This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 39

Mareecha's Narration: Encounter with Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥३-३९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonacatvāriṃśaḥ sargaḥ || 3-39 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   0

एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे । इदानीमपि यद् वृत्तं तच्छृणुष्व यदुत्तरम्॥ १॥
evamasmi tadā muktaḥ kathaṃcit tena saṃyuge | idānīmapi yad vṛttaṃ tacchṛṇuṣva yaduttaram || 1 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   1

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः । सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावने॥ २॥
rākṣasābhyāmahaṃ dvābhyāmanirviṇṇastathākṛtaḥ | sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvane || 2 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   2

दीप्तजिह्वो महादंष्ट्रस्तीक्ष्णशृङ्गो महाबलः । व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः॥ ३॥
dīptajihvo mahādaṃṣṭrastīkṣṇaśṛṅgo mahābalaḥ | vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   3

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण । अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन्॥ ४॥
agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa | atyantaghoro vyacaraṃstāpasāṃstān pradharṣayan || 4 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   4

निहत्य दण्डकारण्ये तापसान् धर्मचारिणः । रुधिराणि पिबंस्तेषां तन्मांसानि च भक्षयन्॥ ५॥
nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ | rudhirāṇi pibaṃsteṣāṃ tanmāṃsāni ca bhakṣayan || 5 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   5

ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् । तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम्॥ ६॥
ṛṣimāṃsāśanaḥ krūrastrāsayan vanagocarān | tadā rudhiramatto'haṃ vyacaraṃ daṇḍakāvanam || 6 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   6

तदाहं दण्डकारण्ये विचरन् धर्मदूषकः । आसादयं तदा रामं तापसं धर्ममाश्रितम्॥ ७॥
tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ | āsādayaṃ tadā rāmaṃ tāpasaṃ dharmamāśritam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   7

वैदेहीं च महाभागां लक्ष्मणं च महारथम् । तापसं नियताहारं सर्वभूतहिते रतम्॥ ८॥
vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham | tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam || 8 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   8

सोऽहं वनगतं रामं परिभूय महाबलम् । तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्॥ ९॥
so'haṃ vanagataṃ rāmaṃ paribhūya mahābalam | tāpaso'yamiti jñātvā pūrvavairamanusmaran || 9 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   9

अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः । जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्॥ १०॥
abhyadhāvaṃ susaṃkruddhastīkṣṇaśṛṅgo mṛgākṛtiḥ | jighāṃsurakṛtaprajñastaṃ prahāramanusmaran || 10 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   10

तेन त्यक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः । विकृष्य सुमहच्चापं सुपर्णानिलतुल्यगाः॥ ११॥
tena tyaktāstrayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ | vikṛṣya sumahaccāpaṃ suparṇānilatulyagāḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   11

ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः । आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः॥ १२॥
te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ | ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   12

पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा । समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ॥ १३॥
parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā | samutkrāntastato muktastāvubhau rākṣasau hatau || 13 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   13

शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम् । इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः॥ १४॥
śareṇa mukto rāmasya kathaṃcit prāpya jīvitam | iha pravrājito yuktastāpaso'haṃ samāhitaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   14

वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् । गृहीतधनुषं रामं पाशहस्तमिवान्तकम्॥ १५॥
vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram | gṛhītadhanuṣaṃ rāmaṃ pāśahastamivāntakam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   15

अपि रामसहस्राणि भीतः पश्यामि रावण । रामभूतमिदं सर्वमरण्यं प्रतिभाति मे॥ १६॥
api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa | rāmabhūtamidaṃ sarvamaraṇyaṃ pratibhāti me || 16 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   16

राममेव हि पश्यामि रहिते राक्षसेश्वर । दृष्ट्वा स्वप्नगतं राममुद‍्भ्रमामि विचेतनः॥ १७॥
rāmameva hi paśyāmi rahite rākṣaseśvara | dṛṣṭvā svapnagataṃ rāmamuda‍्bhramāmi vicetanaḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   17

रकारादीनि नामानि रामत्रस्तस्य रावण । रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे॥ १८॥
rakārādīni nāmāni rāmatrastasya rāvaṇa | ratnāni ca rathāścaiva vitrāsaṃ janayanti me || 18 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   18

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् । बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः॥ १९॥
ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam | baliṃ vā namuciṃ vāpi hanyāddhi raghunandanaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   19

रणे रामेण युद्धस्व क्षमां वा कुरु रावण । न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि॥ २०॥
raṇe rāmeṇa yuddhasva kṣamāṃ vā kuru rāvaṇa | na te rāmakathā kāryā yadi māṃ draṣṭumicchasi || 20 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   20

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः॥ २१॥
bahavaḥ sādhavo loke yuktā dharmamanuṣṭhitāḥ | pareṣāmaparādhena vinaṣṭāḥ saparicchadāḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   21

सोऽहं परापराधेन विनशेयं निशाचर । कुरु यत् ते क्षमं तत्त्वमहं त्वां नानुयामि वै॥ २२॥
so'haṃ parāparādhena vinaśeyaṃ niśācara | kuru yat te kṣamaṃ tattvamahaṃ tvāṃ nānuyāmi vai || 22 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   22

रामश्च हि महातेजा महासत्त्वो महाबलः । अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि॥ २३॥
rāmaśca hi mahātejā mahāsattvo mahābalaḥ | api rākṣasalokasya bhavedantakaro'pi hi || 23 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   23

यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा । अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः॥ २४॥
yadi śūrpaṇakhāhetorjanasthānagataḥ kharaḥ | ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā | atra brūhi yathātattvaṃ ko rāmasya vyatikramaḥ || 24 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   24

इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे । सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः॥ २५॥
idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase | sabāndhavastyakṣyasi jīvitaṃ raṇe hato'dya rāmeṇa śarairajihmagaiḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥३-३९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonacatvāriṃśaḥ sargaḥ || 3-39 ||

Kanda : Aranyaka Kanda

Sarga :   39

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In