This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-५१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekapañcāśaḥ sargaḥ ..3-51..
इत्युक्तः क्रोधताम्राक्षस्तप्तकाञ्चनकुण्डलः । राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः॥ १॥
ityuktaḥ krodhatāmrākṣastaptakāñcanakuṇḍalaḥ . rākṣasendro'bhidudrāva patagendramamarṣaṇaḥ.. 1..
स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महामृधे । बभूव वातोद्धुतयोर्मेघयोर्गगने यथा॥ २॥
sa samprahārastumulastayostasmin mahāmṛdhe . babhūva vātoddhutayormeghayorgagane yathā.. 2..
तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा । सपक्षयोर्माल्यवतोर्महापर्वतयोरिव॥ ३॥
tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayostadā . sapakṣayormālyavatormahāparvatayoriva.. 3..
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलम्॥ ४॥
tato nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ . abhyavarṣanmahāghorairgṛdhrarājaṃ mahābalam.. 4..
स तानि शरजालानि गृध्रः पत्ररथेश्वरः । जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे॥ ५॥
sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ . jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge.. 5..
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः । चकार बहुधा गात्रे व्रणान् पतगसत्तमः॥ ६॥
tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ . cakāra bahudhā gātre vraṇān patagasattamaḥ.. 6..
अथ क्रोधाद् दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान् घोरान् शत्रोर्निधनकांक्षया॥ ७॥
atha krodhād daśagrīvo jagrāha daśa mārgaṇān . mṛtyudaṇḍanibhān ghorān śatrornidhanakāṃkṣayā.. 7..
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः । बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः॥ ८॥
sa tairbāṇairmahāvīryaḥ pūrṇamuktairajihmagaiḥ . bibheda niśitaistīkṣṇairgṛdhraṃ ghoraiḥ śilīmukhaiḥ.. 8..
स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् । अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत्॥ ९॥
sa rākṣasarathe paśyañjānakīṃ bāṣpalocanām . acintayitvā bāṇāṃstān rākṣasaṃ samabhidravat.. 9..
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजा बभञ्ज पतगोत्तमः॥ १०॥
tato'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam . caraṇābhyāṃ mahātejā babhañja patagottamaḥ.. 10..
ततोऽन्यद् धनुरादाय रावणः क्रोधमूर्च्छितः । ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः॥ ११॥
tato'nyad dhanurādāya rāvaṇaḥ krodhamūrcchitaḥ . vavarṣa śaravarṣāṇi śataśo'tha sahasraśaḥ.. 11..
शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमभिसम्प्राप्तः पक्षिवच्च बभौ तदा॥ १२॥
śarairāvāritastasya saṃyuge patageśvaraḥ . kulāyamabhisamprāptaḥ pakṣivacca babhau tadā.. 12..
स तानि शरजालानि पक्षाभ्यां तु विधूय ह । चरणाभ्यां महातेजा बभञ्जास्य महद् धनुः॥ १३॥
sa tāni śarajālāni pakṣābhyāṃ tu vidhūya ha . caraṇābhyāṃ mahātejā babhañjāsya mahad dhanuḥ.. 13..
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् । पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः॥ १४॥
taccāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram . pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ.. 14..
काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् । तांश्चास्य जवसम्पन्नाञ्जघान समरे बली॥ १५॥
kāñcanoraśchadān divyān piśācavadanān kharān . tāṃścāsya javasampannāñjaghāna samare balī.. 15..
अथ त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् । मणिसोपानचित्राङ्गं बभञ्ज च महारथम्॥ १६॥
atha triveṇusampannaṃ kāmagaṃ pāvakārciṣam . maṇisopānacitrāṅgaṃ babhañja ca mahāratham.. 16..
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह । पातयामास वेगेन ग्राहिभी राक्षसैः सह॥ १७॥
pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha . pātayāmāsa vegena grāhibhī rākṣasaiḥ saha.. 17..
सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः । पुनर्व्यपहनच्छ्रीमान् पक्षिराजो महाबलः॥ १८॥
sāratheścāsya vegena tuṇḍena ca mahacchiraḥ . punarvyapahanacchrīmān pakṣirājo mahābalaḥ.. 18..
स भग्नधन्वा विरथो हताश्वो हतसारथिः । अङ्केनादाय वैदेहीं पपात भुवि रावणः॥ १९॥
sa bhagnadhanvā viratho hatāśvo hatasārathiḥ . aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ.. 19..
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् । साधु साध्विति भूतानि गृध्रराजमपूजयन्॥ २०॥
dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam . sādhu sādhviti bhūtāni gṛdhrarājamapūjayan.. 20..
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् । उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः॥ २१॥
pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam . utpapāta punarhṛṣṭo maithilīṃ gṛhya rāvaṇaḥ.. 21..
तं प्रहृष्टं निधायाङ्के रावणं जनकात्मजाम् । गच्छन्तं खड्गशेषं च प्रणष्टहतसाधनम्॥ २२॥
taṃ prahṛṣṭaṃ nidhāyāṅke rāvaṇaṃ janakātmajām . gacchantaṃ khaḍgaśeṣaṃ ca praṇaṣṭahatasādhanam.. 22..
