This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 24

Kausalya's Permission to Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-२४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe caturviṃśaḥ sargaḥ ||2-24||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   0

तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने।कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्॥ १॥
taṃ samīkṣya vyavasitaṃ piturnirdeśapālane|kausalyā bāṣpasaṃruddhā vaco dharmiṣṭhamabravīt|| 1||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   1

अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः।मयि जातो दशरथात् कथमुञ्छेन वर्तयेत्॥ २॥
adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ|mayi jāto daśarathāt kathamuñchena vartayet|| 2||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   2

यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते।कथं स भोक्ष्यते रामो वने मूलफलान्ययम्॥ ३॥
yasya bhṛtyāśca dāsāśca mṛṣṭānyannāni bhuñjate|kathaṃ sa bhokṣyate rāmo vane mūlaphalānyayam|| 3||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   3

क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद् भयम्।गुणवान् दयितो राज्ञः काकुत्स्थो यद् विवास्यते॥ ४॥
ka etacchraddadhecchrutvā kasya vā na bhaved bhayam|guṇavān dayito rājñaḥ kākutstho yad vivāsyate|| 4||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   4

नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन्।लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि॥ ५॥
nūnaṃ tu balavāँlloke kṛtāntaḥ sarvamādiśan|loke rāmābhirāmastvaṃ vanaṃ yatra gamiṣyasi|| 5||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   5

अयं तु मामात्मभवस्तवादर्शनमारुतः।विलापदुःखसमिधो रुदिताश्रुहुताहुतिः॥ ६॥
ayaṃ tu māmātmabhavastavādarśanamārutaḥ|vilāpaduḥkhasamidho ruditāśruhutāhutiḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   6

चिन्ताबाष्पमहाधूमस्तवागमनचिन्तजः।कर्शयित्वाधिकं पुत्र निःश्वासायाससम्भवः॥ ७॥
cintābāṣpamahādhūmastavāgamanacintajaḥ|karśayitvādhikaṃ putra niḥśvāsāyāsasambhavaḥ|| 7||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   7

त्वया विहीनामिह मां शोकाग्निरतुलो महान्।प्रधक्ष्यति यथा कक्ष्यं चित्रभानुर्हिमात्यये॥ ८॥
tvayā vihīnāmiha māṃ śokāgniratulo mahān|pradhakṣyati yathā kakṣyaṃ citrabhānurhimātyaye|| 8||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   8

कथं हि धेनुः स्वं वत्सं गच्छन्तमनुगच्छति।अहं त्वानुगमिष्यामि यत्र वत्स गमिष्यसि॥ ९॥
kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantamanugacchati|ahaṃ tvānugamiṣyāmi yatra vatsa gamiṣyasi|| 9||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   9

यथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः।श्रुत्वा रामोऽब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ १०॥
yathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ|śrutvā rāmo'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām|| 10||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   10

कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते।भवत्या च परित्यक्तो न नूनं वर्तयिष्यति॥ ११॥
kaikeyyā vañcito rājā mayi cāraṇyamāśrite|bhavatyā ca parityakto na nūnaṃ vartayiṣyati|| 11||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   11

भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः।स भवत्या न कर्तव्यो मनसापि विगर्हितः॥ १२॥
bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ|sa bhavatyā na kartavyo manasāpi vigarhitaḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   12

यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः।शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः॥ १३॥
yāvajjīvati kākutsthaḥ pitā me jagatīpatiḥ|śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   13

एवमुक्ता तु रामेण कौसल्या शुभदर्शना।तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्॥ १४॥
evamuktā tu rāmeṇa kausalyā śubhadarśanā|tathetyuvāca suprītā rāmamakliṣṭakāriṇam|| 14||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   14

एवमुक्तस्तु वचनं रामो धर्मभृतां वरः।भूयस्तामब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ १५॥
evamuktastu vacanaṃ rāmo dharmabhṛtāṃ varaḥ|bhūyastāmabravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām|| 15||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   15

मया चैव भवत्या च कर्तव्यं वचनं पितुः।राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः॥ १६॥
mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ|rājā bhartā guruḥ śreṣṭhaḥ sarveṣāmīśvaraḥ prabhuḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   16

इमानि तु महारण्ये विहृत्य नव पञ्च च।वर्षाणि परमप्रीत्या स्थास्यामि वचने तव॥ १७॥
imāni tu mahāraṇye vihṛtya nava pañca ca|varṣāṇi paramaprītyā sthāsyāmi vacane tava|| 17||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   17

एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा।उवाच परमार्ता तु कौसल्या सुतवत्सला॥ १८॥
evamuktā priyaṃ putraṃ bāṣpapūrṇānanā tadā|uvāca paramārtā tu kausalyā sutavatsalā|| 18||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   18

आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्।नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव॥ १९॥
āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam|naya māmapi kākutstha vanaṃ vanyāṃ mṛgīmiva|| 19||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   19

यदि ते गमने बुद्धिः कृता पितरपेक्षया।तां तथा रुदतीं रामो रुदन् वचनमब्रवीत्॥ २०॥
yadi te gamane buddhiḥ kṛtā pitarapekṣayā|tāṃ tathā rudatīṃ rāmo rudan vacanamabravīt|| 20||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   20

जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च।भवत्या मम चैवाद्य राजा प्रभवति प्रभुः॥ २१॥
jīvantyā hi striyā bhartā daivataṃ prabhureva ca|bhavatyā mama caivādya rājā prabhavati prabhuḥ|| 21||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   21

न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता।भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः॥ २२॥
na hyanāthā vayaṃ rājñā lokanāthena dhīmatā|bharataścāpi dharmātmā sarvabhūtapriyaṃvadaḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   22

भवतीमनुवर्तेत स हि धर्मरतः सदा।दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्॥ २४॥
bhavatīmanuvarteta sa hi dharmarataḥ sadā|dāruṇaścāpyayaṃ śoko yathainaṃ na vināśayet|| 24||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   23

राज्ञो वृद्धस्य सततं हितं चर समाहिता।व्रतोपवासनिरता या नारी परमोत्तमा॥ २५॥
rājño vṛddhasya satataṃ hitaṃ cara samāhitā|vratopavāsaniratā yā nārī paramottamā|| 25||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   24

भर्तारं नानुवर्तेत सा च पापगतिर्भवेत्।भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम्॥ २६॥
bhartāraṃ nānuvarteta sā ca pāpagatirbhavet|bhartuḥ śuśrūṣayā nārī labhate svargamuttamam|| 26||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   25

अपि या निर्नमस्कारा निवृत्ता देवपूजनात्।शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता॥ २७॥
api yā nirnamaskārā nivṛttā devapūjanāt|śuśrūṣāmeva kurvīta bhartuḥ priyahite ratā|| 27||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   26

एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः।अग्निकार्येषु च सदा सुमनोभिश्च देवताः॥ २८॥
eṣa dharmaḥ striyā nityo vede loke śrutaḥ smṛtaḥ|agnikāryeṣu ca sadā sumanobhiśca devatāḥ|| 28||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   27

पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः।एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी॥ २९॥
pūjyāste matkṛte devi brāhmaṇāścaiva satkṛtāḥ|evaṃ kālaṃ pratīkṣasva mamāgamanakāṃkṣiṇī|| 29||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   28

नियता नियताहारा भर्तृशुश्रूषणे रता।प्राप्स्यसे परमं कामं मयि पर्यागते सति॥ ३०॥
niyatā niyatāhārā bhartṛśuśrūṣaṇe ratā|prāpsyase paramaṃ kāmaṃ mayi paryāgate sati|| 30||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   29

यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्।एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा॥ ३१॥
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam|evamuktā tu rāmeṇa bāṣpaparyākulekṣaṇā|| 31||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   30

कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्।गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक॥ ३२॥
kausalyā putraśokārtā rāmaṃ vacanamabravīt|gamane sukṛtāṃ buddhiṃ na te śaknomi putraka|| 32||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   31

विनिवर्तयितुं वीर नूनं कालो दुरत्ययः।गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो॥ ३३॥
vinivartayituṃ vīra nūnaṃ kālo duratyayaḥ|gaccha putra tvamekāgro bhadraṃ te'stu sadā vibho|| 33||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   32

पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा।प्रत्यागते महाभागे कृतार्थे चरितव्रते।पितुरानृण्यतां प्राप्ते स्वपिष्ये परमं सुखम्॥ ३४॥
punastvayi nivṛtte tu bhaviṣyāmi gataklamā|pratyāgate mahābhāge kṛtārthe caritavrate|piturānṛṇyatāṃ prāpte svapiṣye paramaṃ sukham|| 34||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   33

कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि।यस्त्वां संचोदयति मे वच आविध्य राघव॥ ३५॥
kṛtāntasya gatiḥ putra durvibhāvyā sadā bhuvi|yastvāṃ saṃcodayati me vaca āvidhya rāghava|| 35||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   34

गच्छेदानीं महाबाहो क्षेमेण पुनरागतः।नन्दयिष्यसि मां पुत्र साम्ना श्लक्ष्णेन चारुणा॥ ३६॥
gacchedānīṃ mahābāho kṣemeṇa punarāgataḥ|nandayiṣyasi māṃ putra sāmnā ślakṣṇena cāruṇā|| 36||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   35

अपीदानीं स कालः स्याद् वनात् प्रत्यागतं पुनः।यत् त्वां पुत्रक पश्येयं जटावल्कलधारिणम्॥ ३७॥
apīdānīṃ sa kālaḥ syād vanāt pratyāgataṃ punaḥ|yat tvāṃ putraka paśyeyaṃ jaṭāvalkaladhāriṇam|| 37||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   36

तथा हि रामं वनवासनिश्चितं ददर्श देवी परमेण चेतसा।उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी॥ ३८॥
tathā hi rāmaṃ vanavāsaniścitaṃ dadarśa devī parameṇa cetasā|uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṃkṣiṇī|| 38||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   37

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-२४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe caturviṃśaḥ sargaḥ ||2-24||

Kanda : Ayodhya Kanda

Sarga :   24

Shloka :   38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In