This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 26

Thataka's Killing

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे षड्विंशः सर्गः ॥१-२६॥
śrīmadvālmīkīyarāmāyaṇe bālakāṇḍe ṣaḍviṃśaḥ sargaḥ ||1-26||

Kanda : Bala Kanda

Sarga :   26

Shloka :   0

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥
munervacanamaklībaṃ śrutvā naravarātmajaḥ |rāghavaḥ prāñjalirbhūtvā pratyuvāca dṛḍhavrataḥ ||1-26-1||

Kanda : Bala Kanda

Sarga :   26

Shloka :   1

पितुर्वचननिर्देशात् पितुर्वचनगौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥१-२६-२॥
piturvacananirdeśāt piturvacanagauravāt |vacanaṃ kauśikasyeti kartavyamaviśaṅkayā ||1-26-2||

Kanda : Bala Kanda

Sarga :   26

Shloka :   2

अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना । पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः ॥१-२६-१३
anuśiṣṭo'smyayodhyāyāṃ gurumadhye mahātmanā |pitrā daśarathenāhaṃ nāvajñeyaṃ hi tadvacaḥ ||1-26-13

Kanda : Bala Kanda

Sarga :   26

Shloka :   3

सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः । करिष्यामि न संदेहस्ताटकावधमुत्तमम् ॥१-२६-४॥
so'haṃ piturvacaḥ śrutvā śāsanād brahmavādinaḥ |kariṣyāmi na saṃdehastāṭakāvadhamuttamam ||1-26-4||

Kanda : Bala Kanda

Sarga :   26

Shloka :   4

गोब्राह्मणहितार्थाय देशस्य च हिताय च । तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥१-२६-५॥
gobrāhmaṇahitārthāya deśasya ca hitāya ca |tava caivāprameyasya vacanaṃ kartumudyataḥ ||1-26-5||

Kanda : Bala Kanda

Sarga :   26

Shloka :   5

एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः । ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन् ॥१-२६-६॥
evamuktvā dhanurmadhye baddhvā muṣṭimarindamaḥ |jyāghoṣamakarot tīvraṃ diśaḥ śabdena nādayan ||1-26-6||

Kanda : Bala Kanda

Sarga :   26

Shloka :   6

तेन शब्देन वित्रस्तास्ताटकावनवासिनः । ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥
tena śabdena vitrastāstāṭakāvanavāsinaḥ |tāṭakā ca susaṃkruddhā tena śabdena mohitā ||1-26-7||

Kanda : Bala Kanda

Sarga :   26

Shloka :   7

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता । श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः ॥१-२६-८॥
taṃ śabdamabhinidhyāya rākṣasī krodhamūrchitā |śrutvā cābhyadravat kruddhā yatra śabdo viniḥsṛtaḥ ||1-26-8||

Kanda : Bala Kanda

Sarga :   26

Shloka :   8

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् । प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥१-२६-९॥
tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām |pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so'bhyabhāṣata ||1-26-9||

Kanda : Bala Kanda

Sarga :   26

Shloka :   9

पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः । भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥१-२६-१०॥
paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ |bhidyeran darśanādasyā bhīrūṇāṃ hṛdayāni ca ||1-26-10||

Kanda : Bala Kanda

Sarga :   26

Shloka :   10

एतां पश्य दुराधर्षां मायाबलसमन्विताम् । विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥१-२६-११॥
etāṃ paśya durādharṣāṃ māyābalasamanvitām |vinivṛttāṃ karomyadya hṛtakarṇāgranāsikām ||1-26-11||

Kanda : Bala Kanda

Sarga :   26

Shloka :   11

न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् । वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः ॥१-२६-१२॥
na hyenāmutsahe hantuṃ strīsvabhāvena rakṣitām |vīryaṃ cāsyā gatiṃ caiva hanyāmiti hi me matiḥ ||1-26-12||

Kanda : Bala Kanda

Sarga :   26

Shloka :   12

एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता । उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥१-२६-१३॥
evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā |udyamya bāhū garjantī rāmamevābhyadhāvata ||1-26-13||

