This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptadaśaḥ sargaḥ ..1-17..
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः । उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥१-१७-१॥
putratvaṃ tu gate viṣṇau rājñastasya mahātmanaḥ . uvāca devatāḥ sarvāḥ svayambhūrbhagavānidam ..1-17-1..
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः । विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥१-१७-२॥
satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ . viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ ..1-17-2..
मायाविदश्च शूरांश्च वायुवेगसमान् जवे । नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥१-१७-३॥
māyāvidaśca śūrāṃśca vāyuvegasamān jave . nayajñān buddhisampannān viṣṇutulyaparākramān ..1-17-3..
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् । सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥१-१७-४॥
asaṃhāryānupāyajñān divyasaṃhananānvitān . sarvāstraguṇasampannānamṛtaprāśanāniva ..1-17-4..
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च । यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥१-१७-५॥
apsarassu ca mukhyāsu gandharvīṇāṃ tanūṣu ca . yakṣapannagakanyāsu ṛkṣavidyādharīṣu ca ..1-17-5..
किन्नरीणां च गात्रेषु वानरीणां तनूषु च । सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥१-१७-६॥
kinnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca . sṛjadhvaṃ harirūpeṇa putrāṃstulyaparākramān ..1-17-6..
पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष पुङ्गवः । जृम्भमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥
pūrvam eva mayā sṛṣṭo jāmbavān ṛkṣa puṅgavaḥ . jṛmbhamāṇasya sahasā mama vakrāt ajāyata ..1-17-7..
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥१-१७-८॥
te tathoktā bhagavatā tat pratiśrutya śāsanam . janayāmāsurevaṃ te putrān vānararūpiṇaḥ ..1-17-8..
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः । चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥१-१७-९॥
ṛṣayaśca mahātmānaḥ siddhavidyādharoragāḥ . cāraṇāśca sutān vīrān sasṛjurvanacāriṇaḥ ..1-17-9..
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥१-१७-१०॥
vānarendraṃ mahendrābhamindro vālinamātmajam . sugrīvaṃ janayāmāsa tapanastapatāṃ varaḥ ..1-17-10..
बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् । सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥१-१७-११॥
bṛhaspatistvajanayat tāraṃ nāma mahākapim . sarvavānaramukhyānāṃ buddhimantamanuttamam ..1-17-11..
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥१-१७-१२॥
dhanadasya sutaḥ śrīmān vānaro gandhamādanaḥ . viśvakarmā tvajanayannalaṃ nāma mahākapim ..1-17-12..
पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः । तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥१-१७-१३॥
pāvakasya sutaḥ śrīmān nīlo'gnisadṛśaprabhaḥ . tejasā yaśasā vīryādatyaricyata vīryavān ..1-17-13..
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ । मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥१-१७-१४॥
rūpadraviṇasampannāvaśvinau rūpasammatau . maindaṃ ca dvividaṃ caiva janayāmāsatuḥ svayam ..1-17-14..
वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलः ॥१-१७-१५॥
varuṇo janayāmāsa suṣeṇaṃ nāma vānaram . śarabhaṃ janayāmāsa parjanyastu mahābalaḥ ..1-17-15..
मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः । वज्रसंहननोपेतो वैनतेयसमो जवे ॥१-१७-१६॥
mārutasyaurasaḥ śrīmān hanumān nāma vānaraḥ . vajrasaṃhananopeto vainateyasamo jave ..1-17-16..
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि । ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥१-१७-१७॥
sarvavānaramukhyeṣu buddhimān balavānapi . te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ ..1-17-17..
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः । ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ॥१-१७-१८॥
aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ . te gajācalasaṃkāśā vapuṣmanto mahābalāḥ ..1-17-18..
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे । यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥१-१७-१९॥
ṛkṣavānaragopucchāḥ kṣipramevābhijajñire . yasya devasya yadrūpaṃ veṣo yaśca parākramaḥ ..1-17-19..
