श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकशततम सर्गः ॥२-१०१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekaśatatama sargaḥ ||2-101||
रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। २.१०१.१ ।।
rāmasya vacanaṃ śrutvā bharata: pratyuvāca ha | kiṃ me dharmādvihīnasya rājadharma: kariṣyati || 2.101.1 ||
शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ । ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।। २.१०१.२ ।।
śāśvato 'yaṃ sadā dharmma: sthito 'smāsu nararṣabha | jyeṣṭhaputre sthite rājanna kanīyān nṛpo bhavet || 2.101.2 ||
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। २.१०१.३ ।।
sa samṛddhāṃ mayā sārddhamayodhyāṃ gaccha rāghava | abhiṣecaya cātmānaṃ kulasyāsya bhavāya na: || 2.101.3 ||
राजानं मानुषं प्राहुर्देवत्वे स मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। २.१०१.४ ।।
rājānaṃ mānuṣaṃ prāhurdevatve sa mato mama | yasya dharmārthasahitaṃ vṛttamāhuramānuṣam || 2.101.4 ||
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूक: सतां मत: ।। २.१०१.५ ।।
kekayasthe ca mayi tu tvayi cāraṇyamāśrite | divamāryo gato rājā yāyajūka: satāṃ mata: || 2.101.5 ||
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। २.१०१.६ ।।
niṣkrāntamātre bhavati sahasīte salakṣmaṇe | du:khaśokābhibhūtastu rājā tridivamabhyagāt || 2.101.6 ||
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: । ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। २.१०१.७ ।।
uttiṣṭha puruṣavyāghra kriyatāmudakaṃ pitu: | ऺahaṃ cāyaṃ ca śatrughna: pūrvameva kṛtodakau || 2.101.7 ||
प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। २.१०१.८ ।।
priyeṇa khalu dattaṃ hi pitṛlokeṣu rāghava | akṣayyaṃ bhavatītyāhurbhavāṃścaiva pitu: priya: || 2.101.8 ||
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। २.१०१.९ ।।
tvāmeva śocaṃstava darśanepsustvayyeva saktāmanivartya buddhim | tvayā vihīnastava śokarugṇastvāṃ saṃsmarannastamita: pitā te || 2.101.9 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ।। १०१ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe ekottaraśatatama:sarga: || 101 ||