Vishweshwara Samhita

Adhyaya - 20

Mode of worshipping an earthen phallic image by chanting Vedic Mantras

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ओङ्कारेश्वरे पार्थिवलिङ्गस्यार्चनम्१।।
oṅkāreśvare pārthivaliṅgasyārcanam1||

Samhita : 1

Adhyaya :   20

Shloka :   1

सूत उवाच ।
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ।। वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी ।। २।।
atha vaidikabhaktānāṃ pārthivārcāṃ nigadyate || vaidikenaiva mārgeṇa bhuktimuktipradāyinī || 2||

Samhita : 1

Adhyaya :   20

Shloka :   2

सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ।। ब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् ।। ३।।
sūtroktavidhinā snātvā saṃdhyāṃ kṛtvā yathāvidhi || brahmayajñaṃ vidhāyādau tatastarppaṇamācaret || 3||

Samhita : 1

Adhyaya :   20

Shloka :   3

नैत्यिकं सकलं कामं विधायानंतरं पुमान् ।। शिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः ।। ४।।
naityikaṃ sakalaṃ kāmaṃ vidhāyānaṃtaraṃ pumān || śivasmaraṇapūrvaṃ hi bhasmarudrā kṣadhārakaḥ || 4||

Samhita : 1

Adhyaya :   20

Shloka :   4

वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ।। पूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ।। ५।।
vedoktāvidhinā samyaksaṃpūrṇaphalasiddhaye || pūjayetparayā bhaktyā pārthivaṃ liṃgamuttamam || 5||

Samhita : 1

Adhyaya :   20

Shloka :   5

नदीतीरे तडागे च पर्वते काननेऽपि च ।। शिवालये शुचौ देशे पार्थिवार्चा विधीयते ।। ६।।
nadītīre taḍāge ca parvate kānane'pi ca || śivālaye śucau deśe pārthivārcā vidhīyate || 6||

Samhita : 1

Adhyaya :   20

Shloka :   6

शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ।। शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ।। ७।।
śuddhapradeśasaṃbhūtāṃ mṛdamāhṛtya yatnataḥ || śivaliṃgaṃ prakalpeta sāvadhānatayā dvijāḥ || 7||

Samhita : 1

Adhyaya :   20

Shloka :   7

विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ।। वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ।। ८।।
vipre gaurā smṛtā śoṇā bāhuje pītavarṇakā || vaiśye kṛṣṇā pādajāte hyathavā yatra yā bhavet || 8||

Samhita : 1

Adhyaya :   20

Shloka :   8

संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः ।। अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ।। ९।।
saṃgṛhya mṛttikāṃ liṃganirmāṇārthaṃ prayatnataḥ || atīva śubhadeśe ca sthāpayettāṃ mṛdaṃ śubhām || 9||

Samhita : 1

Adhyaya :   20

Shloka :   9

संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः ।। विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ।। १०।।
saṃśodhya ca jalenāpi piṃḍīkṛtya śanaiḥ śanaiḥ || vidhīyeta śubhaṃ liṃgaṃ pārthivaṃ vedamārgataḥ || 10||

Samhita : 1

Adhyaya :   20

Shloka :   10

ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये ।। तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः १.२०. ।। ११।।
tataḥ saṃpūjayedbhaktyā bhuktimuktiphalāptaye || tatprakāramahaṃ vacmi śṛṇudhvaṃ saṃvidhānataḥ 1.20. || 11||

Samhita : 1

Adhyaya :   20

Shloka :   11

नमः शिवाय मंत्रेणार्चनद्र व्यं च प्रोक्षयेत् ।। भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ।। १२।।
namaḥ śivāya maṃtreṇārcanadra vyaṃ ca prokṣayet || bhūrasīti ca maṃtreṇa kṣetrasiddhiṃ prakārayet || 12||

Samhita : 1

Adhyaya :   20

Shloka :   12

आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत् ।। नमस्ते रुद्र मंत्रेण फाटिकाबंधमुच्यते ।। १३।।
āposmāniti maṃtreṇa jalasaṃskāramācaret || namaste rudra maṃtreṇa phāṭikābaṃdhamucyate || 13||

Samhita : 1

Adhyaya :   20

Shloka :   13

शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ।। नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् ।। १४।।
śaṃbhavāyeti maṃtreṇa kṣetraśuddhiṃ prakārayet || namaḥ pūrveṇa kuryātpaṃcāmṛtasyāpi prokṣaṇam || 14||

