This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टोत्तरशततम:: सर्गः ॥२-१०८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭottaraśatatama:: sargaḥ ..2-108..
आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: । उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ॥ २.१०८.१ ॥
āśvāsayantaṃ bharataṃ jābālirbrāhmaṇottama: . uvāca rāmaṃ dharmajñaṃ dharmāpetamidaṃ vaca: .. 2.108.1 ..
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ॥ २.१०८.२ ॥
sādhu rāghava mābhūtte buddhirevaṃ nirarthikā . prākṛtasya narasyeva hyāryabuddhermanasvina: .. 2.108.2 ..
क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् । यदेको जायते जन्तुरेक एव विनश्यति ॥ २.१०८.३ ॥
ka: kasya puruṣo bandhu: kimāpyaṃ kasya kenacit . yadeko jāyate jantureka eva vinaśyati .. 2.108.3 ..
तस्मान्माता पिता चेति राम सज्जेतयो नर: । उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ २.१०८.४ ॥
tasmānmātā pitā ceti rāma sajjetayo nara: . unmatta iva sa jñeyo nāsti kaściddhi kasyacit .. 2.108.4 ..
यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् । उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ २.१०८.५ ॥
yathā grāmāntaraṃ gacchan nara: kaścit kvacidvaset . utsṛjya ca tamāvāsaṃ pratiṣṭhetāpare 'hani .. 2.108.5 ..
एवमेव मनुष्याणां पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ॥ २.१०८.६ ॥
evameva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu . āvāsamātraṃ kākutstha sajjante nātra sajjanā: .. 2.108.6 ..
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम । आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ॥ २.१०८.७ ॥
pitryaṃ rājyaṃ parityajya sa nārhasi narottama . āsthātuṃ kāpathaṃ du:khaṃ viṣamaṃ bahukaṇṭakam .. 2.108.7 ..
समृद्धायामयोध्यायामात्मानमभिषेचय । एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ २.१०८.८ ॥
samṛddhāyāmayodhyāyāmātmānamabhiṣecaya . ekaveṇī dharā hi tvāṃ nagarī sampratīkṣate .. 2.108.8 ..
राजभोगाननुभवन् महार्हान् पार्थिवात्मज । विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ २.१०८.९ ॥
rājabhogānanubhavan mahārhān pārthivātmaja . vihara tvamayodhyāyāṃ yathā śakrastriviṣṭape .. 2.108.9 ..
न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन । अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ॥ २.१०८.१० ॥
na te kaściddaśarathastvaṃ ca tasya na kaścana . anyo rājā tvamanya: sa tasmāt kuru yaducyate .. 2.108.10 ..
बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च । संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ २.१०८.११ ॥
bījamātraṃ pitā janto: śuklaṃ rudhirameva ca . saṃyuktamṛtumanmātrā puruṣasyeha janma tat .. 2.108.11 ..
गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ २.१०८.१२ ॥
gata: sa nṛpatistatra gantavyaṃ yatra tena vai . pravṛttireṣā marttyānāṃ tvaṃ tu mithyā vihanyase .. 2.108.12 ..
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् । ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ २.१०८.१३ ॥
arthadharmaparā ye ye tāṃstān śocāmi netarān . te hi du:khamiha prāpya vināśaṃ pretya bhejire .. 2.108.13 ..
अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ २.१०८.१४ ॥
aṣṭakā pitṛdaivatyamityayaṃ prasṛto jana: . annasyopadravaṃ paśya mṛto hi kimaśiṣyati .. 2.108.14 ..
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ॥ २.१०८.१५ ॥
yadi bhuktamihānyena dehamanyasya gacchati . dadyāt pravasata: śrāddhaṃ na tat pathyaśanaṃ bhavet .. 2.108.15 ..
दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: । यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ २.१०८.१६ ॥
dānasaṃvananā hyete granthā medhāvibhi: kṛtā: . yajasva dehi dīkṣasva tapastapyasva santyaja .. 2.108.16 ..
स नास्ति परमित्येव कुरु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ॥ २.१०८.१७ ॥
sa nāsti paramityeva kuru buddhiṃ mahāmate . pratyakṣaṃ yattadātiṣṭha parokṣaṃ pṛṣṭhata: kuru .. 2.108.17 ..
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ॥ २.१०८.१८ ॥
sa tāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm . rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasādita: .. 2.108.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततम: सर्ग: ॥ १०८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe aṣṭottaraśatatama: sarga: .. 108 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In