This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvipañcāśaḥ sargaḥ ..2-52..
प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥
prabhātāyām tu śarvaryām pṛthu vṛkṣā mahā yaśāḥ .uvāca rāmaḥ saumitrim lakṣmaṇam śubha lakṣaṇam ..2-52-1..
भास्कर उदय कालो अयम् गता भगवती निशा ।असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥
bhāskara udaya kālo ayam gatā bhagavatī niśā .asau sukṛṣṇo vihagaḥ kokilaḥ tāta kūjati ..2-52-2..
बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥
barhiṇānām ca nirghoṣaḥ śrūyate nadatām vane .tarāma jāhnavīm saumya śīghragām sāgaram gamām ..2-52-3..
विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥
vijñāya rāmasya vacaḥ saumitrir mitra nandanaḥ .guham āmantrya sūtam ca so atiṣṭhad bhrātur agrataḥ ..2-52-4..
स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥
sa tu rāmasya vacanam niśamya pratigṛhya ca .sthapatistūrṇamāhuya sacivānidamabravīt ..2-52-5..
अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥
asya vāhanasamyuktām karṇagrāhavatīm śubhām .supratārām dṛḍhām tīrkhe śīgram nāvamupāhara ..2-52-6..
तम् निशम्य समादेशम् गुहामात्यगणो महान् ।उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥
tam niśamya samādeśam guhāmātyagaṇo mahān .upohya rucirām nāvam guhāya pratyavedayat ..2-52-7..
ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥
tataḥ saprāñjalirbhūtvā guho rāghavamabravīt .upasthiteyam naurdeva bhūyaḥ kim karavāṇi te ..2-52-8..
तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥
tavāmarasutaprakhya tartum sāgaragām nadīm .nauriyam puruṣavyāgra! tām tvamāroha suvrata! ..2-52-9..
अथोवाच महातेजा रामो गुहमिदम् वचः ।कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥
athovāca mahātejā rāmo guhamidam vacaḥ .kṛtakāmo'smi bhavatā śīghramāropyatāmiti ..2-52-10..
ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥
tataḥ kalāpān samnahya khaḍgau baddhvā ca dhanvinau .jagmatur yena tau gangām sītayā saha rāghavau ..2-52-11..
रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥
rāmam eva tu dharmajñam upagamya vinītavat .kim aham karavāṇi iti sūtaḥ prānjalir abravīt ..2-52-12..
ततोऽब्रवीद्दाशरथिः सुमन्त्रम् । स्पृशन् करेणोत्तमदक्षिणेन ।सुमन्त्र शीघ्रम् पुनरेव याहि । राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥
tato'bravīddāśarathiḥ sumantram . spṛśan kareṇottamadakṣiṇena .sumantra śīghram punareva yāhi . rājñaḥ sakāśe bhavacāpramattaḥ ..2-52-13..
निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥
nivartasva iti uvāca enam etāvadd hi kṛtam mama .ratham vihāya padbhyām tu gamiṣyāmi mahāvanam ..2-52-14..
आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥
ātmānam tu abhyanujñātam avekṣya ārtaḥ sa sārathiḥ .sumantraḥ puruṣa vyāghram aikṣvākam idam abravīt ..2-52-15..
न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥
na atikrāntam idam loke puruṣeṇa iha kenacit .tava sabhrātṛ bhāryasya vāsaḥ prākṛtavad vane ..2-52-16..
न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥
na manye brahma carye asti svadhīte vā phala udayaḥ .mārdava ārjavayoḥ vā api tvām ced vyasanam āgatam ..2-52-17..
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥
saha rāghava vaidehyā bhrātrā caiva vane vasan .tvam gatim prāpsyase vīra trīml lokāms tu jayann iva ..2-52-18..
वयम् खलु हता राम ये तया अपि उपवन्चिताः ।कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥
vayam khalu hatā rāma ye tayā api upavancitāḥ .kaikeyyā vaśam eṣyāmaḥ pāpāyā duhkha bhāginaḥ ..2-52-19..
इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥
iti bruvann ātma samam sumantraḥ sārathis tadā .dṛṣṭvā dura gatam rāmam duhkha ārtaḥ rurude ciram ..2-52-20..
ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥
tataḥ tu vigate bāṣpe sūtam spṛṣṭa udakam śucim .rāmaḥ tu madhuram vākyam punaḥ punar uvāca tam ..2-52-21..
इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥
ikṣvākūṇām tvayā tulyam suhṛdam na upalakṣaye .yathā daśaratho rājā mām na śocet tathā kuru ..2-52-22..
शोक उपहत चेताः च वृद्धः च जगती पतिः ।काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥
śoka upahata cetāḥ ca vṛddhaḥ ca jagatī patiḥ .kāma bhāra avasannaḥ ca tasmāt etat bravīmi te ..2-52-23..
यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥
yad yad ājñāpayet kimcit sa mahātmā mahī patiḥ .kaikeyyāḥ priya kāma artham kāryam tat avikānkṣayā ..2-52-24..
एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥
etat artham hi rājyāni praśāsati nara īśvarāḥ .yad eṣām sarva kṛtyeṣu mano na pratihanyate ..2-52-25..
यद्यथा स महा राजो न अलीकम् अधिगच्चति ।न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥
yadyathā sa mahā rājo na alīkam adhigaccati .na ca tāmyati duhkhena sumantra kuru tat tathā ..2-52-26..
अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥
adṛṣṭa duhkham rājānam vṛddham āryam jita indriyam .brūyāḥ tvam abhivādya eva mama hetor idam vacaḥ ..2-52-27..
न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥
na eva aham anuśocāmi lakṣmaṇo na ca maithilī .ayodhyāyāḥ cyutāḥ ca iti vane vatsyāmaha iti vā (maheti!)..2-52-28..
चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥
catur daśasu varṣeṣu nivṛtteṣu punaḥ punaḥ .lakṣmaṇam mām ca sītām ca drakṣyasi kṣipram āgatān ..2-52-29..
एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥
evam uktvā tu rājānam mātaram ca sumantra me .anyāḥ ca devīḥ sahitāḥ kaikeyīm ca punaḥ punaḥ ..2-52-30..
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥
ārogyam brūhi kausalyām atha pāda abhivandanam .sītāyā mama ca āryasya vacanāl lakṣmaṇasya ca ..2-52-31..
ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥
brūyāḥ ca hi mahā rājam bharatam kṣipram ānaya .āgataḥ ca api bharataḥ sthāpyo nṛpa mate pade ..2-52-32..
भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥
bharatam ca pariṣvajya yauvarājye abhiṣicya ca .asmat samtāpajam duhkham na tvām abhibhaviṣyati ..2-52-33..
भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥
bharataḥ ca api vaktavyo yathā rājani vartase .tathā mātṛṣu vartethāḥ sarvāsv eva aviśeṣataḥ ..2-52-34..
यथा च तव कैकेयी सुमित्रा च अविशेषतः ।तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥
yathā ca tava kaikeyī sumitrā ca aviśeṣataḥ .tathaiva devī kausalyā mama mātā viśeṣataḥ ..2-52-35..
तातस्य प्रियकामेन यौवराज्यमपेक्षता ।लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥
tātasya priyakāmena yauvarājyamapekṣatā .lokayorubhayoḥ śakyam tvayā yatsukhamedhitum ..2-52-36..
निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥
nivartyamāno rāmeṇa sumantraḥ śoka karśitaḥ .tat sarvam vacanam śrutvā snehāt kākutstham abravīt ..2-52-37..
यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥
yad aham na upacāreṇa brūyām snehāt aviklavaḥ .bhaktimān iti tat tāvad vākyam tvam kṣantum arhasi ..2-52-38..
कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥
katham hi tvad vihīno aham pratiyāsyāmi tām purīm .tava tāta viyogena putra śoka ākulām iva ..2-52-39..
सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥
sarāmam api tāvan me ratham dṛṣṭvā tadā janaḥ .vinā rāmam ratham dṛṣṭvā vidīryeta api sā purī ..2-52-40..
दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥
dainyam hi nagarī gacced dṛṣṭvā śūnyam imam ratham .sūta avaśeṣam svam sainyam hata vīram iva āhave ..2-52-41..
दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥
dūre api nivasantam tvām mānasena agrataḥ sthitam .cintayantyo adya nūnam tvām nirāhārāḥ kṛtāḥ prajāḥ ..2-52-42..
दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥
dṛṣṭaṃ taddhi tvayā rāma! yādṛśam tvatpravāsane .prajānām samkulam vṛttam tvacchokaklāntacetasām ..2-52-43..
आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥
ārta nādo hi yaḥ pauraiḥ muktaḥ tat vipravāsane .rathastham mām niśāmya eva kuryuḥ śata guṇam tataḥ ..2-52-44..
अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥
aham kim ca api vakṣyāmi devīm tava sutaḥ mayā .nītaḥ asau mātula kulam samtāpam mā kṛthāiti ..2-52-45..
असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥
asatyam api na eva aham brūyām vacanam īdṛśam .katham apriyam eva aham brūyām satyam idam vacaḥ ..2-52-46..
मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥
mama tāvan niyogasthāḥ tvad bandhu jana vāhinaḥ .katham ratham tvayā hīnam pravakṣyanti haya uttamāḥ ..2-52-47..
तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥
tanna śakṣyāmyaham gantumayodhyām tvadṛte'nagha .vanavāsānuyānāya māmanujñātumarhasi ..2-52-48..
यदि मे याचमानस्य त्यागम् एव करिष्यसि ।सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥
yadi me yācamānasya tyāgam eva kariṣyasi .saratho agnim pravekṣyāmi tyakta mātraiha tvayā ..2-52-49..
भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥
bhaviṣyanti vane yāni tapo vighna karāṇi te .rathena pratibādhiṣye tāni sattvāni rāghava ..2-52-50..
तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥
tat kṛtena mayā prāptam ratha caryā kṛtam sukham .āśamse tvat kṛtena aham vana vāsa kṛtam sukham ..2-52-51..
प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥
prasīda iccāmi te araṇye bhavitum pratyanantaraḥ .prītyā abhihitam iccāmi bhava me patyanantaraḥ ..2-52-52..
इमे चापि हया वीर यदि ते वनवासिनः ।परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥
ime cāpi hayā vīra yadi te vanavāsinaḥ .paricaryām kariṣyanti prāpsyanti paramām gatim ..2-52-53..
तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥
tava śuśrūṣaṇam mūrdhnā kariṣyāmi vane vasan .ayodhyām deva lokam vā sarvathā prajahāmy aham ..2-52-54..
न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥
na hi śakyā praveṣṭum sā mayā ayodhyā tvayā vinā .rāja dhānī mahā indrasya yathā duṣkṛta karmaṇā ..2-52-55..
वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥
vana vāse kṣayam prāpte mama eṣa hi mano rathaḥ .yad anena rathena eva tvām vaheyam purīm punaḥ ..2-52-56..
चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥
catur daśa hi varṣāṇi sahitasya tvayā vane .kṣaṇa bhūtāni yāsyanti śataśaḥ tu tataḥ anyathā ..2-52-57..
भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥
bhṛtya vatsala tiṣṭhantam bhartṛ putra gate pathi .bhaktam bhṛtyam sthitam sthityām tvam na mām hātum arhasi ..2-52-58..
एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥
evam bahu vidham dīnam yācamānam punaḥ punaḥ .rāmaḥ bhṛtya anukampī tu sumantram idam abravīt ..2-52-59..
जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥
jānāmi paramām bhaktim mayi te bhartṛ vatsala .śṛṇu ca api yad artham tvām preṣayāmi purīm itaḥ ..2-52-60..
नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥
nagarīm tvām gatam dṛṣṭvā jananī me yavīyasī .kaikeyī pratyayam gacced iti rāmaḥ vanam gataḥ ..2-52-61..
परितुष्टा हि सा देवि वन वासम् गते मयि ।राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥
parituṣṭā hi sā devi vana vāsam gate mayi .rājānam na atiśanketa mithyā vādī iti dhārmikam ..2-52-62..
एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥
eṣa me prathamaḥ kalpo yad ambā me yavīyasī .bharata ārakṣitam sphītam putra rājyam avāpnuyāt ..2-52-63..
मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥
mama priya artham rājñaḥ ca sarathaḥ tvam purīm vraja .samdiṣṭaḥ ca asi yā anarthāms tāms tān brūyāḥ tathā tathā ..2-52-64..
इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥
iti uktvā vacanam sūtam sāntvayitvā punaḥ punaḥ .guham vacanam aklībam rāmaḥ hetumad abravīt ..2-52-65..
नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥
nedānīm guha yogyo'yam vaso me sajane vane .avaśyam hyāśrame vāsah kartavyastadgato vidhiḥ ..2-52-66..
सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥
so'ham gṛhītvā niyamam tapasvijanabhūṣaṇam .hitakāmaḥ piturbhūyaḥ sītāyā lakṣmaṇasya ca ..2-52-67..
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥
jaṭāḥ kṛtvā gamiṣyāmi nyagrodha kṣīram ānaya .tat kṣīram rāja putrāya guhaḥ kṣipram upāharat ..2-52-68..
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥
lakṣmaṇasya ātmanaḥ caiva rāmaḥ tena akaroj jaṭāḥ .dīrghabāhurnaravyāghro jaṭilatva madhārayat ..2-52-69..
तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥
tau tadā cīra vasanau jaṭā maṇḍala dhāriṇau .aśobhetām ṛṣi samau bhrātarau rāma rakṣmaṇau ..2-52-70..
ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥
tataḥ vaikhānasam mārgam āsthitaḥ saha lakṣmaṇaḥ .vratam ādiṣṭavān rāmaḥ sahāyam guham abravīt ..2-52-71..
अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥
apramattaḥ bale kośe durge jana pade tathā .bhavethā guha rājyam hi durārakṣatamam matam ..2-52-72..
ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥
tataḥ tam samanujñāya guham ikṣvāku nandanaḥ .jagāma tūrṇam avyagraḥ sabhāryaḥ saha lakṣmaṇaḥ ..2-52-73..
स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥
sa tu dṛṣṭvā nadī tīre nāvam ikṣvāku nandanaḥ .titīrṣuḥ śīghragām gangām idam lakṣmaṇam abravīt ..2-52-74..
आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥
āroha tvam nara vyāghra sthitām nāvam imām śanaiḥ .sītām ca āropaya anvakṣam parigṛhya manasvinīm ..2-52-75..
स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥
sa bhrātuḥ śāsanam śrutvā sarvam apratikūlayan .āropya maithilīm pūrvam āruroha ātmavāms tataḥ ..2-52-76..
अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥
atha āruroha tejasvī svayam lakṣmaṇa pūrvajaḥ .tataḥ niṣāda adhipatir guho jñātīn acodayat ..2-52-77..
राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥
rāghavo'pi mahātejā nāvamāruhya tām tataḥ .brahmavat kṣatravaccaiva jajāpa hitamātmanaḥ ..2-52-78..
आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥
ācamya ca yathāśāstram nadīm tām saha sītayā .prāṇamatprītisamhṛṣṭo lakṣmaṇaścāmitaprabhaḥ ..2-52-79..
अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥
anujñāya sumantram ca sabalam caiva tam guham .āsthāya nāvam rāmaḥ tu codayām āsa nāvikān ..2-52-80..
ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥
tataḥ taiḥ coditā sā nauḥ karṇa dhāra samāhitā .śubha sphya vega abhihatā śīghram salilam atyagāt ..2-52-81..
मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥
madhyam tu samanuprāpya bhāgīrathyāḥ tu aninditā .vaidehī prānjalir bhūtvā tām nadīm idam abravīt ..2-52-82..
पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥
putraḥ daśarathasya ayam mahā rājasya dhīmataḥ .nideśam pālayatu enam gange tvad abhirakṣitaḥ ..2-52-83..