गृध्रराजः समुत्पत्य रावणं समभिद्रवत् । समावार्य महातेजा जटायुरिदमब्रवीत्॥ २३॥
gṛdhrarājaḥ samutpatya rāvaṇaṃ samabhidravat . samāvārya mahātejā jaṭāyuridamabravīt.. 23..
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण । अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्॥ २४॥
vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa . alpabuddhe harasyenāṃ vadhāya khalu rakṣasām.. 24..
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः । विषपानं पिबस्येतत् पिपासित इवोदकम्॥ २५॥
samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ . viṣapānaṃ pibasyetat pipāsita ivodakam.. 25..
अनुबन्धमजानन्तः कर्मणामविचक्षणाः । शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि॥ २६॥
anubandhamajānantaḥ karmaṇāmavicakṣaṇāḥ . śīghrameva vinaśyanti yathā tvaṃ vinaśiṣyasi.. 26..
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे । वधाय बडिशं गृह्य सामिषं जलजो यथा॥ २७॥
baddhastvaṃ kālapāśena kva gatastasya mokṣyase . vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā.. 27..
नहि जातु दुराधर्षौ काकुत्स्थौ तव रावण । धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ॥ २८॥
nahi jātu durādharṣau kākutsthau tava rāvaṇa . dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau.. 28..
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् । तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ २९॥
yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam . taskarācarito mārgo naiṣa vīraniṣevitaḥ.. 29..
युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा॥ ३०॥
yuddhyasva yadi śūro'si muhūrtaṃ tiṣṭha rāvaṇa . śayiṣyase hato bhūmau yathā bhrātā kharastathā.. 30..
परेतकाले पुरुषो यत् कर्म प्रतिपद्यते । विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्॥ ३१॥
paretakāle puruṣo yat karma pratipadyate . vināśāyātmano'dharmyaṃ pratipanno'si karma tat.. 31..
पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान् । कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि॥ ३२॥
pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān . kurvīta lokādhipatiḥ svayaṃbhūrbhagavānapi.. 32..
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः । निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्॥ ३३॥
evamuktvā śubhaṃ vākyaṃ jaṭāyustasya rakṣasaḥ . nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān.. 33..
तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः । अधिरूढो गजारोहो यथा स्याद् दुष्टवारणम्॥ ३४॥
taṃ gṛhītvā nakhaistīkṣṇairvidadāra samantataḥ . adhirūḍho gajāroho yathā syād duṣṭavāraṇam.. 34..
विददार नखैरस्य तुण्डं पृष्ठे समर्पयन् । केशांश्चोत्पाटयामास नखपक्षमुखायुधः॥ ३५॥
vidadāra nakhairasya tuṇḍaṃ pṛṣṭhe samarpayan . keśāṃścotpāṭayāmāsa nakhapakṣamukhāyudhaḥ.. 35..
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः । अमर्षस्फुरितोष्ठः सन् प्राकम्पत च राक्षसः॥ ३६॥
sa tathā gṛdhrarājena kliśyamāno muhurmuhuḥ . amarṣasphuritoṣṭhaḥ san prākampata ca rākṣasaḥ.. 36..
सम्परिष्वज्य वैदेहीं वामेनाङ्केन रावणः । तलेनाभिजघानार्तो जटायुं क्रोधमूर्च्छितः॥ ३७॥
sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ . talenābhijaghānārto jaṭāyuṃ krodhamūrcchitaḥ.. 37..
जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः । वामबाहून् दश तदा व्यपाहरदरिंदमः॥ ३८॥
jaṭāyustamatikramya tuṇḍenāsya khagādhipaḥ . vāmabāhūn daśa tadā vyapāharadariṃdamaḥ.. 38..
संछिन्नबाहोः सद्यो वै बाहवः सहसाभवन् । विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः॥ ३९॥
saṃchinnabāhoḥ sadyo vai bāhavaḥ sahasābhavan . viṣajvālāvalīyuktā valmīkādiva pannagāḥ.. 39..
ततः क्रोधाद् दशग्रीवः सीतामुत्सृज्य वीर्यवान् । मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्॥ ४०॥
tataḥ krodhād daśagrīvaḥ sītāmutsṛjya vīryavān . muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājamapothayat.. 40..
ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः । राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च॥ ४१॥
tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ . rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca.. 41..
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः । पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत्॥ ४२॥
tasya vyāyacchamānasya rāmasyārthe sa rāvaṇaḥ . pakṣau pādau ca pārśvau ca khaḍgamuddhṛtya so'cchinat.. 42..
स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा । निपपात महागृध्रो धरण्यामल्पजीवितः॥ ४३॥
sa cchinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā . nipapāta mahāgṛdhro dharaṇyāmalpajīvitaḥ.. 43..
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् । अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता॥ ४४॥
taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam . abhyadhāvata vaidehī svabandhumiva duḥkhitā.. 44..
तं नीलजीमूतनिकाशकल्पं सपाण्डुरोरस्कमुदारवीर्यम् । ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्॥ ४५॥
taṃ nīlajīmūtanikāśakalpaṃ sapāṇḍuroraskamudāravīryam . dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntamivāgnidāvam.. 45..
ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् । पुनश्च संगृह्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा॥ ४६॥
tatastu taṃ patrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam . punaśca saṃgṛhya śaśiprabhānanā ruroda sītā janakātmajā tadā.. 46..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-५१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekapañcāśaḥ sargaḥ ..3-51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In