This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 26

Rama Tries to Bid Farewell to Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaḍviṃśaḥ sargaḥ ||2-26||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   0

अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम्।कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः॥ १॥
abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam|kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   1

विराजयन् राजसुतो राजमार्गं नरैर्वृतम्।हृदयान्याममन्थेव जनस्य गुणवत्तया॥ २॥
virājayan rājasuto rājamārgaṃ narairvṛtam|hṛdayānyāmamantheva janasya guṇavattayā|| 2||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   2

वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी।तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्॥ ३॥
vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī|tadeva hṛdi tasyāśca yauvarājyābhiṣecanam|| 3||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   3

देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना।अभिज्ञा राजधर्माणां राजपुत्री प्रतीक्षति॥ ४॥
devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā|abhijñā rājadharmāṇāṃ rājaputrī pratīkṣati|| 4||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   4

प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्।प्रहृष्टजनसम्पूर्णं ह्रिया किंचिदवाङ्मुखः॥ ५॥
praviveśātha rāmastu svaveśma suvibhūṣitam|prahṛṣṭajanasampūrṇaṃ hriyā kiṃcidavāṅmukhaḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   5

अथ सीता समुत्पत्य वेपमाना च तं पतिम्।अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम्॥ ६॥
atha sītā samutpatya vepamānā ca taṃ patim|apaśyacchokasaṃtaptaṃ cintāvyākulitendriyam|| 6||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   6

तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्।तं शोकं राघवः सोढुं ततो विवृततां गतः॥ ७॥
tāṃ dṛṣṭvā sa hi dharmātmā na śaśāka manogatam|taṃ śokaṃ rāghavaḥ soḍhuṃ tato vivṛtatāṃ gataḥ|| 7||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   7

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्।आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो॥ ८॥
vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnamamarṣaṇam|āha duḥkhābhisaṃtaptā kimidānīmidaṃ prabho|| 8||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   8

अद्य बार्हस्पतः श्रीमान् युक्तः पुष्येण राघव।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः॥ ९॥
adya bārhaspataḥ śrīmān yuktaḥ puṣyeṇa rāghava|procyate brāhmaṇaiḥ prājñaiḥ kena tvamasi durmanāḥ|| 9||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   9

न ते शतशलाकेन जलफेननिभेन च।आवृतं वदनं वल्गु च्छत्रेणाभिविराजते॥ १०॥
na te śataśalākena jalaphenanibhena ca|āvṛtaṃ vadanaṃ valgu cchatreṇābhivirājate|| 10||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   10

व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्।चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्॥ ११॥
vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam|candrahaṃsaprakāśābhyāṃ vījyate na tavānanam|| 11||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   11

वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ।स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः॥ १२॥
vāgmino vandinaścāpi prahṛṣṭāstvāṃ nararṣabha|stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   12

न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः।मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः॥ १३॥
na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ|mūrdhni mūrdhābhiṣiktasya dadati sma vidhānataḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   13

न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः।अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा॥ १४॥
na tvāṃ prakṛtayaḥ sarvāḥ śreṇīmukhyāśca bhūṣitāḥ|anuvrajitumicchanti paurajānapadāstathā|| 14||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   14

चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः।मुख्यः पुष्परथो युक्तः किं न गच्छति तेऽग्रतः॥ १५॥
caturbhirvegasampannairhayaiḥ kāñcanabhūṣaṇaiḥ|mukhyaḥ puṣparatho yuktaḥ kiṃ na gacchati te'grataḥ|| 15||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   15

न हस्ती चाग्रतः श्रीमान् सर्वलक्षणपूजितः।प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः॥ १६॥
na hastī cāgrataḥ śrīmān sarvalakṣaṇapūjitaḥ|prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   16

न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन।भद्रासनं पुरस्कृत्य यान्तं वीर पुरःसरम्॥ १७॥
na ca kāñcanacitraṃ te paśyāmi priyadarśana|bhadrāsanaṃ puraskṛtya yāntaṃ vīra puraḥsaram|| 17||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   17

अभिषेको यदा सज्जः किमिदानीमिदं तव।अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते॥ १८॥
abhiṣeko yadā sajjaḥ kimidānīmidaṃ tava|apūrvo mukhavarṇaśca na praharṣaśca lakṣyate|| 18||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   18

इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः।सीते तत्रभवांस्तातः प्रव्राजयति मां वनम्॥ १९॥
itīva vilapantīṃ tāṃ provāca raghunandanaḥ|sīte tatrabhavāṃstātaḥ pravrājayati māṃ vanam|| 19||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   19