Kanda : Bala Kanda

Sarga :   26

Shloka :   13

विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् । स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥१-२६-१४॥
viśvāmitrastu brahmarṣirhuṃkāreṇābhibhartsya tām |svasti rāghavayorastu jayaṃ caivābhyabhāṣata ||1-26-14||

Kanda : Bala Kanda

Sarga :   26

Shloka :   14

उद्धुन्वाना रजो घोरं ताटका राघवावुभौ । रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥१-२६-१५॥
uddhunvānā rajo ghoraṃ tāṭakā rāghavāvubhau |rajomeghena mahatā muhūrtaṃ sā vyamohayat ||1-26-15||

Kanda : Bala Kanda

Sarga :   26

Shloka :   15

ततो मायां समास्थाय शिलावर्षेण राघवौ । अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥१-२६-१६॥
tato māyāṃ samāsthāya śilāvarṣeṇa rāghavau |avākirat sumahatā tataścukrodha rāghavaḥ ||1-26-16||

Kanda : Bala Kanda

Sarga :   26

Shloka :   16

शिलावर्षं महत् तस्याः शरवर्षेण राघवः । प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥
śilāvarṣaṃ mahat tasyāḥ śaravarṣeṇa rāghavaḥ |prativāryopadhāvantyāḥ karau ciccheda patribhiḥ ||1-26-17||

Kanda : Bala Kanda

Sarga :   26

Shloka :   17

ततश्च्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् । सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥१-२६-१८॥
tataścchinnabhujāṃ śrāntāmabhyāśe parigarjatīm |saumitrirakarot krodhāddhṛtakarṇāgranāsikām ||1-26-18||

Kanda : Bala Kanda

Sarga :   26

Shloka :   18

कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः । अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया ॥१-२६-१९॥
kāmarūpadharā sā tu kṛtvā rūpāṇyanekaśaḥ |antardhānaṃ gatā yakṣī mohayantī svamāyayā ||1-26-19||

Kanda : Bala Kanda

Sarga :   26

Shloka :   19

अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा ॥ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥
aśmavarṣaṃ vimuñcantī bhairavaṃ vicacāra sā ||tatastāvaśmavarṣeṇa kīryamāṇau samantataḥ ||1-26-20||

Kanda : Bala Kanda

Sarga :   26

Shloka :   20

दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् । अलं ते घृणया राम पापैषा दुष्टचारिणी ॥१-२६-२१॥
dṛṣṭvā gādhisutaḥ śrīmānidaṃ vacanamabravīt |alaṃ te ghṛṇayā rāma pāpaiṣā duṣṭacāriṇī ||1-26-21||

Kanda : Bala Kanda

Sarga :   26

Shloka :   21

यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया । वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥
yajñavighnakarī yakṣī purā vardheta māyayā |vadhyatāṃ tāvadevaiṣā purā saṃdhyā pravartate ||1-26-22||

Kanda : Bala Kanda

Sarga :   26

Shloka :   22

रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि । इत्युक्तः स तु तां यक्षीमश्मवृष्ट्याभिवर्षणीम् ॥१-२६-२३॥
rakṣāṃsi saṃdhyākāle tu durdharṣāṇi bhavanti hi |ityuktaḥ sa tu tāṃ yakṣīmaśmavṛṣṭyābhivarṣaṇīm ||1-26-23||

Kanda : Bala Kanda

Sarga :   26

Shloka :   23

दर्शयञ्शब्दवेधित्वं तां रुरोध स सायकैः । सा रुद्धा बाणजालेन मायाबलसमन्विता ॥१-२६-२४॥
darśayañśabdavedhitvaṃ tāṃ rurodha sa sāyakaiḥ |sā ruddhā bāṇajālena māyābalasamanvitā ||1-26-24||

Kanda : Bala Kanda

Sarga :   26

Shloka :   24

अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेषुदी । तामापतन्तीं वेगेन विक्रान्तामशनीमिव ॥१-२६-२५॥
abhidudrāva kākutsthaṃ lakṣmaṇaṃ ca vineṣudī |tāmāpatantīṃ vegena vikrāntāmaśanīmiva ||1-26-25||

