरा महाबलपराक्रमाः ।। दैत्याञ्जघ्नुश्च संग्रामे देवसाहाय्यकारिणः ।। २८ ।।
te rudrāḥ kāśyapā vīrā mahābalaparākramāḥ || daityāñjaghnuśca saṃgrāme devasāhāyyakāriṇaḥ || 28 ||

Samhita : 7

Adhyaya :   18

Shloka :   29

तद्रुद्रकृपया देवा दैत्याञ्जित्वा च निर्भयाः ।। चक्रु- स्वराज्यं सर्वे ते शक्राद्यास्स्वस्थमानसाः ।। २९ ।।
tadrudrakṛpayā devā daityāñjitvā ca nirbhayāḥ || cakru- svarājyaṃ sarve te śakrādyāssvasthamānasāḥ || 29 ||

Samhita : 7

Adhyaya :   18

Shloka :   30

अद्यापि ते महारुद्रास्सर्वे शिवस्वरूपकाः ।। देवानां रक्षणार्थाय विराजन्ते सदा दिवि ।। 3.18.३० ।।
adyāpi te mahārudrāssarve śivasvarūpakāḥ || devānāṃ rakṣaṇārthāya virājante sadā divi || 3.18.30 ||

Samhita : 7

Adhyaya :   18

Shloka :   31

ऐशान्याम्पुरि ते वासं चक्रिरे भक्तवत्सलाः ।। विरमन्ते सदा तत्र नानालीलाविशारदाः ।। ३१ ।।
aiśānyāmpuri te vāsaṃ cakrire bhaktavatsalāḥ || viramante sadā tatra nānālīlāviśāradāḥ || 31 ||

Samhita : 7

Adhyaya :   18

Shloka :   32

तेषामनुचरा रुद्राः कोटिशः परिकीर्तिताः ।। सर्वत्र संस्थितास्तत्र त्रिलोकेष्वभिभागशः ।। ३२ ।।
teṣāmanucarā rudrāḥ koṭiśaḥ parikīrtitāḥ || sarvatra saṃsthitāstatra trilokeṣvabhibhāgaśaḥ || 32 ||

Samhita : 7

Adhyaya :   18

Shloka :   33

इति ते वर्णितास्तातावताराश्शंकरस्य वै ।। एकादशमिता रुद्रास्सर्वलोकसुखावहाः ।। ३३ ।।
iti te varṇitāstātāvatārāśśaṃkarasya vai || ekādaśamitā rudrāssarvalokasukhāvahāḥ || 33 ||

Samhita : 7

Adhyaya :   18

Shloka :   34

इदमाख्यानममलं सर्वपापप्रणाशकम् ।। धन्यं यशस्यमायुष्यं सर्वकामप्रदायकम् ।। ३४ ।।
idamākhyānamamalaṃ sarvapāpapraṇāśakam || dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmapradāyakam || 34 ||

Samhita : 7

Adhyaya :   18

Shloka :   35

य इदं शृणुयात्तात श्रावयेद्वै समाहितः ।। इह सर्वसुखम्भुक्त्वा ततो मुक्तिं लभेत सः ।। ३५ ।।
ya idaṃ śṛṇuyāttāta śrāvayedvai samāhitaḥ || iha sarvasukhambhuktvā tato muktiṃ labheta saḥ || 35 ||

Samhita : 7

Adhyaya :   18

Shloka :   36

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां एकादशावतारवर्णनं नामाष्टादशोऽध्यायः ।। १८ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ ekādaśāvatāravarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||

Samhita : 7

Adhyaya :   18

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In