This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 64

Curse of Saint Couple

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ||2-64||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   0

वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः । विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥
vadhamapratirūpam tu maharṣestasya rāghavaḥ | vilapanne va dharmātmā kausalyām puna rabravīt ||2-64-1||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   1

तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः । एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥
tat ajñānān mahat pāpam kṛtvā samkulita indriyaḥ | ekaḥ tu acintayam buddhyā katham nu sukṛtam bhavet ||2-64-2||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   2

ततः तम् घटम् आदय पूर्णम् परम वारिणा । आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥
tataḥ tam ghaṭam ādaya pūrṇam parama vāriṇā | āśramam tam aham prāpya yathā ākhyāta patham gataḥ ||2-64-3||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   3

तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ । अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥
tatra aham durbalāv andhau vṛddhāv apariṇāyakau | apaśyam tasya pitarau lūna pakṣāv iva dvijau ||2-64-4||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   4

तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ । ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥
tan nimittābhir āsīnau kathābhir aparikramau | tām āśām mat kṛte hīnāv udāsīnāv anāthavat ||2-64-5||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   5

शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः । तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥
śokopahatacittaśca bhayasamtrastacetanaḥ | taccāśramapadam gatvā bhūyaḥ śokamaham gataḥ ||2-64-6||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   6

पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत । किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥
pada śabdam tu me śrutvā munir vākyam abhāṣata | kim cirāyasi me putra pānīyam kṣipram ānaya ||2-64-7||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   7

यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया । उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥
yan nimittam idam tāta salile krīḍitam tvayā | utkaṇṭhitā te mātā iyam praviśa kṣipram āśramam ||2-64-8||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   8

यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया । न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥
yad vyalīkam kṛtam putra mātrā te yadi vā mayā | na tan manasi kartavyam tvayā tāta tapasvinā ||2-64-9||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   9

त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् । समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥
tvam gatis tu agatīnām ca cakṣus tvam hīna cakṣuṣām | samāsaktāḥ tvayi prāṇāḥ kimcin nau na abhibhāṣase ||2-64-10||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   10

मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया । हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥
munim avyaktayā vācā tam aham sajjamānayā | hīna vyanjanayā prekṣya bhītaḥ bhītaiva abruvam ||2-64-11||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   11

मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् । आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥
manasaḥ karma ceṣṭābhir abhisamstabhya vāg balam | ācacakṣe tu aham tasmai putra vyasanajam bhayam ||2-64-12||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   12

क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः । सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥
kṣatriyo aham daśaratho na aham putraḥ mahātmanaḥ | sajjana avamatam duhkham idam prāptam sva karmajam ||2-64-13||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   13

भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः । जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥
bhagavamaḥ ca apahastaḥ aham sarayū tīram āgataḥ | jighāmsuḥ śvā padam kimcin nipāne vā āgatam gajam ||2-64-14||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   14

ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः । द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥
tataḥ śrutaḥ mayā śabdo jale kumbhasya pūryataḥ | dvipo ayam iti matvā hi bāṇena abhihataḥ mayā ||2-64-15||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   15

गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि । विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥
gatvā nadyāḥ tataḥ tīram apaśyam iṣuṇā hṛdi | vinirbhinnam gata prāṇam śayānam bhuvi tāpasam ||2-64-16||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   16

भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना । विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥
bhagavan śabdam ālakṣya mayā gaja jighāmsunā | visṛṣṭaḥ ambhasi nārācaḥ tena te nihataḥ sutaḥ ||2-64-17||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   17

ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥
tatastasyaiva vacanādupetya paritapyataḥ | sa mayā sahasā baṇa uddhṛto marmatastadā ||2-64-18||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   18

स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः । भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥
sa ca uddhṛtena bāṇena tatra eva svargam āsthitaḥ | bhagavantāv ubhau śocann andhāv iti vilapya ca ||2-64-19||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   19

अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया । शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥
ajñānāt bhavataḥ putraḥ sahasā abhihataḥ mayā | śeṣam evam gate yat syāt tat prasīdatu me muniḥ ||2-64-20||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   20