Kanda : Bala Kanda

Sarga :   26

Shloka :   25

शरेणोरसि विव्याध सा पपात ममार च । तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा ॥१-२६-२६॥
śareṇorasi vivyādha sā papāta mamāra ca |tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatistadā ||1-26-26||

Kanda : Bala Kanda

Sarga :   26

Shloka :   26

साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन् । उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥
sādhu sādhviti kākutsthaṃ surāścāpyabhipūjayan |uvāca paramaprītaḥ sahasrākṣaḥ purandaraḥ ||1-26-27||

Kanda : Bala Kanda

Sarga :   26

Shloka :   27

सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् । मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ॥१-२६-२८॥
surāśca sarve saṃhṛṣṭā viśvāmitramathābruvan |mune kauśika bhadraṃ te sendrāḥ sarve marudgaṇāḥ ||1-26-28||

Kanda : Bala Kanda

Sarga :   26

Shloka :   28

तोषिताः कर्मणानेन स्नेहं दर्शय राघवे । प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ॥१-२६-२९॥
toṣitāḥ karmaṇānena snehaṃ darśaya rāghave |prajāpateḥ kṛśāśvasya putrān satyaparākramān ||1-26-29||

Kanda : Bala Kanda

Sarga :   26

Shloka :   29

तपोबलभृतो ब्रह्मन् राघवाय निवेदय । पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः ॥१-२६-३०॥
tapobalabhṛto brahman rāghavāya nivedaya |pātrabhūtaśca te brahmaṃstavānugamane rataḥ ||1-26-30||

Kanda : Bala Kanda

Sarga :   26

Shloka :   30

कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना । एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् ॥१-२६-३१॥
kartavyaṃ sumahat karma surāṇāṃ rājasūnunā |evamuktvā surāḥ sarve jagmurhṛṣṭā vihāyasam ||1-26-31||

Kanda : Bala Kanda

Sarga :   26

Shloka :   31

विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते । ततो मुनिवरः प्रीतस्ताटकावधतोषितः ॥१-२६-३२॥
viśvāmitraṃ pūjayantastataḥ saṃdhyā pravartate |tato munivaraḥ prītastāṭakāvadhatoṣitaḥ ||1-26-32||

Kanda : Bala Kanda

Sarga :   26

Shloka :   32

मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् । इहाद्य रजनीं राम वसाम शुभदर्शन ॥१-२६-३३॥
mūrdhni rāmamupāghrāya idaṃ vacanamabravīt |ihādya rajanīṃ rāma vasāma śubhadarśana ||1-26-33||

Kanda : Bala Kanda

Sarga :   26

Shloka :   33

श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम । विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ॥१-२६-३४॥
śvaḥ prabhāte gamiṣyāmastadāśramapadaṃ mama |viśvāmitravacaḥ śrutvā hṛṣṭo daśarathātmajaḥ ||1-26-34||

Kanda : Bala Kanda

Sarga :   26

Shloka :   34

उवास रजनीं तत्र ताटकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥१-२६-३५॥
uvāsa rajanīṃ tatra tāṭakāyā vane sukham |muktaśāpaṃ vanaṃ tacca tasminneva tadāhani |ramaṇīyaṃ vibabhrāja yathā caitrarathaṃ vanam ||1-26-35||

Kanda : Bala Kanda

Sarga :   26

Shloka :   35

निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः । उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः ॥१-२६-३६॥
nihatya tāṃ yakṣasutāṃ sa rāmaḥ praśasyamānaḥ surasiddhasaṅghaiḥ |uvāsa tasmin muninā sahaiva prabhātavelāṃ pratibodhyamānaḥ ||1-26-36||

Kanda : Bala Kanda

Sarga :   26

Shloka :   36

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥१-२६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaḍviṃśaḥ sargaḥ ||1-26||

Kanda : Bala Kanda

Sarga :   26

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In