This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekasaptatitamaḥ sargaḥ ..2-71..
स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् । ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥
sa prān mukho rāja gṛhāt abhiniryāya vīryavān . tataḥ sudāmām dyutimān samtīrvāvekṣya tām nadīm ..2-71-1..
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् । शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥
hlādinīm dūra pārām ca pratyak srotaḥ tarangiṇīm . śatadrūm atarat śrīmān nadīm ikṣvāku nandanaḥ ..2-71-2..
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् । शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥
ela dhāne nadīm tīrtvā prāpya ca apara parpaṭān . śilām ākurvatīm tīrtvāāgneyam śalya kartanam ..2-71-3..
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् । अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥
satya samdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilā vahām . atyayāt sa mahā śailān vanam caitra ratham prati ..2-71-4..
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च । उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥
sarasvatīm ca gaṅgām ca ugmena pratipadya ca . uttaram vīramatsyānām bhāruṇḍam prāviśadvanam ..2-71-5..
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् । यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥
veginīm ca kulinga ākhyām hrādinīm parvata āvṛtām . yamunām prāpya samtīrṇo balam āśvāsayat tadā ..2-71-6..
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥
śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ . tatra snātvā ca pītvā ca prāyāt ādāya ca udakam ..2-71-7..
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् । भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥
rāja putraḥ mahā araṇyam anabhīkṣṇa upasevitam . bhadraḥ bhadreṇa yānena mārutaḥ kham iva atyayāt ..2-71-8..
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् । उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥
bhāgīrathīm duṣpratarāmamśudhāne mahānadīm . upāyādrāghavastūrṇam prāgvaṭe viśrute pure ..2-71-9..
स गङ्गाम् प्राग्वट् तीर्त्वे समायात्कुटिकोष्ठिकाम् । सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥
sa gaṅgām prāgvaṭ tīrtve samāyātkuṭikoṣṭhikām . sabalastām sa tīrtvātha samāyāddharmavardhanam ..2-71-10..
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् । वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥
toraṇam dakṣiṇa ardhena jambū prastham upāgamat . varūtham ca yayau ramyam grāmam daśaratha ātmajaḥ ..2-71-11..
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ । उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥
tatra ramye vane vāsam kṛtvā asau prān mukho yayau . udyānam ujjihānāyāḥ priyakā yatra pādapāḥ ..2-71-12..
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः । अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥
sālāms tu priyakān prāpya śīghrān āsthāya vājinaḥ . anujñāpya atha bharataḥ vāhinīm tvaritaḥ yayau ..2-71-13..
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् । अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥
vāsam kṛtvā sarva tīrthe tīrtvā ca uttānakām nadīm . anyā nadīḥ ca vividhāḥ pārvatīyaiaḥ turam gamaiḥ ..2-71-14..
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत । ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥
hasti pṛṣṭhakam āsādya kuṭikām atyavartata . tatāra ca nara vyāghraḥ lauhitye sa kapīvatīm ..2-71-15..
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् । कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥
eka sāle sthāṇumatīm vinate gomatīm nadīm . kalinga nagare ca api prāpya sāla vanam tadā ..2-71-16..
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः । वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥
bharataḥ kṣipram āgaccat supariśrānta vāhanaḥ . vanam ca samatītya āśu śarvaryām aruṇa udaye ..2-71-17..
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह । ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥
ayodhyām manunā rājñā nirmitām sa dadarśa ha . tām purīm puruṣa vyāghraḥ sapta rātra uṣiṭaḥ pathi ..2-71-18..
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् । एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥
ayodhyām agrataḥ dṛṣṭvā rathe sārathim abravīt . eṣā na atipratītā me puṇya udyānā yaśasvinī ..2-71-19..
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका । यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥
ayodhyā dṛśyate dūrāt sārathe pāṇḍu mṛttikā . yajvabhir guṇa sampannaiḥ brāhmaṇaiḥ veda pāragaiḥ ..2-71-20..
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता । अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥
bhūyiṣṭham ṛṣaiḥ ākīrṇā rāja ṛṣi vara pālitā . ayodhyāyām purā śabdaḥ śrūyate tumulo mahān ..2-71-21..
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् । उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥
samantān nara nārīṇām tam adya na śṛṇomy aham . udyānāni hi sāya ahne krīḍitvā uparataiḥ naraiḥ ..2-71-22..
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा । तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥
samantāt vipradhāvadbhiḥ prakāśante mama anyadā . tāni adya anurudanti iva parityaktāni kāmibhiḥ ..2-71-23..
अरण्य भूता इव पुरी सारथे प्रतिभाति मे । न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥
araṇya bhūtā iva purī sārathe pratibhāti me . na hi atra yānaiḥ dṛśyante na gajaiḥ na ca vājibhiḥ ..2-71-24..