Samhita : 1

Adhyaya :   20

Shloka :   14

नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान् ।। चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् ।। १५।।
nīlagrīvāya maṃtreṇa namaḥpūrveṇa bhaktimān || carecchaṃkaraliṃgasya pratiṣṭhāpanamuttamam || 15||

Samhita : 1

Adhyaya :   20

Shloka :   15

भक्तितस्तत एतत्ते रुद्रा येति च मंत्रतः ।। आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् ।। १६।।
bhaktitastata etatte rudrā yeti ca maṃtrataḥ || āsanaṃ ramaṇīyaṃ vai dadyādvaidikamārgakṛt || 16||

Samhita : 1

Adhyaya :   20

Shloka :   16

मानो महन्तमिति च मंत्रेणावाहनं चरेत् ।। याते रुद्रे ण मंत्रेण संचरेदुपवेशनम् ।। १७।।
māno mahantamiti ca maṃtreṇāvāhanaṃ caret || yāte rudre ṇa maṃtreṇa saṃcaredupaveśanam || 17||

Samhita : 1

Adhyaya :   20

Shloka :   17

मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ।। अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् ।। १८।।
maṃtreṇa yāmiṣumiti nyāsaṃ kuryyācchivasya ca || adhyavocaditi premṇādhivāsaṃ manunācaret || 18||

Samhita : 1

Adhyaya :   20

Shloka :   18

मनुना सौजीव इति देवतान्यासमाचरेत् ।। असौ योवसर्पतीति चाचरेदपसर्पणम् ।। १९।।
manunā saujīva iti devatānyāsamācaret || asau yovasarpatīti cācaredapasarpaṇam || 19||

Samhita : 1

Adhyaya :   20

Shloka :   19

नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ।। अर्घ्यं च रुद्र गायत्र्! याऽचमनं त्र्! यंबकेण च ।। २०।।
namostu nīlagrīvāyeti pādyaṃ manunāharet || arghyaṃ ca rudra gāyatr! yā'camanaṃ tr! yaṃbakeṇa ca || 20||

Samhita : 1

Adhyaya :   20

Shloka :   20

पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ।। दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् १.२०. ।। २१।।
payaḥ pṛthivyāmiti ca payasā snānamācaret || dadhikrāvṇetimaṃtreṇa dadhisnānaṃ ca kārayet 1.20. || 21||

Samhita : 1

Adhyaya :   20

Shloka :   21

घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः ।। मधुवाता मधुनक्तं मधुमान्न इति त्र्! यृचा ।। २२।।
ghṛṭaṃ snāne khalu ghṛtaṃ ghṛtaṃ yāveti maṃtrataḥ || madhuvātā madhunaktaṃ madhumānna iti tr! yṛcā || 22||

Samhita : 1

Adhyaya :   20

Shloka :   22

मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ।। अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च ।। २३।।
madhukhaṃḍasnapanaṃ proktamiti paṃcāmṛtaṃ smṛtam || athavā pādyamaṃtreṇa snānaṃ paṃcāmṛtena ca || 23||

Samhita : 1

Adhyaya :   20

Shloka :   23

मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ।। नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ।। २४।।
mānastoke iti premṇā maṃtreṇa kaṭibaṃdhanam || namo dhṛṣṇave iti vā uttarīyaṃ ca dhāpayet || 24||

Samhita : 1

Adhyaya :   20

Shloka :   24

या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ।। शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ।। २५।।
yā te hetiriti premṇā ṛkcatuṣkeṇa vaidikaḥ || śivāya vidhinā bhaktaścaredvastrasamarpaṇam || 25||

Samhita : 1

Adhyaya :   20

Shloka :   25

नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ।। नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ।। २६।।
namaḥ śvabhya iti premṇā gaṃdhaṃ dadyādṛcā sudhīḥ || namastakṣabhya iti cākṣatānmaṃtreṇa cārpayet || 26||

Samhita : 1

Adhyaya :   20

Shloka :   26

नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ।। नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ।। २७।।
namaḥ pāryāya iti vā puṣpa maṃtreṇa cārpayet || namaḥ parṇyāya iti vā bilbapatrasamarpaṇam || 27||

Samhita : 1

Adhyaya :   20

Shloka :   27

नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ।। दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ।। २८।।
namaḥ kapardine ceti dhūpaṃ dadyādyathāvidhi || dīpaṃ dadyādyathoktaṃ tu nama āśava ityṛcā || 28||