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥
catur daśa hi varṣāṇi samagrāṇi uṣya kānane .bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati ..2-52-84..
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥
tataḥ tvām devi subhage kṣemeṇa punar āgatā .yakṣye pramuditā gange sarva kāma samṛddhaye ..2-52-85..
त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥
tvam hi tripathagā devi brahma lokam samīkṣase .bhāryā ca udadhi rājasya loke asmin sampradṛśyase ..2-52-86..
सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥
sā tvām devi namasyāmi praśamsāmi ca śobhane .prāpta rājye nara vyāghra śivena punar āgate ..2-52-87..
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥
gavām śata sahasrāṇi vastrāṇi annam ca peśalam .brāhmaṇebhyaḥ pradāsyāmi tava priya cikīrṣayā ..2-52-88..
सुराघटसहस्रेण माम्सभूतोदनेन च ।यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥
surāghaṭasahasreṇa māmsabhūtodanena ca .yakṣye tvām prayatā devi purīm punarupāgatā ..2-52-89..
यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥
yāni tvattīravāsīni daivatāni ca santi hi .tāni sarvāṇi yakṣyāmi tīrthānyāyatanāni ca ..2-52-90..
पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥
punareva mahābāurmayā bhrātrā ca samgataḥ .ayodhyām vanavāsāttu praviśatvanagho'naghe ..2-52-91..
तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥
tathā sambhāṣamāṇā sā sītā gangām aninditā .dakṣiṇā dakṣiṇam tīram kṣipram eva abhyupāgamat ..2-52-92..
तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥
tīram tu samanuprāpya nāvam hitvā nara ṛṣabhaḥ .prātiṣṭhata saha bhrātrā vaidehyā ca param tapaḥ ..2-52-93..
अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥
atha abravīn mahā bāhuḥ sumitra ānanda vardhanam .bhava samrakṣaṇārthāya sajane vijane'pi vā ..2-52-94..
अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥
avaśyam rakṣaṇam kāryamadṛṣṭe vijane vane .agrataḥ gacca saumitre sītā tvām anugaccatu ..2-52-95..
पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥
pṛṣṭhataḥ aham gamiṣyāmi tvām ca sītām ca pālayan .adya duhkham tu vaidehī vana vāsasya vetsyati ..2-52-96..
न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥
na hi tāvadatikrāntā sukarā kācana kriyā .adya duḥkham tu vaidehī vanavāsasya vetsyati ..2-52-97..
प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥
praṇaṣṭajanasambādham kṣetrārāmavivarbitam .viṣamam ca prapātam ca vanamadya pravekṣyati ..2-52-98..
श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥
śrutvā rāmasya vacanam pratisthe lakṣmaṇO'grataḥ .anantaram ca sītāyā rāghavo raghanandhanaḥ ..2-52-99..
गतम् तु गन्गा पर पारम् आशु । रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।अध्व प्रकर्षात् विनिवृत्त दृष्टिर् । र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥
gatam tu gangā para pāram āśu . rāmam sumantraḥ pratatam nirīkṣya .adhva prakarṣāt vinivṛtta dṛṣṭir . rmumoca bāṣpam vyathitaḥ tapasvī ..2-52-100..
स लोकपालप्रतिमप्रभाववाम् । स्तीर्त्वा महात्मा वरदो महानदीम् ।ततः समृद्धान् शुभसस्यमालिनः । क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥
sa lokapālapratimaprabhāvavām . stīrtvā mahātmā varado mahānadīm .tataḥ samṛddhān śubhasasyamālinaḥ . krameṇa vatsān muditānupāgamat ..2-52-101..
तौ तत्र हत्वा चतुरः महा मृगान् ।वराहम् ऋश्यम् पृषतम् महा रुरुम् ।आदाय मेध्यम् त्वरितम् बुभुक्षितौ। वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥
tau tatra hatvā caturaḥ mahā mṛgān .varāham ṛśyam pṛṣatam mahā rurum .ādāya medhyam tvaritam bubhukṣitau. vāsāya kāle yayatur vanaḥ patim ..2-52-102..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe dvipañcāśaḥ sargaḥ ..2-52..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In