This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 58

Rama Finds Hermitage Empty

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭapañcāśaḥ sargaḥ || 3-58 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   0

स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना॥ १॥
sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnyaṃ daśarathātmajaḥ | paryapṛcchata dharmātmā vaidehīmāgataṃ vinā || 1 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   1

प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः॥ २॥
prasthitaṃ daṇḍakāraṇyaṃ yā māmanujagāma ha | kva sā lakṣmaṇa vaidehī yāṃ hitvā tvamihāgataḥ || 2 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   2

राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः । क्व सा दुःखसहाया मे वैदेही तनुमध्यमा॥ ३॥
rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ | kva sā duḥkhasahāyā me vaidehī tanumadhyamā || 3 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   3

यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् । क्व सा प्राणसहाया मे सीता सुरसुतोपमा॥ ४॥
yāṃ vinā notsahe vīra muhūrtamapi jīvitum | kva sā prāṇasahāyā me sītā surasutopamā || 4 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   4

पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण । विना तां तपनीयाभां नेच्छेयं जनकात्मजाम्॥ ५॥
patitvamamarāṇāṃ hi pṛthivyāścāpi lakṣmaṇa | vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām || 5 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   5

कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम । कच्चित् प्रव्राजनं वीर न मे मिथ्या भविष्यति॥ ६॥
kaccijjīvati vaidehī prāṇaiḥ priyatarā mama | kaccit pravrājanaṃ vīra na me mithyā bhaviṣyati || 6 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   6

सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि । कच्चित् सकामा कैकेयी सुखिता सा भविष्यति॥ ७॥
sītānimittaṃ saumitre mṛte mayi gate tvayi | kaccit sakāmā kaikeyī sukhitā sā bhaviṣyati || 7 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   7

सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी । उपस्थास्यति कौसल्या कच्चित् सौम्येन कैकयीम्॥ ८॥
saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī | upasthāsyati kausalyā kaccit saumyena kaikayīm || 8 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   8

यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः । संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण॥ ९॥
yadi jīvati vaidehī gamiṣyāmyāśramaṃ punaḥ | saṃvṛttā yadi vṛttā sā prāṇāṃstyakṣyāmi lakṣmaṇa || 9 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   9

यदि मामाश्रमगतं वैदेही नाभिभाषते । पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण॥ १०॥
yadi māmāśramagataṃ vaidehī nābhibhāṣate | puraḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa || 10 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   10

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा । त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी॥ ११॥
brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā | tvayi pramatte rakṣobhirbhakṣitā vā tapasvinī || 11 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   11

सुकुमारी च बाला च नित्यं चादुःखभागिनी । मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः॥ १२॥
sukumārī ca bālā ca nityaṃ cāduḥkhabhāginī | madviyogena vaidehī vyaktaṃ śocati durmanāḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   12

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना । वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्॥ १३॥
sarvathā rakṣasā tena jihmena sudurātmanā | vadatā lakṣmaṇetyuccaistavāpi janitaṃ bhayam || 13 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   13

श्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम । त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः॥ १४॥
śrutaśca manye vaidehyā sa svaraḥ sadṛśo mama | trastayā preṣitastvaṃ ca draṣṭuṃ māṃ śīghramāgataḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   14

सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने । प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्॥ १५॥
sarvathā tu kṛtaṃ kaṣṭaṃ sītāmutsṛjatā vane | pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattamantaram || 15 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   15

दुःखिताः खरघातेन राक्षसाः पिशिताशनाः । तैः सीता निहता घोरैर्भविष्यति न संशयः॥ १६॥
duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ | taiḥ sītā nihatā ghorairbhaviṣyati na saṃśayaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   16

अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन । किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्॥ १७॥
aho'smi vyasane magnaḥ sarvathā ripunāśana | kiṃ tvidānīṃ kariṣyāmi śaṅke prāptavyamīdṛśam || 17 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   17

इति सीतां वरारोहां चिन्तयन्नेव राघवः । आजगाम जनस्थानं त्वरया सहलक्ष्मणः॥ १८॥
iti sītāṃ varārohāṃ cintayanneva rāghavaḥ | ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   18

विगर्हमाणोऽनुजमार्तरूपं क्षुधाश्रमेणैव पिपासया च । विनिःश्वसन् शुष्कमुखो विषण्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्॥ १९॥
vigarhamāṇo'nujamārtarūpaṃ kṣudhāśrameṇaiva pipāsayā ca | viniḥśvasan śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam || 19 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   19

स्वमाश्रमं स प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् । एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव॥ २०॥
svamāśramaṃ sa pravigāhya vīro vihāradeśānanusṛtya kāṃścit | etattadityeva nivāsabhūmau prahṛṣṭaromā vyathito babhūva || 20 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   20

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭapañcāśaḥ sargaḥ || 3-58 ||

Kanda : Aranyaka Kanda

Sarga :   58

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In