Samhita : 1

Adhyaya :   20

Shloka :   28

नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ।। मनुना त्र्! यम्बकमिति पुनराचमनं स्मृतम् ।। २९।।
namo jyeṣṭhāya maṃtreṇa dadyānnaivedyamuttamam || manunā tr! yambakamiti punarācamanaṃ smṛtam || 29||

Samhita : 1

Adhyaya :   20

Shloka :   29

इमा रुद्रा येति ऋचा कुर्यात्फलसमर्पणम् ।। नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् ।। ३०।।
imā rudrā yeti ṛcā kuryātphalasamarpaṇam || namo vrajyāyeti ṛcā sakalaṃ śaṃbhaverpayet || 30||

Samhita : 1

Adhyaya :   20

Shloka :   30

मानो महांतमिति च मानस्तोके इति ततः ।। मंत्रद्वयेनैकदशाक्षतै रुद्रा न्प्रपूजयेत् १.२०. ।। ३१।।
māno mahāṃtamiti ca mānastoke iti tataḥ || maṃtradvayenaikadaśākṣatai rudrā nprapūjayet 1.20. || 31||

Samhita : 1

Adhyaya :   20

Shloka :   31

हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् ।। देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ।। ३२।।
hiraṇyagarbha iti tr! yṛcā dakṣiṇāṃ hi samarpayet || devasya tveti maṃtreṇa hyabhiṣekaṃ caredbudhaḥ || 32||

Samhita : 1

Adhyaya :   20

Shloka :   32

दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ।। पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा ।। ३३।।
dīpamaṃtreṇa vā śaṃbhornīrājanavidhiṃ caret || puṣpāṃjaliṃ caredbhaktyā imā rudrā ya ca tr! yṛcā || 33||

Samhita : 1

Adhyaya :   20

Shloka :   33

मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ।। मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः ।। ३४।।
māno mahāntamiti ca caretprājñaḥ pradakṣiṇām || mānastoketi maṃtreṇa sāṣṭāṇgaṃ praṇametsudhīḥ || 34||

Samhita : 1

Adhyaya :   20

Shloka :   34

एषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् ।। यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ।। ३५।।
eṣate iti maṃtreṇa śivamudrā ṃ! pradarśayet || yatoyata ityabhayāṃ jñānākhyāṃ tr! yaṃbakeṇa ca || 35||

Samhita : 1

Adhyaya :   20

Shloka :   35

नमःसेनेति मंत्रेण महामुद्रा ं! प्रदर्शयेत् ।। दर्शयेद्धेनुमुद्रा ं! च नमो गोभ्य ऋचानया ।। ३६।।
namaḥseneti maṃtreṇa mahāmudrā ṃ! pradarśayet || darśayeddhenumudrā ṃ! ca namo gobhya ṛcānayā || 36||

Samhita : 1

Adhyaya :   20

Shloka :   36

पंचमुद्रा ः! प्रदर्श्याथ शिवमंत्रजपं चरेत् ।। शतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः ।। ३७।।
paṃcamudrā ḥ! pradarśyātha śivamaṃtrajapaṃ caret || śatarudri yamaṃtreṇa japedvedavicakṣaṇaḥ || 37||

Samhita : 1

Adhyaya :   20

Shloka :   37

ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः ।। देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ।। ३८।।
tataḥ paṃcāṇgapāṭhaṃ ca kuryyādvedavicakṣaṇaḥ || devāgātviti maṃtreṇa kuryācchaṃbhorvisarjanam || 38||

Samhita : 1

Adhyaya :   20

Shloka :   38

इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः ।। समासतश्च शृणुत वैदिकं विधिमुत्तमम् ।। ३९।।
ityuktaḥ śivapūjāyā vyāsato vaidikovidhiḥ || samāsataśca śṛṇuta vaidikaṃ vidhimuttamam || 39||

Samhita : 1

Adhyaya :   20

Shloka :   39

ऋचा सद्योजातमिति मृदाहरणमाचरेत् ।। वामदेवाय इति च जलप्रक्षेपमाचरेत् ।। ४०।।
ṛcā sadyojātamiti mṛdāharaṇamācaret || vāmadevāya iti ca jalaprakṣepamācaret || 40||

Samhita : 1

Adhyaya :   20

Shloka :   40

अघोरेण च मंत्रेण लिंगनिर्माणमाचरेत् ।। तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि १.२०. ।। ४१।।
aghoreṇa ca maṃtreṇa liṃganirmāṇamācaret || tatpuruṣāya maṃtreṇāhvānaṃ kuryādyathāvidhi 1.20. || 41||

