This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..2-64..
वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः । विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥
vadhamapratirūpam tu maharṣestasya rāghavaḥ . vilapanne va dharmātmā kausalyām puna rabravīt ..2-64-1..
तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः । एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥
tat ajñānān mahat pāpam kṛtvā samkulita indriyaḥ . ekaḥ tu acintayam buddhyā katham nu sukṛtam bhavet ..2-64-2..
ततः तम् घटम् आदय पूर्णम् परम वारिणा । आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥
tataḥ tam ghaṭam ādaya pūrṇam parama vāriṇā . āśramam tam aham prāpya yathā ākhyāta patham gataḥ ..2-64-3..
तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ । अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥
tatra aham durbalāv andhau vṛddhāv apariṇāyakau . apaśyam tasya pitarau lūna pakṣāv iva dvijau ..2-64-4..
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ । ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥
tan nimittābhir āsīnau kathābhir aparikramau . tām āśām mat kṛte hīnāv udāsīnāv anāthavat ..2-64-5..
शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः । तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥
śokopahatacittaśca bhayasamtrastacetanaḥ . taccāśramapadam gatvā bhūyaḥ śokamaham gataḥ ..2-64-6..
पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत । किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥
pada śabdam tu me śrutvā munir vākyam abhāṣata . kim cirāyasi me putra pānīyam kṣipram ānaya ..2-64-7..
यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया । उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥
yan nimittam idam tāta salile krīḍitam tvayā . utkaṇṭhitā te mātā iyam praviśa kṣipram āśramam ..2-64-8..
यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया । न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥
yad vyalīkam kṛtam putra mātrā te yadi vā mayā . na tan manasi kartavyam tvayā tāta tapasvinā ..2-64-9..
त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् । समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥
tvam gatis tu agatīnām ca cakṣus tvam hīna cakṣuṣām . samāsaktāḥ tvayi prāṇāḥ kimcin nau na abhibhāṣase ..2-64-10..
मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया । हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥
munim avyaktayā vācā tam aham sajjamānayā . hīna vyanjanayā prekṣya bhītaḥ bhītaiva abruvam ..2-64-11..
मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् । आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥
manasaḥ karma ceṣṭābhir abhisamstabhya vāg balam . ācacakṣe tu aham tasmai putra vyasanajam bhayam ..2-64-12..
क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः । सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥
kṣatriyo aham daśaratho na aham putraḥ mahātmanaḥ . sajjana avamatam duhkham idam prāptam sva karmajam ..2-64-13..
भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः । जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥
bhagavamaḥ ca apahastaḥ aham sarayū tīram āgataḥ . jighāmsuḥ śvā padam kimcin nipāne vā āgatam gajam ..2-64-14..
ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः । द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥
tataḥ śrutaḥ mayā śabdo jale kumbhasya pūryataḥ . dvipo ayam iti matvā hi bāṇena abhihataḥ mayā ..2-64-15..
गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि । विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥
gatvā nadyāḥ tataḥ tīram apaśyam iṣuṇā hṛdi . vinirbhinnam gata prāṇam śayānam bhuvi tāpasam ..2-64-16..
भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना । विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥
bhagavan śabdam ālakṣya mayā gaja jighāmsunā . visṛṣṭaḥ ambhasi nārācaḥ tena te nihataḥ sutaḥ ..2-64-17..
ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥
tatastasyaiva vacanādupetya paritapyataḥ . sa mayā sahasā baṇa uddhṛto marmatastadā ..2-64-18..
स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः । भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥
sa ca uddhṛtena bāṇena tatra eva svargam āsthitaḥ . bhagavantāv ubhau śocann andhāv iti vilapya ca ..2-64-19..
अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया । शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥
ajñānāt bhavataḥ putraḥ sahasā abhihataḥ mayā . śeṣam evam gate yat syāt tat prasīdatu me muniḥ ..2-64-20..
स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः । नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥
sa tat śrutvā vacaḥ krūram nihśvasan śoka karśitaḥ . nāśakattīvramāyāsamakartum bhagavānṛṣiḥ ..2-64-21..
सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥
sabāṣpapūrṇavadano niḥśvasan śokakarśitaḥ . mām uvāca mahā tejāḥ kṛta anjalim upasthitam ..2-64-22..
यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् । फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥
yady etat aśubham karma na sma me kathayeḥ svayam . phalen mūrdhā sma te rājan sadyaḥ śata sahasradhā ..2-64-23..
क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥
kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ . jñāna pūrvam kṛtaḥ sthānāc cyāvayed api vajriṇam ..2-64-24..
सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥
saptadhā tu phalenmūrdhā munau tapasi tiṣṭhati . jñānādvisṛjataḥ śastram tādṛśe brahmacāriṇi ..2-64-25..
अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि । अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥
ajñānādd hi kṛtam yasmāt idam tena eva jīvasi . api hi adya kulam nasyāt rāghavāṇām kutaḥ bhavān ..2-64-26..
नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत । अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥
naya nau nṛpa tam deśam iti mām ca abhyabhāṣata . adya tam draṣṭum iccāvaḥ putram paścima darśanam ..2-64-27..
