This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 51

Jatayu and Ravana Fight

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-५१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekapañcāśaḥ sargaḥ || 3-51 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   0

इत्युक्तः क्रोधताम्राक्षस्तप्तकाञ्चनकुण्डलः । राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः॥ १॥
ityuktaḥ krodhatāmrākṣastaptakāñcanakuṇḍalaḥ | rākṣasendro'bhidudrāva patagendramamarṣaṇaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   1

स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महामृधे । बभूव वातोद‍्धुतयोर्मेघयोर्गगने यथा॥ २॥
sa samprahārastumulastayostasmin mahāmṛdhe | babhūva vātoda‍्dhutayormeghayorgagane yathā || 2 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   2

तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा । सपक्षयोर्माल्यवतोर्महापर्वतयोरिव॥ ३॥
tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayostadā | sapakṣayormālyavatormahāparvatayoriva || 3 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   3

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलम्॥ ४॥
tato nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ | abhyavarṣanmahāghorairgṛdhrarājaṃ mahābalam || 4 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   4

स तानि शरजालानि गृध्रः पत्ररथेश्वरः । जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे॥ ५॥
sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ | jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge || 5 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   5

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः । चकार बहुधा गात्रे व्रणान् पतगसत्तमः॥ ६॥
tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ | cakāra bahudhā gātre vraṇān patagasattamaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   6

अथ क्रोधाद् दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान् घोरान् शत्रोर्निधनकांक्षया॥ ७॥
atha krodhād daśagrīvo jagrāha daśa mārgaṇān | mṛtyudaṇḍanibhān ghorān śatrornidhanakāṃkṣayā || 7 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   7

स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः । बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः॥ ८॥
sa tairbāṇairmahāvīryaḥ pūrṇamuktairajihmagaiḥ | bibheda niśitaistīkṣṇairgṛdhraṃ ghoraiḥ śilīmukhaiḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   8

स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् । अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत्॥ ९॥
sa rākṣasarathe paśyañjānakīṃ bāṣpalocanām | acintayitvā bāṇāṃstān rākṣasaṃ samabhidravat || 9 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   9

ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजा बभञ्ज पतगोत्तमः॥ १०॥
tato'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam | caraṇābhyāṃ mahātejā babhañja patagottamaḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   10

ततोऽन्यद् धनुरादाय रावणः क्रोधमूर्च्छितः । ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः॥ ११॥
tato'nyad dhanurādāya rāvaṇaḥ krodhamūrcchitaḥ | vavarṣa śaravarṣāṇi śataśo'tha sahasraśaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   11

शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमभिसम्प्राप्तः पक्षिवच्च बभौ तदा॥ १२॥
śarairāvāritastasya saṃyuge patageśvaraḥ | kulāyamabhisamprāptaḥ pakṣivacca babhau tadā || 12 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   12

स तानि शरजालानि पक्षाभ्यां तु विधूय ह । चरणाभ्यां महातेजा बभञ्जास्य महद् धनुः॥ १३॥
sa tāni śarajālāni pakṣābhyāṃ tu vidhūya ha | caraṇābhyāṃ mahātejā babhañjāsya mahad dhanuḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   13

तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् । पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः॥ १४॥
taccāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram | pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   14

काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् । तांश्चास्य जवसम्पन्नाञ्जघान समरे बली॥ १५॥
kāñcanoraśchadān divyān piśācavadanān kharān | tāṃścāsya javasampannāñjaghāna samare balī || 15 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   15

अथ त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् । मणिसोपानचित्राङ्गं बभञ्ज च महारथम्॥ १६॥
atha triveṇusampannaṃ kāmagaṃ pāvakārciṣam | maṇisopānacitrāṅgaṃ babhañja ca mahāratham || 16 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   16

पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह । पातयामास वेगेन ग्राहिभी राक्षसैः सह॥ १७॥
pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha | pātayāmāsa vegena grāhibhī rākṣasaiḥ saha || 17 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   17

सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः । पुनर्व्यपहनच्छ्रीमान् पक्षिराजो महाबलः॥ १८॥
sāratheścāsya vegena tuṇḍena ca mahacchiraḥ | punarvyapahanacchrīmān pakṣirājo mahābalaḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   18

स भग्नधन्वा विरथो हताश्वो हतसारथिः । अङ्केनादाय वैदेहीं पपात भुवि रावणः॥ १९॥
sa bhagnadhanvā viratho hatāśvo hatasārathiḥ | aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   19

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् । साधु साध्विति भूतानि गृध्रराजमपूजयन्॥ २०॥
dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam | sādhu sādhviti bhūtāni gṛdhrarājamapūjayan || 20 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   20

परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् । उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः॥ २१॥
pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam | utpapāta punarhṛṣṭo maithilīṃ gṛhya rāvaṇaḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   21

तं प्रहृष्टं निधायाङ्के रावणं जनकात्मजाम् । गच्छन्तं खड्गशेषं च प्रणष्टहतसाधनम्॥ २२॥
taṃ prahṛṣṭaṃ nidhāyāṅke rāvaṇaṃ janakātmajām | gacchantaṃ khaḍgaśeṣaṃ ca praṇaṣṭahatasādhanam || 22 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   22

गृध्रराजः समुत्पत्य रावणं समभिद्रवत् । समावार्य महातेजा जटायुरिदमब्रवीत्॥ २३॥
gṛdhrarājaḥ samutpatya rāvaṇaṃ samabhidravat | samāvārya mahātejā jaṭāyuridamabravīt || 23 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   23

