This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे षड्विंशः सर्गः ॥१-२६॥
śrīmadvālmīkīyarāmāyaṇe bālakāṇḍe ṣaḍviṃśaḥ sargaḥ ..1-26..
मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥
munervacanamaklībaṃ śrutvā naravarātmajaḥ . rāghavaḥ prāñjalirbhūtvā pratyuvāca dṛḍhavrataḥ ..1-26-1..
पितुर्वचननिर्देशात् पितुर्वचनगौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥१-२६-२॥
piturvacananirdeśāt piturvacanagauravāt . vacanaṃ kauśikasyeti kartavyamaviśaṅkayā ..1-26-2..
अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना । पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः ॥१-२६-१३
anuśiṣṭo'smyayodhyāyāṃ gurumadhye mahātmanā . pitrā daśarathenāhaṃ nāvajñeyaṃ hi tadvacaḥ ..1-26-13
सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः । करिष्यामि न संदेहस्ताटकावधमुत्तमम् ॥१-२६-४॥
so'haṃ piturvacaḥ śrutvā śāsanād brahmavādinaḥ . kariṣyāmi na saṃdehastāṭakāvadhamuttamam ..1-26-4..
गोब्राह्मणहितार्थाय देशस्य च हिताय च । तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥१-२६-५॥
gobrāhmaṇahitārthāya deśasya ca hitāya ca . tava caivāprameyasya vacanaṃ kartumudyataḥ ..1-26-5..
एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः । ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन् ॥१-२६-६॥
evamuktvā dhanurmadhye baddhvā muṣṭimarindamaḥ . jyāghoṣamakarot tīvraṃ diśaḥ śabdena nādayan ..1-26-6..
तेन शब्देन वित्रस्तास्ताटकावनवासिनः । ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥
tena śabdena vitrastāstāṭakāvanavāsinaḥ . tāṭakā ca susaṃkruddhā tena śabdena mohitā ..1-26-7..
तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता । श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः ॥१-२६-८॥
taṃ śabdamabhinidhyāya rākṣasī krodhamūrchitā . śrutvā cābhyadravat kruddhā yatra śabdo viniḥsṛtaḥ ..1-26-8..
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् । प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥१-२६-९॥
tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām . pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so'bhyabhāṣata ..1-26-9..
पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः । भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥१-२६-१०॥
paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ . bhidyeran darśanādasyā bhīrūṇāṃ hṛdayāni ca ..1-26-10..
एतां पश्य दुराधर्षां मायाबलसमन्विताम् । विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥१-२६-११॥
etāṃ paśya durādharṣāṃ māyābalasamanvitām . vinivṛttāṃ karomyadya hṛtakarṇāgranāsikām ..1-26-11..
न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् । वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः ॥१-२६-१२॥
na hyenāmutsahe hantuṃ strīsvabhāvena rakṣitām . vīryaṃ cāsyā gatiṃ caiva hanyāmiti hi me matiḥ ..1-26-12..
एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता । उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥१-२६-१३॥
evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā . udyamya bāhū garjantī rāmamevābhyadhāvata ..1-26-13..
विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् । स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥१-२६-१४॥
viśvāmitrastu brahmarṣirhuṃkāreṇābhibhartsya tām . svasti rāghavayorastu jayaṃ caivābhyabhāṣata ..1-26-14..
उद्धुन्वाना रजो घोरं ताटका राघवावुभौ । रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥१-२६-१५॥
uddhunvānā rajo ghoraṃ tāṭakā rāghavāvubhau . rajomeghena mahatā muhūrtaṃ sā vyamohayat ..1-26-15..
ततो मायां समास्थाय शिलावर्षेण राघवौ । अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥१-२६-१६॥
tato māyāṃ samāsthāya śilāvarṣeṇa rāghavau . avākirat sumahatā tataścukrodha rāghavaḥ ..1-26-16..
शिलावर्षं महत् तस्याः शरवर्षेण राघवः । प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥
śilāvarṣaṃ mahat tasyāḥ śaravarṣeṇa rāghavaḥ . prativāryopadhāvantyāḥ karau ciccheda patribhiḥ ..1-26-17..
ततश्च्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् । सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥१-२६-१८॥
tataścchinnabhujāṃ śrāntāmabhyāśe parigarjatīm . saumitrirakarot krodhāddhṛtakarṇāgranāsikām ..1-26-18..
कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः । अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया ॥१-२६-१९॥
kāmarūpadharā sā tu kṛtvā rūpāṇyanekaśaḥ . antardhānaṃ gatā yakṣī mohayantī svamāyayā ..1-26-19..
अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा ॥ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥
aśmavarṣaṃ vimuñcantī bhairavaṃ vicacāra sā ..tatastāvaśmavarṣeṇa kīryamāṇau samantataḥ ..1-26-20..
दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् । अलं ते घृणया राम पापैषा दुष्टचारिणी ॥१-२६-२१॥
dṛṣṭvā gādhisutaḥ śrīmānidaṃ vacanamabravīt . alaṃ te ghṛṇayā rāma pāpaiṣā duṣṭacāriṇī ..1-26-21..
यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया । वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥
yajñavighnakarī yakṣī purā vardheta māyayā . vadhyatāṃ tāvadevaiṣā purā saṃdhyā pravartate ..1-26-22..
रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि । इत्युक्तः स तु तां यक्षीमश्मवृष्ट्याभिवर्षणीम् ॥१-२६-२३॥
rakṣāṃsi saṃdhyākāle tu durdharṣāṇi bhavanti hi . ityuktaḥ sa tu tāṃ yakṣīmaśmavṛṣṭyābhivarṣaṇīm ..1-26-23..
दर्शयञ्शब्दवेधित्वं तां रुरोध स सायकैः । सा रुद्धा बाणजालेन मायाबलसमन्विता ॥१-२६-२४॥
darśayañśabdavedhitvaṃ tāṃ rurodha sa sāyakaiḥ . sā ruddhā bāṇajālena māyābalasamanvitā ..1-26-24..
अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेषुदी । तामापतन्तीं वेगेन विक्रान्तामशनीमिव ॥१-२६-२५॥
abhidudrāva kākutsthaṃ lakṣmaṇaṃ ca vineṣudī . tāmāpatantīṃ vegena vikrāntāmaśanīmiva ..1-26-25..
शरेणोरसि विव्याध सा पपात ममार च । तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा ॥१-२६-२६॥
śareṇorasi vivyādha sā papāta mamāra ca . tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatistadā ..1-26-26..
साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन् । उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥
sādhu sādhviti kākutsthaṃ surāścāpyabhipūjayan . uvāca paramaprītaḥ sahasrākṣaḥ purandaraḥ ..1-26-27..
सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् । मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ॥१-२६-२८॥
surāśca sarve saṃhṛṣṭā viśvāmitramathābruvan . mune kauśika bhadraṃ te sendrāḥ sarve marudgaṇāḥ ..1-26-28..
तोषिताः कर्मणानेन स्नेहं दर्शय राघवे । प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ॥१-२६-२९॥
toṣitāḥ karmaṇānena snehaṃ darśaya rāghave . prajāpateḥ kṛśāśvasya putrān satyaparākramān ..1-26-29..
तपोबलभृतो ब्रह्मन् राघवाय निवेदय । पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः ॥१-२६-३०॥
tapobalabhṛto brahman rāghavāya nivedaya . pātrabhūtaśca te brahmaṃstavānugamane rataḥ ..1-26-30..
कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना । एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् ॥१-२६-३१॥
kartavyaṃ sumahat karma surāṇāṃ rājasūnunā . evamuktvā surāḥ sarve jagmurhṛṣṭā vihāyasam ..1-26-31..
विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते । ततो मुनिवरः प्रीतस्ताटकावधतोषितः ॥१-२६-३२॥
viśvāmitraṃ pūjayantastataḥ saṃdhyā pravartate . tato munivaraḥ prītastāṭakāvadhatoṣitaḥ ..1-26-32..
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् । इहाद्य रजनीं राम वसाम शुभदर्शन ॥१-२६-३३॥
mūrdhni rāmamupāghrāya idaṃ vacanamabravīt . ihādya rajanīṃ rāma vasāma śubhadarśana ..1-26-33..
श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम । विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ॥१-२६-३४॥
śvaḥ prabhāte gamiṣyāmastadāśramapadaṃ mama . viśvāmitravacaḥ śrutvā hṛṣṭo daśarathātmajaḥ ..1-26-34..
उवास रजनीं तत्र ताटकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥१-२६-३५॥
uvāsa rajanīṃ tatra tāṭakāyā vane sukham . muktaśāpaṃ vanaṃ tacca tasminneva tadāhani . ramaṇīyaṃ vibabhrāja yathā caitrarathaṃ vanam ..1-26-35..
निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः । उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः ॥१-२६-३६॥
nihatya tāṃ yakṣasutāṃ sa rāmaḥ praśasyamānaḥ surasiddhasaṅghaiḥ . uvāsa tasmin muninā sahaiva prabhātavelāṃ pratibodhyamānaḥ ..1-26-36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥१-२६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaḍviṃśaḥ sargaḥ ..1-26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In