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् । शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥
rudhireṇa avasita angam prakīrṇa ajina vāsasam . śayānam bhuvi nihsamjñam dharma rāja vaśam gatam ..2-64-28..
अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ । अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥
atha aham ekaḥ tam deśam nītvā tau bhṛśa duhkhitau . asparśayam aham putram tam munim saha bhāryayā ..2-64-29..
तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ । निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥
tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau . nipetatuḥ śarīre asya pitā ca asya idam abravīt ..2-64-30..
न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक । किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥
na nv aham te priyaḥ putra mātaram paśya dhārmika . kim nu na ālingase putra sukumāra vaco vada ..2-64-31..
न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक । किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥
na tvaham te priyaḥ putra mātaram pasya dhārmika . kim nu nāliṅgase putra sukumāra vaco vada ..2-64-32..
कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् । अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥
kasya vā apara rātre aham śroṣyāmi hṛdayam gamam . adhīyānasya madhuram śāstram vā anyad viśeṣataḥ ..2-64-33..
को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः । श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥
ko mām samdhyām upāsya eva snātvā huta huta aśanaḥ . ślāghayiṣyati upāsīnaḥ putra śoka bhaya arditam ..2-64-34..
कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् । भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥
kanda mūla phalam hṛtvā ko mām priyam iva atithim . bhojayiṣyati akarmaṇyam apragraham anāyakam ..2-64-35..
इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् । कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥
imām andhām ca vṛddhām ca mātaram te tapasvinīm . katham putra bhariṣyāmi kṛpaṇām putra gardhinīm ..2-64-36..
तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति । श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥
tiṣṭha mā mā gamaḥ putra yamasya sadanam prati . śvo mayā saha gantā asi jananyā ca samedhitaḥ ..2-64-37..
उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने । क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥
ubhāv api ca śoka ārtāv anāthau kṛpaṇau vane . kṣipram eva gamiṣyāvaḥ tvayā hīnau yama kṣayam ..2-64-38..
ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् । क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥
tataḥ vaivasvatam dṛṣṭvā tam pravakṣyāmi bhāratīm . kṣamatām dharma rājo me bibhṛyāt pitarāv ayam ..2-64-39..
दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥
dātumarhati dharmātmā lokapālo mahāyaśāḥ . īdṛṣasya mamākṣayyā mekāmabhayadakṣiṇām ..2-64-40..
अपापो असि यथा पुत्र निहतः पाप कर्मणा । तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥
apāpo asi yathā putra nihataḥ pāpa karmaṇā . tena satyena gacca āśu ye lokāḥ śastra yodhinām ..2-64-41..
यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः । हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥
yānti śūrā gatim yām ca samgrāmeṣv anivartinaḥ . hatāḥ tu abhimukhāḥ putra gatim tām paramām vraja ..2-64-42..
याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः । नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥
yām gatim sagaraḥ śaibyo dilīpo janamejayaḥ . nahuṣo dhundhumāraḥ ca prāptāḥ tām gacca putraka ..2-64-43..
या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या । भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥
yā gatiḥ sarva sādhūnām svādhyāyāt patasaḥ ca yā . bhūmidasya āhita agneḥ caeka patnī vratasya ca ..2-64-44..
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि । देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥
go sahasra pradātṛṛṇām yā yā gurubhṛtām api . deha nyāsa kṛtām yā ca tām gatim gacca putraka ..2-64-45..
न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् । स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥
na hi tu asmin kule jātaḥ gaccati akuśalām gatim . sa tu yāsyati yena tvam nihato mama bāndhavaḥ ..2-64-46..
एवम् स कृपणम् तत्र पर्यदेवयत असकृत् । ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥
evam sa kṛpaṇam tatra paryadevayata asakṛt . tataḥ asmai kartum udakam pravṛttaḥ saha bhāryayā ..2-64-47..
स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः । स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥
sa tu divyena rūpeṇa muni putraḥ sva karmabhiḥ . svargamādhyāruhat khṣipram śakreṇa saha kharmavit ..2-64-48..
आबभाषे च वृद्धौ तौ सह शक्रेण तापसः । आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥
ābabhāṣe ca vṛddhau tau saha śakreṇa tāpasaḥ . āśvāsya ca muhūrtam tu pitarau vākyam abravīt ..2-64-49..
स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् । भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥
sthānam asmi mahat prāptaḥ bhavatoh paricāraṇāt . bhavantāv api ca kṣipram mama mūlam upaiṣyataḥ ..2-64-50..
एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥
evam uktvā tu divyena vimānena vapuṣmatā . āruroha divam kṣipram muni putraḥ jita indriyaḥ ..2-64-51..
स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥
sa kṛtvā tu udakam tūrṇam tāpasaḥ saha bhāryayā . mām uvāca mahā tejāḥ kṛta anjalim upasthitam ..2-64-52..
अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा । यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥
adya eva jahi mām rājan maraṇe na asti me vyathā . yat śareṇa eka putram mām tvam akārṣīr aputrakam ..2-64-53..