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण । अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्॥ २४॥
vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa | alpabuddhe harasyenāṃ vadhāya khalu rakṣasām || 24 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   24

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः । विषपानं पिबस्येतत् पिपासित इवोदकम्॥ २५॥
samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ | viṣapānaṃ pibasyetat pipāsita ivodakam || 25 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   25

अनुबन्धमजानन्तः कर्मणामविचक्षणाः । शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि॥ २६॥
anubandhamajānantaḥ karmaṇāmavicakṣaṇāḥ | śīghrameva vinaśyanti yathā tvaṃ vinaśiṣyasi || 26 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   26

बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे । वधाय बडिशं गृह्य सामिषं जलजो यथा॥ २७॥
baddhastvaṃ kālapāśena kva gatastasya mokṣyase | vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā || 27 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   27

नहि जातु दुराधर्षौ काकुत्स्थौ तव रावण । धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ॥ २८॥
nahi jātu durādharṣau kākutsthau tava rāvaṇa | dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau || 28 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   28

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् । तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ २९॥
yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam | taskarācarito mārgo naiṣa vīraniṣevitaḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   29

युद‍्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा॥ ३०॥
yuda‍्dhyasva yadi śūro'si muhūrtaṃ tiṣṭha rāvaṇa | śayiṣyase hato bhūmau yathā bhrātā kharastathā || 30 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   30

परेतकाले पुरुषो यत् कर्म प्रतिपद्यते । विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्॥ ३१॥
paretakāle puruṣo yat karma pratipadyate | vināśāyātmano'dharmyaṃ pratipanno'si karma tat || 31 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   31

पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान् । कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि॥ ३२॥
pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān | kurvīta lokādhipatiḥ svayaṃbhūrbhagavānapi || 32 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   32

एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः । निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्॥ ३३॥
evamuktvā śubhaṃ vākyaṃ jaṭāyustasya rakṣasaḥ | nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān || 33 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   33

तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः । अधिरूढो गजारोहो यथा स्याद् दुष्टवारणम्॥ ३४॥
taṃ gṛhītvā nakhaistīkṣṇairvidadāra samantataḥ | adhirūḍho gajāroho yathā syād duṣṭavāraṇam || 34 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   34

विददार नखैरस्य तुण्डं पृष्ठे समर्पयन् । केशांश्चोत्पाटयामास नखपक्षमुखायुधः॥ ३५॥
vidadāra nakhairasya tuṇḍaṃ pṛṣṭhe samarpayan | keśāṃścotpāṭayāmāsa nakhapakṣamukhāyudhaḥ || 35 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   35

स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः । अमर्षस्फुरितोष्ठः सन् प्राकम्पत च राक्षसः॥ ३६॥
sa tathā gṛdhrarājena kliśyamāno muhurmuhuḥ | amarṣasphuritoṣṭhaḥ san prākampata ca rākṣasaḥ || 36 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   36

सम्परिष्वज्य वैदेहीं वामेनाङ्केन रावणः । तलेनाभिजघानार्तो जटायुं क्रोधमूर्च्छितः॥ ३७॥
sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ | talenābhijaghānārto jaṭāyuṃ krodhamūrcchitaḥ || 37 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   37

जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः । वामबाहून् दश तदा व्यपाहरदरिंदमः॥ ३८॥
jaṭāyustamatikramya tuṇḍenāsya khagādhipaḥ | vāmabāhūn daśa tadā vyapāharadariṃdamaḥ || 38 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   38

संछिन्नबाहोः सद्यो वै बाहवः सहसाभवन् । विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः॥ ३९॥
saṃchinnabāhoḥ sadyo vai bāhavaḥ sahasābhavan | viṣajvālāvalīyuktā valmīkādiva pannagāḥ || 39 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   39

ततः क्रोधाद् दशग्रीवः सीतामुत्सृज्य वीर्यवान् । मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्॥ ४०॥
tataḥ krodhād daśagrīvaḥ sītāmutsṛjya vīryavān | muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājamapothayat || 40 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   40

ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः । राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च॥ ४१॥
tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ | rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca || 41 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   41

तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः । पक्षौ पादौ च पार्श्वौ च खड्गमुद्‍धृत्य सोऽच्छिनत्॥ ४२॥
tasya vyāyacchamānasya rāmasyārthe sa rāvaṇaḥ | pakṣau pādau ca pārśvau ca khaḍgamud‍dhṛtya so'cchinat || 42 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   42

स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा । निपपात महागृध्रो धरण्यामल्पजीवितः॥ ४३॥
sa cchinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā | nipapāta mahāgṛdhro dharaṇyāmalpajīvitaḥ || 43 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   43

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् । अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता॥ ४४॥
taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam | abhyadhāvata vaidehī svabandhumiva duḥkhitā || 44 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   44

तं नीलजीमूतनिकाशकल्पं सपाण्डुरोरस्कमुदारवीर्यम् । ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्॥ ४५॥
taṃ nīlajīmūtanikāśakalpaṃ sapāṇḍuroraskamudāravīryam | dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntamivāgnidāvam || 45 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   45

ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् । पुनश्च संगृह्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा॥ ४६॥
tatastu taṃ patrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam | punaśca saṃgṛhya śaśiprabhānanā ruroda sītā janakātmajā tadā || 46 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   46

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-५१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekapañcāśaḥ sargaḥ || 3-51 ||

Kanda : Aranyaka Kanda

Sarga :   51

Shloka :   47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In