This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 14

Rama Meets Jatayu

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe caturdaśaḥ sargaḥ || 3-14 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   0

अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः । आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-१॥
atha paṃcavaṭīm gaccann antarā raghunandanaḥ | āsasāda mahākāyam gṛdhram bhīma parākramam || 3-14-1 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   1

तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ । मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-२॥
tam dṛṣṭvā tau mahābhāgau vanastham rāma lakṣmaṇau | menāte rākṣasam pakṣim bruvāṇau ko bhavān iti || 3-14-2 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   2

स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव । उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-३॥
sa tau madhurayā vācā saumyayā prīṇayann iva | uvāca vatsa mām viddhi vayasyam pitur ātmanaḥ || 3-14-3 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   3

स तम् पितृ सखम् मत्वा पूजयामास राघवः । स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-४॥
sa tam pitṛ sakham matvā pūjayāmāsa rāghavaḥ | sa tasya kulam avyagram atha papraccha nāma ca || 3-14-4 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   4

रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च । आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-५॥
rāmasya vacanam śrutvā kulam ātmānam eva ca | ācacakṣe dvijaḥ tasmai sarvabhūta samudbhavam || 3-14-5 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   5

पूर्वकाले महाबाहो ये प्रजापतयो अभवन् । तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-६॥
pūrvakāle mahābāho ye prajāpatayo abhavan | tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava || 3-14-6 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   6

कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् । शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् ॥३-१४-७॥
kardamaḥ prathamaḥ teṣām vikṛtaḥ tad anantaram | śeṣaḥ ca saṃśrayaḥ caiva bahu putraḥ ca vīryavān || 3-14-7 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   7

स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः । पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-८॥
sthāṇur marīcir atriḥ ca kratuḥ caiva mahābalaḥ | pulastyaḥ ca aṃgirāḥ caiva pracetāḥ pulahaḥ tathā || 3-14-8 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   8

दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव । कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-९॥
dakṣo vivasvān aparo ariṣṭanemiḥ ca rāghava | kaśyapaḥ ca mahātejāḥ teṣām āsīt ca paścimaḥ || 3-14-9 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   9

प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् । षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-१०॥
prajāpateḥ tu dakṣasya babhūvur iti viśrutam | ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ || 3-14-10 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   10

कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः । अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-११॥
kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ | aditim ca ditim caiva danūm api ca kālakām || 3-14-11 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   11

ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि । ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-१२॥
tāmrām krodha vaśām caiva manum ca apy analām api | tāḥ tu kanyāḥ tataḥ prītaḥ kaśyapaḥ punar abravīt || 3-14-12 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   12

पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् । अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-१३॥
putrāmaḥ trailokya bhartṝn vai janayiṣyatha mat samān | aditiḥ tan manā rāma ditiḥ ca danur eva ca || 3-14-13 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   13

कालका च महाबाहो शेषाः तु अमनसो अभवन् । अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥३-१४-१४॥
kālakā ca mahābāho śeṣāḥ tu amanaso abhavan | adityām jajñire devāḥ trayaḥ triṃśat ariṃdama || 3-14-14 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   14

आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-१५॥
ādityā vasavo rudrā aśvinau ca paraṃtapa | ditiḥ tu ajanayat putrān daityām tāta yaśasvinaḥ || 3-14-15 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   15

तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा । दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-१६॥
teṣām iyam vasumatī purā āsīt sa vana arṇavā | danuḥ tu ajanayat putram aśvagrīvam ariṃdama || 3-14-16 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   16

नरकम् कालकम् चैव कालका अपि व्यजायत । क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-१७॥
narakam kālakam caiva kālakā api vyajāyata | krauncīm bhāsīm tathā śyenīm dhṛtarāṣṭrīm tathā śukīm || 3-14-17 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   17

ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः । उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-१८॥
tāmrā tu suṣuve kanyāḥ paṃca etā lokaviśrutāḥ | ulūkān janayat krauncī bhāsī bhāsān vyajāyata || 3-14-18 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   18

श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-१९॥
śyenī śyenām ca gṛdhrāma ca vyajāyata sutejasaḥ | dhṛtarāṣṭrī tu haṃsām ca kalahaṃsām ca sarvaśaḥ || 3-14-19 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   19

चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी । शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-२०॥
cakravākām ca bhadram te vijajñe sā api bhāminī | śukī natām vijajñe tu natāyā vinatā sutā || 3-14-20 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   20

दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः । मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-२१॥
daśa krodhavaśā rāma vijajñe api ātmasaṃbhavāḥ | mṛgīm ca mṛgamaṃdām ca harīm bhadramadām api || 3-14-21 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   21

मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा । सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-२२॥
mātaṃgīm atha śārdūlīm śvetām ca surabhīm tathā | sarva lakṣaṇa saṃpannām surasām kadrukām api || 3-14-22 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   22

अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-२३॥
apatyam tu mṛgāḥ sarve mṛgyā naravarottama | ṛkṣāḥ ca mṛgamaṃdāyāḥ sṛmarāḥ camarāḥ tathā || 3-14-23 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   23

ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् । तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-२४॥
tataḥ tu irāvatīm nāma jajñe bhadramadā sutām | tasyāḥ tu airāvataḥ putro lokanātho mahāgajaḥ || 3-14-24 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   24

हर्याः च हरयो अपत्यम् वानराः च तपस्विनः । गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-२५॥
haryāḥ ca harayo apatyam vānarāḥ ca tapasvinaḥ | golāṃgūlāḥ ca śārdūlī vyāghrām ca ajanayat sutān || 3-14-25 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   25

मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ । दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-२६॥
mātaṃgyāḥ tu atha mātangāapatyam manuja ṛṣabha | diśāgajam tu śveta kākutstha śvetā vyajanayat sutam || 3-14-26 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   26

ततो दुहितरौ राम सुरभिर् द्वे वि अजायत । रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-२७॥
tato duhitarau rāma surabhir dve vi ajāyata | rohiṇīm nāma bhadram te gandharvīm ca yaśasvinīm || 3-14-27 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   27

रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् । सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-२८॥
rohiṇi ajanayad gāvo gandharvī vājinaḥ sutān | surasā ajanayan nāgān rāma kadrūḥ ca pannagān || 3-14-28 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   28

मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३-१४-२९॥
manur manuṣyān janayat kaśyapasya mahātmanaḥ | brāhmaṇān kṣatriyān vaiśyān śūdrām ca manujarṣabha || 3-14-29 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   29

मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा । ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥३-१४-३०॥
mukhato brāhmaṇā jātā urasaḥ kṣatriyāḥ tathā | ūrubhyām jajñire vaiśyāḥ padbhyām śūdrā iti śrutiḥ || 3-14-30 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   30

सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत । विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥३-१४-३१॥
sarvān puṇya phalān vṛkṣān analā api vyajāyata | vinatā ca śukī pautrī kadrūḥ ca surasā svasā || 3-14-31 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   31

कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् । द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥३-१४-३२॥
kadrūr nāga sahasram tu vijajñe dharaṇīdharan | dvau putrau vinatāyāḥ tu garuḍo aruṇa eva ca || 3-14-32 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   32

तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः । जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३-१४-३३॥
tasmāt jāto aham aruṇāt saṃpātiḥ ca mama agrajaḥ | jaṭāyur iti mām viddhi śyenī putram ariṃdama || 3-14-33 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   33

सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि । इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-३४॥
so aham vāsa sahāyaḥ te bhaviṣyāmi yadi icchasi | idam durgam hi kāntāram mṛga rākṣasa sevitam sītām ca tāta rakṣiṣye tvayi yāte salakṣmaṇe || 3-14-34 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   34

जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् । पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-३५॥
jaṭāyuṣam tu pratipūjya rāghavo mudā pariṣvajya ca sannato abhavat | pitur hi śuśrāva sakhitvam ātmavān jaṭāyuṣā saṃkathitam punaḥ punaḥ || 3-14-35 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   35

स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा । जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः ॥३-१४-३६॥
sa tatra sītām paridāya maithilīm saha eva tena atibalena pakṣiṇā | jagāma tām paṃcavaṭīm salakṣmaṇo ripūn didhakṣan śalabhān iva analaḥ || 3-14-36 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   36

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe caturdaśaḥ sargaḥ || 3-14 ||

Kanda : Aranyaka Kanda

Sarga :   14

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In