त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः । तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥
tvayā tu yad avijñānān nihataḥ me sutaḥ śuciḥ . tena tvām abhiśapsyāmi suduhkham atidāruṇam ..2-64-54..
पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् । एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥
putra vyasanajam duhkham yad etan mama sāmpratam . evam tvam putra śokena rājan kālam kariṣyasi ..2-64-55..
अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥
ajñānāttu hato yasmāt kṣatriyeṇa tvayā muniḥ . tasmāttvām nāviśatyāśu brahmahatyā narādhipa ..2-64-56..
त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥
tvāmapyetādṛśo bhāvaḥ kṣiprameva gamiṣyati . jīvitāntakaro ghoro dātāramiva dakṣiṇā ..2-64-57..
एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु । चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥
evam śāpam mayi nyasya vilapya karuṇam bahu . citāmāropya deham tanmithunam svargamabhyayāt ..2-64-58..
तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् । तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥
tadetaccintayānena smaṛtam pāpam mayā svayam . tadā bālyātkṛtam devi śabdavedhyanukarṣiṇā ..2-64-59..
तस्यायम् कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥
tasyāyam karmaṇo devi vipākaḥ samupasthitaḥ . apathyaiḥ saha sambhukte vyādhirannarase yathā ..2-64-60..
तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः । यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥
tasmān mām āgatam bhadre tasya udārasya tat vacaḥ . yad aham putra śokena samtyakṣyāmy adya jīvitam ..2-64-61..
चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश । इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥
cakṣurbhyām tvām na paśyāmi kausalye sādhu māmsphṛśa . ityuktvā sa rudamstrasto bhāryāmāha ca bhūmipaḥ ..2-64-62..
एतन्मे सदृशम् देवि यन्मया राघवे कृतम् । सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥
etanme sadṛśam devi yanmayā rāghave kṛtam . sadṛśam tattu tasyaiva yadanena kṛtam mayi ..2-64-63..
दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः । कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥
durvṛttamapi kaḥ putram tyajedbhuvi vicakṣaṇaḥ . kaśca pravrājyamāno vā nāsūyetpitaram sutaḥ ..2-64-64..
यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा । यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥
yadi mām samspṛśed rāmaḥ sakṛdadya labheta vā . yamakṣayamanuprāptā drakṣyanti na hi mānavāḥ ..2-64-65..
चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते । दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥
cakṣuṣā tvām na paśyāmi smṛtir mama vilupyate . dūtā vaivasvatasya ete kausalye tvarayanti mām ..2-64-66..
अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये । न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥
ataḥ tu kim duhkhataram yad aham jīvita kṣaye . na hi paśyāmi dharmajñam rāmam satya parākyamam ..2-64-67..
तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः । उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥
tasyādarśanajaḥ śokaḥ sutasyāpratikarmaṇaḥ . uccoṣayati me prāṇānvāri stokamivātavaḥ ..2-64-68..
न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् । मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥
na te manuṣyā devāḥ te ye cāru śubha kuṇḍalam . mukham drakṣyanti rāmasya varṣe panca daśe punaḥ ..2-64-69..
पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् । धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥
padma patra īkṣaṇam subhru sudamṣṭram cāru nāsikam . dhanyā drakṣyanti rāmasya tārā adhipa nibham mukham ..2-64-70..
सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥
sadṛśam śāradasya indoh phullasya kamalasya ca . sugandhi mama nāthasya dhanyā drakṣyanti tan mukham ..2-64-71..
निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् । द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥
nivṛtta vana vāsam tam ayodhyām punar āgatam . drakṣyanti sukhino rāmam śukram mārga gatam yathā ..2-64-72..
कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे । वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥
kausalye citta mohena hṛdayam sīdatīva me . vedaye na ca samuktān śabdasparśarasānaham ..2-64-73..
चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥
cittanāśādvipadyante sarvāṇyevendriyāṇi me . kṣiṇasnehasya dīpasya samsaktā raśmayo yathā ..2-64-74..
अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् । सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥
ayam ātma bhavaḥ śoko mām anātham acetanam . samsādayati vegena yathā kūlam nadī rayaḥ ..2-64-75..
हा राघव महा बाहो हा मम आयास नाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥
hā rāghava mahā bāho hā mama āyāsa nāśana . hā pitṛpriya me nātha hādya kvāsi gataḥ suta ..2-64-76..
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥
hā kausalye naśiṣyāmi hā sumitre tapasvini . hā nṛśamse mamāmitre kaikeyi kulapāmsani ..2-64-77..
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ । राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥
iti rāmasya mātuśca sumitrāyāśca sannidhau . rājā daśarathaḥ śocan jīvita antam upāgamat ..2-64-78..
यथा तु दीनम् कथयन् नर अधिपः । प्रियस्य पुत्रस्य विवासन आतुरः । गते अर्ध रात्रे भृश दुह्ख पीडितः । तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥
yathā tu dīnam kathayan nara adhipaḥ . priyasya putrasya vivāsana āturaḥ . gate ardha rātre bhṛśa duhkha pīḍitaḥ . tadā jahau prāṇam udāra darśanaḥ ..2-64-79..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..2-64..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In