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् । उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥
niryāntaḥ vā abhiyāntaḥ vā nara mukhyā yathā puram . udyānāni purā bhānti mattapramuditāni ca ..2-71-25..
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च । तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥
janānām ratisamyogeṣvatyantaguṇavanti ca . tānyetānyadya vaśyāmi nirānandāni sarvaśaḥ ..2-71-26..
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः । नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥
srastaparṇairanupatham vikrośadbhiriva drumaiḥ . nādyāpi śrūyate śabdo mattānām mṛgapakṣiṇām ..2-71-27..
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु । चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥
samraktām madhurām vāṇīm kalam vyāharatām bahu . candanāgurusampṛkto dhūpasammūrcito'tulaḥ ..2-71-28..
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् । भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥
pravāti pavanaḥ śrīmān kim nu nādya yathāpuram . bherīmṛdaṅgavīṇānām koṇasamghaṭṭitaḥ punaḥ ..2-71-29..
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥
kimadya śabdo virataḥ sadā'dīnagatiḥ purā . aniṣṭāni ca pāpāni paśyāmi vividhāni ca ..2-71-30..
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः । सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥
nimittāni amanojñāni tena sīdati te manaḥ . sarvathā kuśalam sūta durlabham mama bandhuṣu ..2-71-31..
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे । विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥
tathā hyasati sammohe hṛdayam sīdatīva me . viṣaṇṇaḥ śāntahṛdayastrastaḥ sululitendriyaḥ ..2-71-32..
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् । द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥
bharataḥ praviveśāśu purīmikṣvākupālitām . dvāreṇa vaijayantena prāviśat śrānta vāhanaḥ ..2-71-33..
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ । स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥
dvāhsthaiḥ utthāya vijayam pṛṣṭaḥ taiḥ sahitaḥ yayau . sa tu aneka agra hṛdayo dvāhstham pratyarcya tam janam ..2-71-34..
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः । किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥
sūtam aśva pateḥ klāntam abravīt tatra rāghavaḥ . kimaham tvarayānītaḥ kāraṇena vinānagha ..2-71-35..
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे । श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥
aśubhāśaṅki hṛdayam śīlam ca patatīva me . śrutā no yādṛśāḥ pūrvam nṛpatīnām vināśane ..2-71-36..
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे । सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥
ākārāḥ tān aham sarvān iha paśyāmi sārathe . sammārjanavihīnāni paruṣāṇyupalakṣaye ..2-71-37..
असम्यतकवाटानि श्रीविहीनानि सर्वशः । बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥
asamyatakavāṭāni śrīvihīnāni sarvaśaḥ . balikarmavihīnāni dhūpasammedanena ca ..2-71-38..
अनाशितकुटुम्बानि प्रभाहीनजनानि च । अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥
anāśitakuṭumbāni prabhāhīnajanāni ca . alaksmīkāni paśyāmi kuṭumbibhavanānyaham ..2-71-39..
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥
apetamālyaśobhāni asammṛṣṭājirāṇi ca . devāgārāṇi śūnyāni na cābhānti yathāpuram ..2-71-40..
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः । माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥
devatārcāḥ praviddhāśca yajñgoṣṭhyastathāvidhāḥ . mālyāpaṇeṣu rājante nādya paṇyāni vā tathā ..2-71-41..
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै । ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥
dṛśyante vaṇijo'pyadya na yathāpūrvamatravai . dhyānasamvignahṛdayāḥ naṣṭavyāpārayantritāḥ ..2-71-42..
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥
devāyatanacaityeṣudīnāḥ pakṣigaṇāstathā ..2-71-43..
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् । सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥
malinam ca aśru pūrṇa akṣam dīnam dhyāna param kṛśam . sastrī pumsam ca paśyāmi janam utkaṇṭhitam pure ..2-71-44..
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः । तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥
iti evam uktvā bharataḥ sūtam tam dīna mānasaḥ . tāni aniṣṭāni ayodhyāyām prekṣya rāja gṛham yayau ..2-71-45..
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् । रजो अरुण द्वार कपाट यन्त्राम् । दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् । दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥
tām śūnya śṛnga aṭaka veśma rathyām . rajo aruṇa dvāra kapāṭa yantrām . dṛṣṭvā purīm indra purī prakāśām . duhkhena sampūrṇataraḥ babhūva ..2-71-46..
बहूनि पश्यन् मनसो अप्रियाणि । यानि अन्न्यदा न अस्य पुरे बभूवुः । अवाक् शिरा दीन मना नहृष्टः । पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥
bahūni paśyan manaso apriyāṇi . yāni annyadā na asya pure babhūvuḥ . avāk śirā dīna manā nahṛṣṭaḥ . pitur mahātmā praviveśa veśma ..2-71-47..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekasaptatitamaḥ sargaḥ ..2-71..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In