अजायत समं तेन तस्य तस्य पृथक् पृथक् । गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः ॥१-१७-२०॥
ajāyata samaṃ tena tasya tasya pṛthak pṛthak . golāṅgūlīṣu cotpannāḥ kiṃcidunnatavikramāḥ ..1-17-20..
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च । देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥१-१७-२१॥
ṛkṣīṣu ca tathā jātā vānarāḥ kinnarīṣu ca . devā maharṣigandharvāstārkṣyayakṣā yaśasvinaḥ ..1-17-21..
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः । बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥१-१७-२२॥
nāgāḥ kimpuruṣāścaiva siddhavidyādharoragāḥ . bahavo janayāmāsurhṛṣṭāstatra sahasraśaḥ ..1-17-22..
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः । वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥१-१७-२३॥
cāraṇāśca sutān vīrān sasṛjurvanacāriṇaḥ . vānarān sumahākāyān sarvān vai vanacāriṇaḥ ..1-17-23..
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च । नागकन्यासु च तदा गन्धर्वीणां तनूषु च । कामरूपबलोपेता यथाकामविचारिणः ॥१-१७-२४॥
apsarassu ca mukhyāsu tathā vidyādharīṣu ca . nāgakanyāsu ca tadā gandharvīṇāṃ tanūṣu ca . kāmarūpabalopetā yathākāmavicāriṇaḥ ..1-17-24..
सिंहशार्दूलसदृशा दर्पेण च बलेन च । शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥१-१७-२५॥
siṃhaśārdūlasadṛśā darpeṇa ca balena ca . śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ ..1-17-25..
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः । विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥१-१७-२६॥
nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ . vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān ..1-17-26..
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् । दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान् ॥१-१७-२७॥
kṣobhayeyuśca vegena samudraṃ saritāṃ patim . dārayeyuḥ kṣitiṃ padbhyāmāplaveyurmahārṇavān ..1-17-27..
नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् । गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥
nabhastalaṃ viśeyuśca gṛhṇīyurapi toyadān . gṛhṇīyurapi mātaṅgān mattān pravrajato vane ..1-17-28..
नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् । ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥१-१७-२९॥
nardamānāṃśca nādena pātayeyurvihaṅgamān . īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpiṇām ..1-17-29..
शतं शतसहस्राणि यूथपानां महात्मनाम् । ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥१-१७-३०॥
śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām . te pradhāneṣu yūtheṣu harīṇāṃ hariyūthapāḥ ..1-17-30..
बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् । अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥१-१७-३१॥
babhūvuryūthapaśreṣṭhān vīrāṃścājanayan harīn . anye ṛkṣavataḥ prasthānupatasthuḥ sahasraśaḥ ..1-17-31..
अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे । सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥१-१७-३२॥
anye nānāvidhāñchailān kānanāni ca bhejire . sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam ..1-17-32..
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः । नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥१-१७-३३॥
bhrātarāvupatasthuste sarve ca hariyūthapāḥ . nalaṃ nīlaṃ hanūmantamanyāṃśca hariyūthapān ..1-17-33..
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः । विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥१-१७-३४॥
te tārkṣyabalasampannāḥ sarve yuddhaviśāradāḥ . vicaranto'rdayan sarvān siṃhavyāghramahoragān ..1-17-34..
महाबलो महाबाहुर्वाली विपुलविक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥१-१७-३५॥
mahābalo mahābāhurvālī vipulavikramaḥ . jugopa bhujavīryeṇa ṛkṣagopucchavānarān ..1-17-35..
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा । कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥१-१७-३६॥
tairiyaṃ pṛthivī śūraiḥ saparvatavanārṇavā . kīrṇā vividhasaṃsthānairnānāvyañjanalakṣaṇaiḥ ..1-17-36..
तैर्मेघवृन्दाचलकूटसंनिभै- र्महाबलैर्वानरयूथपाधिपैः । बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥१-१७-३७॥
tairmeghavṛndācalakūṭasaṃnibhai- rmahābalairvānarayūthapādhipaiḥ . babhūva bhūrbhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ ..1-17-37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥१-१७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptadaśaḥ sargaḥ ..1-17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In