This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 17

Scenes on Rama's Way

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptadaśaḥ sargaḥ ||2-17||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   0

स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः।पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्॥ १॥
sa rāmo rathamāsthāya samprahṛṣṭasuhṛjjanaḥ|patākādhvajasampannaṃ mahārhāgurudhūpitam|| 1||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   1

अपश्यन्नगरं श्रीमान् नानाजनसमन्वितम्।स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्॥ २॥
apaśyannagaraṃ śrīmān nānājanasamanvitam|sa gṛhairabhrasaṃkāśaiḥ pāṇḍurairupaśobhitam|| 2||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   2

राजमार्गं ययौ रामो मध्येनागुरुधूपितम्।चन्दनानां च मुख्यानामगुरूणां च संचयैः॥ ३॥
rājamārgaṃ yayau rāmo madhyenāgurudhūpitam|candanānāṃ ca mukhyānāmagurūṇāṃ ca saṃcayaiḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   3

उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च।अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि॥ ४॥
uttamānāṃ ca gandhānāṃ kṣaumakauśāmbarasya ca|aviddhābhiśca muktābhiruttamaiḥ sphāṭikairapi|| 4||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   4

शोभमानमसम्बाधं तं राजपथमुत्तमम्।संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि॥ ५॥
śobhamānamasambādhaṃ taṃ rājapathamuttamam|saṃvṛtaṃ vividhaiḥ puṣpairbhakṣyairuccāvacairapi|| 5||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   5

ददर्श तं राजपथं दिवि देवपतिर्यथा।दध्यक्षतहविर्लाजैर्धूपैरगुरुचन्दनैः॥ ६॥
dadarśa taṃ rājapathaṃ divi devapatiryathā|dadhyakṣatahavirlājairdhūpairagurucandanaiḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   6

नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्।आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्॥ ७॥
nānāmālyopagandhaiśca sadābhyarcitacatvaram|āśīrvādān bahūn śṛṇvan suhṛdbhiḥ samudīritān|| 7||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   7

यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ।पितामहैराचरितं तथैव प्रपितामहैः॥ ८॥
yathārhaṃ cāpi sampūjya sarvāneva narān yayau|pitāmahairācaritaṃ tathaiva prapitāmahaiḥ|| 8||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   8

अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय।यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः।ततः सुखतरं सर्वे रामे वत्स्याम राजनि॥ ९॥
adyopādāya taṃ mārgamabhiṣikto'nupālaya|yathā sma poṣitāḥ pitrā yathā sarvaiḥ pitāmahaiḥ|tataḥ sukhataraṃ sarve rāme vatsyāma rājani|| 9||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   9

अलमद्य हि भुक्तेन परमार्थैरलं च नः।यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्॥ १०॥
alamadya hi bhuktena paramārthairalaṃ ca naḥ|yadi paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam|| 10||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   10

ततो हि नः प्रियतरं नान्यत् किंचिद् भविष्यति।यथाभिषेको रामस्य राज्येनामिततेजसः॥ ११॥
tato hi naḥ priyataraṃ nānyat kiṃcid bhaviṣyati|yathābhiṣeko rāmasya rājyenāmitatejasaḥ|| 11||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   11

एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः।आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम्॥ १२॥
etāścānyāśca suhṛdāmudāsīnaḥ śubhāḥ kathāḥ|ātmasampūjanīḥ śṛṇvan yayau rāmo mahāpatham|| 12||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   12

न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे॥ १३॥
na hi tasmānmanaḥ kaściccakṣuṣī vā narottamāt|naraḥ śaknotyapākraṣṭumatikrānte'pi rāghave|| 13||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   13

यश्च रामं न पश्येत्तु यं च रामो न पश्यति।निन्दितः सर्वलोकेषु स्वात्माप्येनं विगर्हते॥ १४॥
yaśca rāmaṃ na paśyettu yaṃ ca rāmo na paśyati|ninditaḥ sarvalokeṣu svātmāpyenaṃ vigarhate|| 14||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   14

सर्वेषु स हि धर्मात्मा वर्णानां कुरुते दयाम्।चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः॥ १६॥
sarveṣu sa hi dharmātmā varṇānāṃ kurute dayām|caturṇāṃ hi vayaḥsthānāṃ tena te tamanuvratāḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   15

चतुष्पथान् देवपथांश्चैत्यांश्चायतनानि च।प्रदक्षिणं परिहरज्जगाम नृपतेः सुतः॥ १६॥
catuṣpathān devapathāṃścaityāṃścāyatanāni ca|pradakṣiṇaṃ pariharajjagāma nṛpateḥ sutaḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   16

स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः।प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः॥ १७॥
sa rājakulamāsādya meghasaṅghopamaiḥ śubhaiḥ|prāsādaśṛṅgairvividhaiḥ kailāsaśikharopamaiḥ|| 17||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   17

आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः।वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः॥ १८॥
āvārayadbhirgaganaṃ vimānairiva pāṇḍuraiḥ|vardhamānagṛhaiścāpi ratnajālapariṣkṛtaiḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   18

तत् पृथिव्यां गृहवरं महेन्द्रसदनोपमम्।राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्॥ १९॥
tat pṛthivyāṃ gṛhavaraṃ mahendrasadanopamam|rājaputraḥ piturveśma praviveśa śriyā jvalan|| 19||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   19

स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः।पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः॥ २०॥
sa kakṣyā dhanvibhirguptāstisro'tikramya vājibhiḥ|padātirapare kakṣye dve jagāma narottamaḥ|| 20||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   20

स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः।संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमत्यगात्॥ २१॥
sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ|saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuramatyagāt|| 21||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   21

तस्मिन् प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे।प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः॥ २२॥
tasmin praviṣṭe piturantikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje|pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe saptadaśaḥ sargaḥ ||2-17||

Kanda : Ayodhya Kanda

Sarga :   17

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In