Samhita : 1

Adhyaya :   20

Shloka :   41

संयोजयेद्वेदिकायामीशानमनुना हरम् ।। अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः ।। ४२।।
saṃyojayedvedikāyāmīśānamanunā haram || anyatsarvaṃ vidhānaṃ ca kuryyātsaṃkṣepataḥ sudhīḥ || 42||

Samhita : 1

Adhyaya :   20

Shloka :   42

पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा ।। कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ।। ४३।।
paṃcākṣareṇa maṃtreṇa gurudattena vā tathā || kuryātpūjāṃ ṣoḍaśopacāreṇa vidhivatsudhīḥ || 43||

Samhita : 1

Adhyaya :   20

Shloka :   43

भवाय भवनाशाय महादेवाय धीमहि ।। उग्राय उग्रनाशाय शर्वाय शशिमौलिने ।। ४४।।
bhavāya bhavanāśāya mahādevāya dhīmahi || ugrāya ugranāśāya śarvāya śaśimauline || 44||

Samhita : 1

Adhyaya :   20

Shloka :   44

अनेन मनुना वापि पूजयेच्छंकरं सुधीः ।। सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ।। ४५।।
anena manunā vāpi pūjayecchaṃkaraṃ sudhīḥ || subhaktyā ca bhramaṃ tyaktvā bhaktyaiva phaladaḥ śivaḥ || 45||

Samhita : 1

Adhyaya :   20

Shloka :   45

इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ।। प्रोच्यतेन्यविधिः सम्यक्साधारणतया द्विजः ।। ४६।।
ityapi proktamādṛtya vaidikakramapūjanam || procyatenyavidhiḥ samyaksādhāraṇatayā dvijaḥ || 46||

Samhita : 1

Adhyaya :   20

Shloka :   46

पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः ।। तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ।। ४७।।
pūjā pārthivaliṃgasya saṃproktā śivanāmabhiḥ || tāṃ śṛṇudhvaṃ muniśreṣṭhāḥ sarvakāmapradāyinīm || 47||

Samhita : 1

Adhyaya :   20

Shloka :   47

हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ।। शिवः पशुपतिश्चैव महादेव इति क्रमात् ।। ४८।।
haro maheśvaraḥ śaṃbhuḥ śūlapāṇiḥ pinākadhṛk || śivaḥ paśupatiścaiva mahādeva iti kramāt || 48||

Samhita : 1

Adhyaya :   20

Shloka :   48

मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।। स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ।। ४९।।
mṛdāharaṇasaṃghaṭṭapratiṣṭhāhvānameva ca || snapanaṃ pūjanaṃ caiva kṣamasveti visarjanam || 49||

Samhita : 1

Adhyaya :   20

Shloka :   49

ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ।। कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ।। ५०।।
ॐkārādicaturthyaṃtairnamontairnāmabhiḥ kramāt || kartavyā ca kriyā sarvā bhaktyā paramayā mudā || 50||

Samhita : 1

Adhyaya :   20

Shloka :   50

कृत्वा न्यासविधिं सम्यक्षडण्गकरयोस्तथा ।। षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत् १.२०. ।। ५१।।
kṛtvā nyāsavidhiṃ samyakṣaḍaṇgakarayostathā || ṣaḍakṣareṇa maṃtreṇa tato dhyānaṃ samācaret 1.20. || 51||

Samhita : 1

Adhyaya :   20

Shloka :   51

कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ।। भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिंगितविश्वभूषणम् ।। ५२।।
kailāsapīṭhāsanamadhyasaṃsthaṃ bhaktaiḥ sanaṃdādibhirarcyamānam || bhaktārtidāvānalamaprameyaṃ dhyāyedumāliṃgitaviśvabhūṣaṇam || 52||

Samhita : 1

Adhyaya :   20

Shloka :   52

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ।। पद्मासीनं समंतात्स्थितममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ।। ५३।।
dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucaṃdrā vataṃsaṃ ratnākalpojjvalāṃgaṃ paraśumṛgavarābhītihastaṃ prasannam || padmāsīnaṃ samaṃtātsthitamamaragaṇairvyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ paṃcavaktraṃ trinetram || 53||