कुले महति सम्भूते धर्मज्ञे धर्मचारिणि।शृणु जानकि येनेदं क्रमेणाद्यागतं मम॥ २०॥
kule mahati sambhūte dharmajñe dharmacāriṇi|śṛṇu jānaki yenedaṃ krameṇādyāgataṃ mama|| 20||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   20

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै।कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ॥ २१॥
rājñā satyapratijñena pitrā daśarathena vai|kaikeyyai mama mātre tu purā dattau mahāvarau|| 21||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   21

तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते।प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः॥ २२॥
tayādya mama sajje'sminnabhiṣeke nṛpodyate|pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   22

चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया।पित्रा मे भरतश्चापि यौवराज्ये नियोजितः॥ २३॥
caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā|pitrā me bharataścāpi yauvarājye niyojitaḥ|| 23||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   23

सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्।भरतस्य समीपे ते नाहं कथ्यः कदाचन॥ २४॥
so'haṃ tvāmāgato draṣṭuṃ prasthito vijanaṃ vanam|bharatasya samīpe te nāhaṃ kathyaḥ kadācana|| 24||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   24

ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्।तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम॥ २५॥
ṛddhiyuktā hi puruṣā na sahante parastavam|tasmānna te guṇāḥ kathyā bharatasyāgrato mama|| 25||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   25

अहं ते नानुवक्तव्यो विशेषेण कदाचन।अनुकूलतया शक्यं समीपे तस्य वर्तितुम्॥ २६॥
ahaṃ te nānuvaktavyo viśeṣeṇa kadācana|anukūlatayā śakyaṃ samīpe tasya vartitum|| 26||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   26

तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्।स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः॥ २७॥
tasmai dattaṃ nṛpatinā yauvarājyaṃ sanātanam|sa prasādyastvayā sīte nṛpatiśca viśeṣataḥ|| 27||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   27

अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्।वनमद्यैव यास्यामि स्थिरीभव मनस्विनि॥ २८॥
ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan|vanamadyaiva yāsyāmi sthirībhava manasvini|| 28||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   28

याते च मयि कल्याणि वनं मुनिनिषेवितम्।व्रतोपवासपरया भवितव्यं त्वयानघे॥ २९॥
yāte ca mayi kalyāṇi vanaṃ muniniṣevitam|vratopavāsaparayā bhavitavyaṃ tvayānaghe|| 29||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   29

कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि।वन्दितव्यो दशरथः पिता मम जनेश्वरः॥ ३०॥
kalyamutthāya devānāṃ kṛtvā pūjāṃ yathāvidhi|vanditavyo daśarathaḥ pitā mama janeśvaraḥ|| 30||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   30

माता च मम कौसल्या वृद्धा संतापकर्शिता।धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति॥ ३१॥
mātā ca mama kausalyā vṛddhā saṃtāpakarśitā|dharmamevāgrataḥ kṛtvā tvattaḥ sammānamarhati|| 31||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   31

वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः।स्नेहप्रणयसम्भोगैः समा हि मम मातरः॥ ३२॥
vanditavyāśca te nityaṃ yāḥ śeṣā mama mātaraḥ|snehapraṇayasambhogaiḥ samā hi mama mātaraḥ|| 32||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   32

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः।त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम॥ ३३॥
bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ|tvayā bharataśatrughnau prāṇaiḥ priyatarau mama|| 33||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   33

विप्रियं च न कर्तव्यं भरतस्य कदाचन।स हि राजा च वैदेहि देशस्य च कुलस्य च॥ ३४॥
vipriyaṃ ca na kartavyaṃ bharatasya kadācana|sa hi rājā ca vaidehi deśasya ca kulasya ca|| 34||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   34

आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः।राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये॥ ३५॥
ārādhitā hi śīlena prayatnaiścopasevitāḥ|rājānaḥ samprasīdanti prakupyanti viparyaye|| 35||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   35

औरस्यानपि पुत्रान् हि त्यजन्त्यहितकारिणः।समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः॥ ३६॥
aurasyānapi putrān hi tyajantyahitakāriṇaḥ|samarthān sampragṛhṇanti janānapi narādhipāḥ|| 36||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   36

सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी।भरतस्य रता धर्मे सत्यव्रतपरायणा॥ ३७॥
sā tvaṃ vaseha kalyāṇi rājñaḥ samanuvartinī|bharatasya ratā dharme satyavrataparāyaṇā|| 37||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   37

अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि।यथा व्यलीकं कुरुषे न कस्यचित् तथा त्वया कार्यमिदं वचो मम॥ ३८॥
ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyamihaiva bhāmini|yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryamidaṃ vaco mama|| 38||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   38

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ṣaḍviṃśaḥ sargaḥ ||2-26||

Kanda : Ayodhya Kanda

Sarga :   26

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In