This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 13

Agasthya Directs Rama to Panchavati

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोदशः सर्गः ॥३-१३॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe trayodaśaḥ sargaḥ || 3-13 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   0

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण । अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया॥ १॥
rāma prīto'smi bhadraṃ te parituṣṭo'smi lakṣmaṇa | abhivādayituṃ yanmāṃ prāptau sthaḥ saha sītayā || 1 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   1

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः । व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा॥ २॥
adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ | vyaktamutkaṇṭhate vāpi maithilī janakātmajā || 2 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   2

एषा च सुकुमारी च खेदैश्च न विमानिता । प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता॥ ३॥
eṣā ca sukumārī ca khedaiśca na vimānitā | prājyadoṣaṃ vanaṃ prāptā bhartṛsnehapracoditā || 3 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   3

यथैषा रमते राम इह सीता तथा कुरु । दुष्करं कृतवत्येषा वने त्वामभिगच्छती॥ ४॥
yathaiṣā ramate rāma iha sītā tathā kuru | duṣkaraṃ kṛtavatyeṣā vane tvāmabhigacchatī || 4 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   4

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन । समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च॥ ५॥
eṣā hi prakṛtiḥ strīṇāmāsṛṣṭe raghunandana | samasthamanurajyante viṣamasthaṃ tyajanti ca || 5 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   5

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः॥ ६॥
śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā | garuḍānilayoḥ śaighryamanugacchanti yoṣitaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   6

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता । श्लाघ्या च व्यपदेश्या च यथा देवीष्वरुन्धती॥ ७॥
iyaṃ tu bhavato bhāryā doṣairetairvivarjitā | ślāghyā ca vyapadeśyā ca yathā devīṣvarundhatī || 7 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   7

अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह । वैदेह्या चानया राम वत्स्यसि त्वमरिंदम॥ ८॥
alaṃkṛto'yaṃ deśaśca yatra saumitriṇā saha | vaidehyā cānayā rāma vatsyasi tvamariṃdama || 8 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   8

एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः । उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्॥ ९॥
evamuktastu muninā rāghavaḥ saṃyatāñjaliḥ | uvāca praśritaṃ vākyamṛṣiṃ dīptamivānalam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   9

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः । गुणैः सभ्रातृभार्यस्य गुरुर्नः परितुष्यति॥ १०॥
dhanyo'smyanugṛhīto'smi yasya me munipuṃgavaḥ | guṇaiḥ sabhrātṛbhāryasya gururnaḥ parituṣyati || 10 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   10

किं तु व्यादिश मे देशं सोदकं बहुकाननम् । यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्॥ ११॥
kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam | yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham || 11 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   11

ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य भाषितम् । ध्यात्वा मुहूर्तं धर्मात्मा ततोवाच वचः शुभम्॥ १२॥
tato'bravīnmuniśreṣṭhaḥ śrutvā rāmasya bhāṣitam | dhyātvā muhūrtaṃ dharmātmā tatovāca vacaḥ śubham || 12 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   12

इतो द्वियोजने तात बहुमूलफलोदकः । देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः॥ १३॥
ito dviyojane tāta bahumūlaphalodakaḥ | deśo bahumṛgaḥ śrīmān pañcavaṭyabhiviśrutaḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   13

तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह । रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन्॥ १४॥
tatra gatvā''śramapadaṃ kṛtvā saumitriṇā saha | ramasva tvaṃ piturvākyaṃ yathoktamanupālayan || 14 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   14

विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ । तपसश्च प्रभावेण स्नेहाद् दशरथस्य च॥ १५॥
vidito hyeṣa vṛttānto mama sarvastavānagha | tapasaśca prabhāveṇa snehād daśarathasya ca || 15 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   15

हृदयस्थं च ते च्छन्दो विज्ञातं तपसा मया । इह वासं प्रतिज्ञाय मया सह तपोवने॥ १६॥
hṛdayasthaṃ ca te cchando vijñātaṃ tapasā mayā | iha vāsaṃ pratijñāya mayā saha tapovane || 16 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   16

अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति । स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते॥ १७॥
ataśca tvāmahaṃ brūmi gaccha pañcavaṭīmiti | sa hi ramyo vanoddeśo maithilī tatra raṃsyate || 17 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   17

स देशः श्लाघनीयश्च नातिदूरे च राघव । गोदावर्याः समीपे च मैथिली तत्र रंस्यते॥ १८॥
sa deśaḥ ślāghanīyaśca nātidūre ca rāghava | godāvaryāḥ samīpe ca maithilī tatra raṃsyate || 18 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   18

प्राज्यमूलफलैश्चैव नानाद्विजगणैर्युतः । विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च॥ १९॥
prājyamūlaphalaiścaiva nānādvijagaṇairyutaḥ | viviktaśca mahābāho puṇyo ramyastathaiva ca || 19 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   19

भवानपि सदाचारः शक्तश्च परिरक्षणे । अपि चात्र वसन् राम तापसान् पालयिष्यसि॥ २०॥
bhavānapi sadācāraḥ śaktaśca parirakṣaṇe | api cātra vasan rāma tāpasān pālayiṣyasi || 20 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   20

एतदालक्ष्यते वीर मधूकानां महावनम् । उत्तरेणास्य गन्तव्यं न्यग्रोधमपि गच्छता॥ २१॥
etadālakṣyate vīra madhūkānāṃ mahāvanam | uttareṇāsya gantavyaṃ nyagrodhamapi gacchatā || 21 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   21

ततः स्थलमुपारुह्य पर्वतस्याविदूरतः । ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः॥ २२॥
tataḥ sthalamupāruhya parvatasyāvidūrataḥ | khyātaḥ pañcavaṭītyeva nityapuṣpitakānanaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   22

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह । सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्॥ २३॥
agastyenaivamuktastu rāmaḥ saumitriṇā saha | satkṛtyāmantrayāmāsa tamṛṣiṃ satyavādinam || 23 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   23

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ । तमाश्रमं पञ्चवटीं जग्मतुः सह सीतया॥ २४॥
tau tu tenābhyanujñātau kṛtapādābhivandanau | tamāśramaṃ pañcavaṭīṃ jagmatuḥ saha sītayā || 24 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   24

गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्वकातरौ । यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ॥ २५॥
gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣvakātarau | yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau || 25 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोदशः सर्गः ॥३-१३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe trayodaśaḥ sargaḥ || 3-13 ||

Kanda : Aranyaka Kanda

Sarga :   13

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In