Samhita : 1

Adhyaya :   20

Shloka :   53

इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम् ।। जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि ।। ५४।।
iti dhyātvā ca saṃpūjya pārthivaṃ liṃgamuttamam || japetpaṃcākṣaraṃ maṃtraṃ gurudattaṃ yathāvidhi || 54||

Samhita : 1

Adhyaya :   20

Shloka :   54

स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ।। नानाभिधाभिर्विप्रेन्द्रा ः! पठेद्वै शतरुद्रि यम् ।। ५५।।
stutibhiścaiva deveśaṃ stuvīta praṇamansudhīḥ || nānābhidhābhirviprendrā ḥ! paṭhedvai śatarudri yam || 55||

Samhita : 1

Adhyaya :   20

Shloka :   55

ततः साक्षतपुष्पाणि गृहीत्वांजलिना मुदा ।। प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः ।। ५६।।
tataḥ sākṣatapuṣpāṇi gṛhītvāṃjalinā mudā || prārthayecchaṃkaraṃ bhaktyā maṃtrairebhiḥ subhaktitaḥ || 56||

Samhita : 1

Adhyaya :   20

Shloka :   56

तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहं सदा मृड ।। कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे ।। ५७।।
tāvakastvadguṇaprāṇastvaccittohaṃ sadā mṛḍa || kṛpānidha iti jñātvā bhūtanātha prasīda me || 57||

Samhita : 1

Adhyaya :   20

Shloka :   57

अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ।। कृतं तदस्तु सफलं कृपया तव शंकर ।। ५८।।
ajñānādyadi vā jñānājjapa pūjādikaṃ mayā || kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara || 58||

Samhita : 1

Adhyaya :   20

Shloka :   58

अहं पापी महानद्य पावनश्च भवान्महान् ।। इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ।। ५९।।
ahaṃ pāpī mahānadya pāvanaśca bhavānmahān || iti vijñāya gaurīśa yadicchasi tathā kuru || 59||

Samhita : 1

Adhyaya :   20

Shloka :   59

वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।। न ज्ञातोसि महादेव कुतोहं त्वं महाशिव ।। ६०।।
vedaiḥ purāṇaiḥ siddhāntairṛṣibhirvividhairapi || na jñātosi mahādeva kutohaṃ tvaṃ mahāśiva || 60||

Samhita : 1

Adhyaya :   20

Shloka :   60

यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ।। रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर १.२०. ।। ६१।।
yathā tathā tvadīyosmi sarvabhāvairmaheśvara || rakṣaṇīyastvayāhaṃ vai prasīda parameśvara 1.20. || 61||

Samhita : 1

Adhyaya :   20

Shloka :   61

इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ।। प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ।। ६२।।
ityevaṃ cākṣatānpuṣpānāropya ca śivopari || praṇamedbhaktitaśśaṃbhuṃ sāṣṭāṃgaṃ vidhivanmune || 62||

Samhita : 1

Adhyaya :   20

Shloka :   62

ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ।। पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ।। ६३।।
tataḥ pradakṣiṇāṃ kuryādyathoktavidhinā sudhīḥ || punaḥ stuvīta deveśaṃ stutibhiḥ śraddhayānvitaḥ || 63||

Samhita : 1

Adhyaya :   20

Shloka :   63

ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ।। कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ।। ६४।।
tato galaravaṃ kṛtvā praṇamecchucinamradhīḥ || kuryādvijñaptimādṛtya visarjanamathācaret || 64||

Samhita : 1

Adhyaya :   20

Shloka :   64

इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ।। भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ।। ६५।।
ityuktā muniśārdūlāḥ pārthivārcā vidhānataḥ || bhuktidā muktidā caiva śivabhaktivivardhinī || 65||

Samhita : 1

Adhyaya :   20

Shloka :   65

इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि ।। सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ।। ६६।।
ityadhyāyaṃ sucittena yaḥ paṭhecchṛṇuyādapi || sarvapāpaviśuddhātmāsarvānkāmānavāpnuyāt || 66||

Samhita : 1

Adhyaya :   20

Shloka :   66

आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च ।। पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ।। ६७।।
āyurāyogyadaṃ caiva yaśasyaṃ svargyameva ca || putrapautrādisukhadamākhyānamidamuttamam || 67||

Samhita : 1

Adhyaya :   20

Shloka :   67

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशोऽध्यायः ।। ६८।।
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivaśivaliṃgapūjāvidhivarṇanaṃ nāma viṃśo'dhyāyaḥ || 68||

Samhita : 1

Adhyaya :   20

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In