This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 6

Rama's Observation of Rituals

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठः सर्गः ॥२-४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaṣṭhaḥ sargaḥ ||2-4||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   0

गते पुरोहिते रामः स्नातो नियतमानसः।सह पत्न्या विशालाक्ष्या नारायणमुपागमत्॥ १॥
gate purohite rāmaḥ snāto niyatamānasaḥ|saha patnyā viśālākṣyā nārāyaṇamupāgamat|| 1||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   1

प्रगृह्य शिरसा पात्रीं हविषो विधिवत् ततः।महते दैवतायाज्यं जुहाव ज्वलितानले॥ २॥
pragṛhya śirasā pātrīṃ haviṣo vidhivat tataḥ|mahate daivatāyājyaṃ juhāva jvalitānale|| 2||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   2

शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्।ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे॥ ३॥
śeṣaṃ ca haviṣastasya prāśyāśāsyātmanaḥ priyam|dhyāyannārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare|| 3||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   3

वाग्यतः सह वैदेह्या भूत्वा नियतमानसः।श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः॥ ४॥
vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ|śrīmatyāyatane viṣṇoḥ śiśye naravarātmajaḥ|| 4||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   4

एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः।अलंकारविधिं सम्यक् कारयामास वेश्मनः॥ ५॥
ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ|alaṃkāravidhiṃ samyak kārayāmāsa veśmanaḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   5

तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम्।पूर्वां संध्यामुपासीनो जजाप सुसमाहितः॥ ६॥
tatra śṛṇvan sukhā vācaḥ sūtamāgadhavandinām|pūrvāṃ saṃdhyāmupāsīno jajāpa susamāhitaḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   6

तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्।विमलक्षौमसंवीतो वाचयामास स द्विजान्॥ ७॥
tuṣṭāva praṇataścaiva śirasā madhusūdanam|vimalakṣaumasaṃvīto vācayāmāsa sa dvijān|| 7||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   7

तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तथा।अयोध्यां पूरयामास तूर्यघोषानुनादितः॥ ८॥
teṣāṃ puṇyāhaghoṣo'tha gambhīramadhurastathā|ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ|| 8||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   8

कृतोपवासं तु तदा वैदेह्या सह राघवम्।अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः॥ ९॥
kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam|ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ|| 9||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   9

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्।प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्॥ १०॥
tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam|prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhayituṃ purīm|| 10||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   10

सिताभ्रशिखराभेषु देवतायतनेषु च।चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च॥ ११॥
sitābhraśikharābheṣu devatāyataneṣu ca|catuṣpatheṣu rathyāsu caityeṣvaṭṭālakeṣu ca|| 11||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   11

नानापण्यसमृद्धेषु वणिजामापणेषु च।कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च॥ १२॥
nānāpaṇyasamṛddheṣu vaṇijāmāpaṇeṣu ca|kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca|| 12||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   12

सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च।ध्वजाः समुच्छ्रिताः साधु पताकाश्चाभवंस्तथा॥ १३॥
sabhāsu caiva sarvāsu vṛkṣeṣvālakṣiteṣu ca|dhvajāḥ samucchritāḥ sādhu patākāścābhavaṃstathā|| 13||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   13

नटनर्तकसङ्घानां गायकानां च गायताम्।मनःकर्णसुखा वाचः शुश्राव जनता ततः॥ १४॥
naṭanartakasaṅghānāṃ gāyakānāṃ ca gāyatām|manaḥkarṇasukhā vācaḥ śuśrāva janatā tataḥ|| 14||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   14

रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः।रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च॥ १५॥
rāmābhiṣekayuktāśca kathāścakrurmitho janāḥ|rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca|| 15||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   15

बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः।रामाभिषवसंयुक्ताश्चक्रुरेव कथा मिथः॥ १६॥
bālā api krīḍamānā gṛhadvāreṣu saṅghaśaḥ|rāmābhiṣavasaṃyuktāścakrureva kathā mithaḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   16

कृतपुष्पोपहारश्च धूपगन्धाधिवासितः।राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने॥ १७॥
kṛtapuṣpopahāraśca dhūpagandhādhivāsitaḥ|rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane|| 17||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   17

प्रकाशकरणार्थं च निशागमनशङ्कया।दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः॥ १८॥
prakāśakaraṇārthaṃ ca niśāgamanaśaṅkayā|dīpavṛkṣāṃstathā cakruranurathyāsu sarvaśaḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   18

अलंकारं पुरस्यैवं कृत्वा तत् पुरवासिनः।आकांक्षमाणा रामस्य यौवराज्याभिषेचनम्॥ १९॥
alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ|ākāṃkṣamāṇā rāmasya yauvarājyābhiṣecanam|| 19||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   19

समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च।कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्॥ २०॥
sametya saṅghaśaḥ sarve catvareṣu sabhāsu ca|kathayanto mithastatra praśaśaṃsurjanādhipam|| 20||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   20

अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः।ज्ञात्वा वृद्धं स्वमात्मानं रामं राज्येऽभिषेक्ष्यति॥ २१॥
aho mahātmā rājāyamikṣvākukulanandanaḥ|jñātvā vṛddhaṃ svamātmānaṃ rāmaṃ rājye'bhiṣekṣyati|| 21||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   21

सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः।चिराय भविता गोप्ता दृष्टलोकपरावरः॥ २२॥
sarve hyanugṛhītāḥ sma yanno rāmo mahīpatiḥ|cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   22

अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः।यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः॥ २३॥
anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ|yathā ca bhrātṛṣu snigdhastathāsmāsvapi rāghavaḥ|| 23||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   23

चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः।यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्॥ २४॥
ciraṃ jīvatu dharmātmā rājā daśaratho'naghaḥ|yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam|| 24||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   24

एवंविधं कथयतां पौराणां शुश्रुवुः परे।दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः॥ २५॥
evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvuḥ pare|digbhyo viśrutavṛttāntāḥ prāptā jānapadā janāḥ|| 25||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   25

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्।रामस्य पूरयामासुः पुरीं जानपदा जनाः॥ २६॥
te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam|rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ|| 26||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   26

जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः।पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः॥ २७॥
janaughaistairvisarpadbhiḥ śuśruve tatra niḥsvanaḥ|parvasūdīrṇavegasya sāgarasyeva niḥsvanaḥ|| 27||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   27

ततस्तदिन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर्जानपदैरुपाहितैः।समन्ततः सस्वनमाकुलं बभौसमुद्रयादोभिरिवार्णवोदकम्॥ २८॥
tatastadindrakṣayasaṃnibhaṃ puraṃ didṛkṣubhirjānapadairupāhitaiḥ|samantataḥ sasvanamākulaṃ babhausamudrayādobhirivārṇavodakam|| 28||

Kanda : Ayodhya Kanda

Sarga :   6

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In