This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 24

Rama's Preparation for War Against Khara

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe caturviṃśaḥ sargaḥ || 3-24 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   0

आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह॥ १॥
āśramaṃ pratiyāte tu khare kharaparākrame | tānevautpātikān rāmaḥ saha bhrātrā dadarśa ha || 1 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   1

तानुत्पातान् महाघोरान् रामो दृष्ट्वात्यमर्षणः । प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्॥ २॥
tānutpātān mahāghorān rāmo dṛṣṭvātyamarṣaṇaḥ | prajānāmahitān dṛṣṭvā vākyaṃ lakṣmaṇamabravīt || 2 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   2

इमान् पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान्॥ ३॥
imān paśya mahābāho sarvabhūtāpahāriṇaḥ | samutthitān mahotpātān saṃhartuṃ sarvarākṣasān || 3 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   3

अमी रुधिरधारास्तु विसृजन्ते खरस्वनाः । व्योम्नि मेघा निवर्तन्ते परुषा गर्दभारुणाः॥ ४॥
amī rudhiradhārāstu visṛjante kharasvanāḥ | vyomni meghā nivartante paruṣā gardabhāruṇāḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   4

सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिताः । रुक्मपृष्ठानि चापानि विचेष्टन्ते विचक्षण॥ ५॥
sadhūmāśca śarāḥ sarve mama yuddhābhinanditāḥ | rukmapṛṣṭhāni cāpāni viceṣṭante vicakṣaṇa || 5 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   5

यादृशा इह कूजन्ति पक्षिणो वनचारिणः । अग्रतो नोऽभयं प्राप्तं संशयो जीवितस्य च॥ ६॥
yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ | agrato no'bhayaṃ prāptaṃ saṃśayo jīvitasya ca || 6 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   6

सम्प्रहारस्तु सुमहान् भविष्यति न संशयः । अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः॥ ७॥
samprahārastu sumahān bhaviṣyati na saṃśayaḥ | ayamākhyāti me bāhuḥ sphuramāṇo muhurmuhuḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   7

संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् । सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते॥ ८॥
saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam | suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate || 8 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   8

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण । निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः॥ ९॥
udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇa | niṣprabhaṃ vadanaṃ teṣāṃ bhavatyāyuḥ parikṣayaḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   9

रक्षसां नर्दतां घोरः श्रूयतेऽयं महाध्वनिः । आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः॥ १०॥
rakṣasāṃ nardatāṃ ghoraḥ śrūyate'yaṃ mahādhvaniḥ | āhatānāṃ ca bherīṇāṃ rākṣasaiḥ krūrakarmabhiḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   10

अनागतविधानं तु कर्तव्यं शुभमिच्छता । आपदं शङ्कमानेन पुरुषेण विपश्चिता॥ ११॥
anāgatavidhānaṃ tu kartavyaṃ śubhamicchatā | āpadaṃ śaṅkamānena puruṣeṇa vipaścitā || 11 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   11

तस्माद् गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः । गुहामाश्रय शैलस्य दुर्गां पादपसंकुलाम्॥ १२॥
tasmād gṛhītvā vaidehīṃ śarapāṇirdhanurdharaḥ | guhāmāśraya śailasya durgāṃ pādapasaṃkulām || 12 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   12

प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया । शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्॥ १३॥
pratikūlitumicchāmi na hi vākyamidaṃ tvayā | śāpito mama pādābhyāṃ gamyatāṃ vatsa mā ciram || 13 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   13

त्वं हि शूरश्च बलवान् हन्या एतान् न संशयः । स्वयं निहन्तुमिच्छामि सर्वानेव निशाचरान्॥ १४॥
tvaṃ hi śūraśca balavān hanyā etān na saṃśayaḥ | svayaṃ nihantumicchāmi sarvāneva niśācarān || 14 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   14

एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया । शरानादाय चापं च गुहां दुर्गां समाश्रयत्॥ १५॥
evamuktastu rāmeṇa lakṣmaṇaḥ saha sītayā | śarānādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat || 15 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   15

तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया । हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्॥ १६॥
tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā | hanta niryuktamityuktvā rāmaḥ kavacamāviśat || 16 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   16

स तेनाग्निनिकाशेन कवचेन विभूषितः । बभूव रामस्तिमिरे महानग्निरिवोत्थितः॥ १७॥
sa tenāgninikāśena kavacena vibhūṣitaḥ | babhūva rāmastimire mahānagnirivotthitaḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   17

स चापमुद्यम्य महच्छरानादाय वीर्यवान् । सम्बभूवास्थितस्तत्र ज्यास्वनैः पूरयन् दिशः॥ १८॥
sa cāpamudyamya mahaccharānādāya vīryavān | sambabhūvāsthitastatra jyāsvanaiḥ pūrayan diśaḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   18

ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । समेयुश्च महात्मानो युद्धदर्शनकांक्षया॥ १९॥
tato devāḥ sagandharvāḥ siddhāśca saha cāraṇaiḥ | sameyuśca mahātmāno yuddhadarśanakāṃkṣayā || 19 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   19

ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ २०॥
ṛṣayaśca mahātmāno loke brahmarṣisattamāḥ | sametya cocuḥ sahitāste'nyonyaṃ puṇyakarmaṇaḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   20

स्वस्ति गोब्राह्मणानां च लोकानां चेति संस्थिताः । जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥ २१॥
svasti gobrāhmaṇānāṃ ca lokānāṃ ceti saṃsthitāḥ | jayatāṃ rāghavo yuddhe paulastyān rajanīcarān || 21 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   21

चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान् । एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम्॥ २२॥
cakrahasto yathā yuddhe sarvānasurapuṃgavān | evamuktvā punaḥ procurālokya ca parasparam || 22 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   22

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति॥ २३॥
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām | ekaśca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati || 23 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   23

इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः । जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः॥ २४॥
iti rājarṣayaḥ siddhāḥ sagaṇāśca dvijarṣabhāḥ | jātakautūhalāstasthurvimānasthāśca devatāḥ || 24 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   24

आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयाद् विव्यथिरे तदा॥ २५॥
āviṣṭaṃ tejasā rāmaṃ saṃgrāmaśirasi sthitam | dṛṣṭvā sarvāṇi bhūtāni bhayād vivyathire tadā || 25 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   25

रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः । बभूव रूपं क्रुद्धस्य रुद्रस्येव महात्मनः॥ २६॥
rūpamapratimaṃ tasya rāmasyākliṣṭakarmaṇaḥ | babhūva rūpaṃ kruddhasya rudrasyeva mahātmanaḥ || 26 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   26

इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः । ततो गम्भीरनिर्ह्रादं घोरचर्मायुधध्वजम्॥ २७॥
iti sambhāṣyamāṇe tu devagandharvacāraṇaiḥ | tato gambhīranirhrādaṃ ghoracarmāyudhadhvajam || 27 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   27

अनीकं यातुधानानां समन्तात् प्रत्यपद्यत । वीरालापान् विसृजतामन्योन्यमभिगच्छताम्॥ २८॥
anīkaṃ yātudhānānāṃ samantāt pratyapadyata | vīrālāpān visṛjatāmanyonyamabhigacchatām || 28 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   28

चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः । विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम्॥ २९॥
cāpāni visphārayatāṃ jṛmbhatāṃ cāpyabhīkṣṇaśaḥ | vipraghuṣṭasvanānāṃ ca dundubhīṃścāpi nighnatām || 29 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   29

तेषां सुतुमुलः शब्दः पूरयामास तद् वनम् । तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः॥ ३०॥
teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam | tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   30

दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् । तच्चानीकं महावेगं रामं समनुवर्तत॥ ३१॥
dudruvuryatra niḥśabdaṃ pṛṣṭhato nāvalokayan | taccānīkaṃ mahāvegaṃ rāmaṃ samanuvartata || 31 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   31

धृतनानाप्रहरणं गम्भीरं सागरोपमम् । रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः॥ ३२॥
dhṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam | rāmo'pi cārayaṃścakṣuḥ sarvato raṇapaṇḍitaḥ || 32 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   32

ददर्श खरसैन्यं तद् युद्धायाभिमुखो गतः । वितत्य च धनुर्भीमं तूण्याश्चोद्‍धृत्य सायकान्॥ ३३॥
dadarśa kharasainyaṃ tad yuddhāyābhimukho gataḥ | vitatya ca dhanurbhīmaṃ tūṇyāścod‍dhṛtya sāyakān || 33 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   33

क्रोधमाहारयत् तीव्रं वधार्थं सर्वरक्षसाम् । दुष्प्रेक्ष्यश्चाभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन्॥ ३४॥
krodhamāhārayat tīvraṃ vadhārthaṃ sarvarakṣasām | duṣprekṣyaścābhavat kruddho yugāntāgniriva jvalan || 34 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   34

तं दृष्ट्वा तेजसाऽऽविष्टं प्राव्यथन् वनदेवताः । तस्य रुष्टस्य रूपं तु रामस्य ददृशे तदा । दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः॥ ३५॥
taṃ dṛṣṭvā tejasā''viṣṭaṃ prāvyathan vanadevatāḥ | tasya ruṣṭasya rūpaṃ tu rāmasya dadṛśe tadā | dakṣasyeva kratuṃ hantumudyatasya pinākinaḥ || 35 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   35

तत्कार्मुकैराभरणै रथैश्च तद्वर्मभिश्चाग्निसमानवर्णैः । बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रजालम्॥ ३६॥
tatkārmukairābharaṇai rathaiśca tadvarmabhiścāgnisamānavarṇaiḥ | babhūva sainyaṃ piśitāśanānāṃ sūryodaye nīlamivābhrajālam || 36 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   36

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe caturviṃśaḥ sargaḥ || 3-24 ||

Kanda : Aranyaka Kanda

Sarga :   24

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In