This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 79

Bharatha Refuses to be Crowned

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekonāśītitamaḥ sargaḥ ||2-79||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   0

ततः प्रभात समये दिवसे अथ चतुर्दशे । समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥
tataḥ prabhāta samaye divase atha caturdaśe | sametya rāja kartāraḥ bharatam vākyam abruvan ||2-79-1||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   1

गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः । रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥
gataḥ daśarathaḥ svargam yo no gurutaraḥ guruḥ | rāmam pravrājya vai jyeṣṭham lakṣmaṇam ca mahā balam ||2-79-2||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   2

त्वम् अद्य भव नो राजा राज पुत्र महा यशः । सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥
tvam adya bhava no rājā rāja putra mahā yaśaḥ | samgatyā na aparādhnoti rājyam etat anāyakam ||2-79-3||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   3

आभिषेचनिकम् सर्वम् इदम् आदाय राघव । प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥
ābhiṣecanikam sarvam idam ādāya rāghava | pratīkṣate tvām sva janaḥ śreṇayaḥ ca nṛpa ātmaja ||2-79-4||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   4

राज्यम् गृहाण भरत पितृ पैतामहम् महत् । अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥
rājyam gṛhāṇa bharata pitṛ paitāmaham mahat | abhiṣecaya ca ātmānam pāhi ca asmān nara ṛṣabha ||2-79-5||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   5

आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् । भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥
ābhiṣecanikam bhāṇḍam kṛtvā sarvam pradakṣiṇam | bharataḥ tam janam sarvam pratyuvāca dhṛta vrataḥ ||2-79-6||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   6

ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः । न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥
jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ | na evam bhavantaḥ mām vaktum arhanti kuśalā janāḥ ||2-79-7||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   7

रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः । अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥
rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahī patiḥ | aham tu araṇye vatsyāmi varṣāṇi nava panca ca ||2-79-8||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   8

युज्यताम् महती सेना चतुर् अन्ग महा बला । आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥
yujyatām mahatī senā catur anga mahā balā | ānayiṣyāmy aham jyeṣṭham bhrātaram rāghavam vanāt ||2-79-9||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   9

आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् । पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥
ābhiṣecanikam caiva sarvam etat upaskṛtam | puraḥ kṛtya gamiṣyāmi rāma hetor vanam prati ||2-79-10||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   10

तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् । आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥
tatra eva tam nara vyāghram abhiṣicya puraḥ kṛtam | āneṣyāmi tu vai rāmam havya vāham iva adhvarāt ||2-79-11||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   11

न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् । वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥
na sakāmā kariṣyāmi svam imām mātṛ gandhinīm | vane vatsyāmy aham durge rāmaḥ rājā bhaviṣyati ||2-79-12||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   12

क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥
kriyatām śilpibhiḥ panthāḥ samāni viṣamāṇi ca | rakṣiṇaḥ ca anusamyāntu pathi durga vicārakāḥ ||2-79-13||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   13

एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् । प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥
evam sambhāṣamāṇam tam rāma hetor nṛpa ātmajam | pratyuvāca janaḥ sarvaḥ śrīmad vākyam anuttamam ||2-79-14||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   14

एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् । यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥
evam te bhāṣamāṇasya padmā śrīr upatiṣṭhatām | yaḥ tvam jyeṣṭhe nṛpa sute pṛthivīm dātum iccasi ||2-79-15||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   15

अनुत्तमम् तत् वचनम् नृप आत्मज । प्रभाषितम् सम्श्रवणे निशम्य च । प्रहर्षजाः तम् प्रति बाष्प बिन्दवो । निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥
anuttamam tat vacanam nṛpa ātmaja | prabhāṣitam samśravaṇe niśamya ca | praharṣajāḥ tam prati bāṣpa bindavo | nipetur ārya ānana netra sambhavāḥ ||2-79-16||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   16

ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः । सामात्याः सपरिषदो वियात शोकाः । पन्थानम् नर वर भक्तिमान् जनः च । व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥
ūcus te vacanam idam niśamya hṛṣṭāḥ | sāmātyāḥ sapariṣado viyāta śokāḥ | panthānam nara vara bhaktimān janaḥ ca | vyādiṣṭaḥ tava vacanāc ca śilpi vargaḥ ||2-79-17||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   17

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekonāśītitamaḥ sargaḥ ||2-79||

Kanda : Ayodhya Kanda

Sarga :   79

Shloka :   18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In