स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः । नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥
sa tat śrutvā vacaḥ krūram nihśvasan śoka karśitaḥ | nāśakattīvramāyāsamakartum bhagavānṛṣiḥ ||2-64-21||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   21

सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥
sabāṣpapūrṇavadano niḥśvasan śokakarśitaḥ | mām uvāca mahā tejāḥ kṛta anjalim upasthitam ||2-64-22||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   22

यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् । फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥
yady etat aśubham karma na sma me kathayeḥ svayam | phalen mūrdhā sma te rājan sadyaḥ śata sahasradhā ||2-64-23||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   23

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥
kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ | jñāna pūrvam kṛtaḥ sthānāc cyāvayed api vajriṇam ||2-64-24||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   24

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥
saptadhā tu phalenmūrdhā munau tapasi tiṣṭhati | jñānādvisṛjataḥ śastram tādṛśe brahmacāriṇi ||2-64-25||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   25

अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि । अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥
ajñānādd hi kṛtam yasmāt idam tena eva jīvasi | api hi adya kulam nasyāt rāghavāṇām kutaḥ bhavān ||2-64-26||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   26

नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत । अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥
naya nau nṛpa tam deśam iti mām ca abhyabhāṣata | adya tam draṣṭum iccāvaḥ putram paścima darśanam ||2-64-27||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   27

रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् । शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥
rudhireṇa avasita angam prakīrṇa ajina vāsasam | śayānam bhuvi nihsamjñam dharma rāja vaśam gatam ||2-64-28||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   28

अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ । अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥
atha aham ekaḥ tam deśam nītvā tau bhṛśa duhkhitau | asparśayam aham putram tam munim saha bhāryayā ||2-64-29||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   29

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ । निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥
tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau | nipetatuḥ śarīre asya pitā ca asya idam abravīt ||2-64-30||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   30

न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक । किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥
na nv aham te priyaḥ putra mātaram paśya dhārmika | kim nu na ālingase putra sukumāra vaco vada ||2-64-31||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   31

न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक । किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥
na tvaham te priyaḥ putra mātaram pasya dhārmika | kim nu nāliṅgase putra sukumāra vaco vada ||2-64-32||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   32

कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् । अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥
kasya vā apara rātre aham śroṣyāmi hṛdayam gamam | adhīyānasya madhuram śāstram vā anyad viśeṣataḥ ||2-64-33||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   33

को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः । श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥
ko mām samdhyām upāsya eva snātvā huta huta aśanaḥ | ślāghayiṣyati upāsīnaḥ putra śoka bhaya arditam ||2-64-34||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   34

कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् । भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥
kanda mūla phalam hṛtvā ko mām priyam iva atithim | bhojayiṣyati akarmaṇyam apragraham anāyakam ||2-64-35||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   35

इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् । कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥
imām andhām ca vṛddhām ca mātaram te tapasvinīm | katham putra bhariṣyāmi kṛpaṇām putra gardhinīm ||2-64-36||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   36

तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति । श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥
tiṣṭha mā mā gamaḥ putra yamasya sadanam prati | śvo mayā saha gantā asi jananyā ca samedhitaḥ ||2-64-37||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   37

उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने । क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥
ubhāv api ca śoka ārtāv anāthau kṛpaṇau vane | kṣipram eva gamiṣyāvaḥ tvayā hīnau yama kṣayam ||2-64-38||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   38

ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् । क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥
tataḥ vaivasvatam dṛṣṭvā tam pravakṣyāmi bhāratīm | kṣamatām dharma rājo me bibhṛyāt pitarāv ayam ||2-64-39||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   39

दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥
dātumarhati dharmātmā lokapālo mahāyaśāḥ | īdṛṣasya mamākṣayyā mekāmabhayadakṣiṇām ||2-64-40||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   40

अपापो असि यथा पुत्र निहतः पाप कर्मणा । तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥
apāpo asi yathā putra nihataḥ pāpa karmaṇā | tena satyena gacca āśu ye lokāḥ śastra yodhinām ||2-64-41||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   41

यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः । हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥
yānti śūrā gatim yām ca samgrāmeṣv anivartinaḥ | hatāḥ tu abhimukhāḥ putra gatim tām paramām vraja ||2-64-42||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   42

याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः । नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥
yām gatim sagaraḥ śaibyo dilīpo janamejayaḥ | nahuṣo dhundhumāraḥ ca prāptāḥ tām gacca putraka ||2-64-43||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   43

या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या । भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥
yā gatiḥ sarva sādhūnām svādhyāyāt patasaḥ ca yā | bhūmidasya āhita agneḥ caeka patnī vratasya ca ||2-64-44||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   44

गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि । देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥
go sahasra pradātṛṛṇām yā yā gurubhṛtām api | deha nyāsa kṛtām yā ca tām gatim gacca putraka ||2-64-45||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   45

न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् । स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥
na hi tu asmin kule jātaḥ gaccati akuśalām gatim | sa tu yāsyati yena tvam nihato mama bāndhavaḥ ||2-64-46||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   46

एवम् स कृपणम् तत्र पर्यदेवयत असकृत् । ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥
evam sa kṛpaṇam tatra paryadevayata asakṛt | tataḥ asmai kartum udakam pravṛttaḥ saha bhāryayā ||2-64-47||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   47

स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः । स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥
sa tu divyena rūpeṇa muni putraḥ sva karmabhiḥ | svargamādhyāruhat khṣipram śakreṇa saha kharmavit ||2-64-48||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   48

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः । आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥
ābabhāṣe ca vṛddhau tau saha śakreṇa tāpasaḥ | āśvāsya ca muhūrtam tu pitarau vākyam abravīt ||2-64-49||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   49

स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् । भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥
sthānam asmi mahat prāptaḥ bhavatoh paricāraṇāt | bhavantāv api ca kṣipram mama mūlam upaiṣyataḥ ||2-64-50||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   50

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥
evam uktvā tu divyena vimānena vapuṣmatā | āruroha divam kṣipram muni putraḥ jita indriyaḥ ||2-64-51||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   51

स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥
sa kṛtvā tu udakam tūrṇam tāpasaḥ saha bhāryayā | mām uvāca mahā tejāḥ kṛta anjalim upasthitam ||2-64-52||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   52

अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा । यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥
adya eva jahi mām rājan maraṇe na asti me vyathā | yat śareṇa eka putram mām tvam akārṣīr aputrakam ||2-64-53||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   53

त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः । तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥
tvayā tu yad avijñānān nihataḥ me sutaḥ śuciḥ | tena tvām abhiśapsyāmi suduhkham atidāruṇam ||2-64-54||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   54

पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् । एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥
putra vyasanajam duhkham yad etan mama sāmpratam | evam tvam putra śokena rājan kālam kariṣyasi ||2-64-55||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   55

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥
ajñānāttu hato yasmāt kṣatriyeṇa tvayā muniḥ | tasmāttvām nāviśatyāśu brahmahatyā narādhipa ||2-64-56||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   56

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥
tvāmapyetādṛśo bhāvaḥ kṣiprameva gamiṣyati | jīvitāntakaro ghoro dātāramiva dakṣiṇā ||2-64-57||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   57

एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु । चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥
evam śāpam mayi nyasya vilapya karuṇam bahu | citāmāropya deham tanmithunam svargamabhyayāt ||2-64-58||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   58

तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् । तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥
tadetaccintayānena smaṛtam pāpam mayā svayam | tadā bālyātkṛtam devi śabdavedhyanukarṣiṇā ||2-64-59||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   59

तस्यायम् कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥
tasyāyam karmaṇo devi vipākaḥ samupasthitaḥ | apathyaiḥ saha sambhukte vyādhirannarase yathā ||2-64-60||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   60

तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः । यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥
tasmān mām āgatam bhadre tasya udārasya tat vacaḥ | yad aham putra śokena samtyakṣyāmy adya jīvitam ||2-64-61||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   61

चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश । इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥
cakṣurbhyām tvām na paśyāmi kausalye sādhu māmsphṛśa | ityuktvā sa rudamstrasto bhāryāmāha ca bhūmipaḥ ||2-64-62||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   62

एतन्मे सदृशम् देवि यन्मया राघवे कृतम् । सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥
etanme sadṛśam devi yanmayā rāghave kṛtam | sadṛśam tattu tasyaiva yadanena kṛtam mayi ||2-64-63||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   63

दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः । कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥
durvṛttamapi kaḥ putram tyajedbhuvi vicakṣaṇaḥ | kaśca pravrājyamāno vā nāsūyetpitaram sutaḥ ||2-64-64||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   64

यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा । यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥
yadi mām samspṛśed rāmaḥ sakṛdadya labheta vā | yamakṣayamanuprāptā drakṣyanti na hi mānavāḥ ||2-64-65||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   65

चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते । दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥
cakṣuṣā tvām na paśyāmi smṛtir mama vilupyate | dūtā vaivasvatasya ete kausalye tvarayanti mām ||2-64-66||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   66

अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये । न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥
ataḥ tu kim duhkhataram yad aham jīvita kṣaye | na hi paśyāmi dharmajñam rāmam satya parākyamam ||2-64-67||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   67

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः । उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥
tasyādarśanajaḥ śokaḥ sutasyāpratikarmaṇaḥ | uccoṣayati me prāṇānvāri stokamivātavaḥ ||2-64-68||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   68

न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् । मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥
na te manuṣyā devāḥ te ye cāru śubha kuṇḍalam | mukham drakṣyanti rāmasya varṣe panca daśe punaḥ ||2-64-69||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   69

पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् । धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥
padma patra īkṣaṇam subhru sudamṣṭram cāru nāsikam | dhanyā drakṣyanti rāmasya tārā adhipa nibham mukham ||2-64-70||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   70

सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥
sadṛśam śāradasya indoh phullasya kamalasya ca | sugandhi mama nāthasya dhanyā drakṣyanti tan mukham ||2-64-71||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   71

निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् । द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥
nivṛtta vana vāsam tam ayodhyām punar āgatam | drakṣyanti sukhino rāmam śukram mārga gatam yathā ||2-64-72||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   72

कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे । वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥
kausalye citta mohena hṛdayam sīdatīva me | vedaye na ca samuktān śabdasparśarasānaham ||2-64-73||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   73

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥
cittanāśādvipadyante sarvāṇyevendriyāṇi me | kṣiṇasnehasya dīpasya samsaktā raśmayo yathā ||2-64-74||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   74

अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् । सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥
ayam ātma bhavaḥ śoko mām anātham acetanam | samsādayati vegena yathā kūlam nadī rayaḥ ||2-64-75||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   75

हा राघव महा बाहो हा मम आयास नाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥
hā rāghava mahā bāho hā mama āyāsa nāśana | hā pitṛpriya me nātha hādya kvāsi gataḥ suta ||2-64-76||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   76

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥
hā kausalye naśiṣyāmi hā sumitre tapasvini | hā nṛśamse mamāmitre kaikeyi kulapāmsani ||2-64-77||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   77

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ । राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥
iti rāmasya mātuśca sumitrāyāśca sannidhau | rājā daśarathaḥ śocan jīvita antam upāgamat ||2-64-78||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   78

यथा तु दीनम् कथयन् नर अधिपः । प्रियस्य पुत्रस्य विवासन आतुरः । गते अर्ध रात्रे भृश दुह्ख पीडितः । तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥
yathā tu dīnam kathayan nara adhipaḥ | priyasya putrasya vivāsana āturaḥ | gate ardha rātre bhṛśa duhkha pīḍitaḥ | tadā jahau prāṇam udāra darśanaḥ ||2-64-79||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   79

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ||2-64||

Kanda : Ayodhya Kanda

Sarga :   64

Shloka :   80

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In