This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 35

Ganga's Story

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcatriṃśaḥ sargaḥ ||1-35||

Kanda : Bala Kanda

Sarga :   35

Shloka :   0

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः । निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१-३५-१॥
upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ |niśāyāṃ suprabhātāyāṃ viśvāmitro'bhyabhāṣata ||1-35-1||

Kanda : Bala Kanda

Sarga :   35

Shloka :   1

सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥१-३५-२॥
suprabhātā niśā rāma pūrvā saṃdhyā pravartate |uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya ||1-35-2||

Kanda : Bala Kanda

Sarga :   35

Shloka :   2

तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्णिकक्रियः । गमनं रोचयामास वाक्यं चेदमुवाच ह ॥१-३५-३॥
tacchrutvā vacanaṃ tasya kṛtapūrvāhṇikakriyaḥ |gamanaṃ rocayāmāsa vākyaṃ cedamuvāca ha ||1-35-3||

Kanda : Bala Kanda

Sarga :   35

Shloka :   3

अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः । कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥
ayaṃ śoṇaḥ śubhajalo'gādhaḥ pulinamaṇḍitaḥ |katareṇa pathā brahman saṃtariṣyāmahe vayam ||1-35-4||

Kanda : Bala Kanda

Sarga :   35

Shloka :   4

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् । एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥
evamuktastu rāmeṇa viśvāmitro'bravīdidam |eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ ||1-35-5||

Kanda : Bala Kanda

Sarga :   35

Shloka :   5

एवमुक्ता महर्षयो विश्वामित्रेण धीमता । पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥१-३५-०६॥
evamuktā maharṣayo viśvāmitreṇa dhīmatā |paśyantaste prayātā vai vanāni vividhāni ca ||1-35-06||

Kanda : Bala Kanda

Sarga :   35

Shloka :   6

ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा । जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥१-३५-७॥
te gatvā dūramadhvānaṃ gate'rdhadivase tadā |jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśurmunisevitām ||1-35-7||

Kanda : Bala Kanda

Sarga :   35

Shloka :   7

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् । बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥१-३५-८॥
tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām |babhūvurmunayaḥ sarve muditāḥ saharāghavāḥ ||1-35-8||

Kanda : Bala Kanda

Sarga :   35

Shloka :   8

तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम् । ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥१-३५-९॥
tasyāstīre tadā sarve cakrurvāsaparigraham |tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ ||1-35-9||

Kanda : Bala Kanda

Sarga :   35

Shloka :   9

हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः । विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः ॥१-३५-१०॥
hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ |viviśurjāhnavītīre śubhā muditamānasāḥ ||1-35-10||

Kanda : Bala Kanda

Sarga :   35

Shloka :   10

विश्वामित्रं महात्मानं परिवार्य समन्ततः । विष्ठिताश्च यथान्यायं राघवौ च यथार्हतः । संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ॥१-३५-११॥
viśvāmitraṃ mahātmānaṃ parivārya samantataḥ |viṣṭhitāśca yathānyāyaṃ rāghavau ca yathārhataḥ |saṃprahṛṣṭamanā rāmo viśvāmitramathābravīt ||1-35-11||

Kanda : Bala Kanda

Sarga :   35

Shloka :   11

भगवञ्छ्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् । त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥१-३५-१२॥
bhagavañchrotumicchāmi gaṅgāṃ tripathagāṃ nadīm |trailokyaṃ kathamākramya gatā nadanadīpatim ||1-35-12||

Kanda : Bala Kanda

Sarga :   35

Shloka :   12

चोदितो रामवाक्येन विश्वामित्रो महामुनिः । वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥१-३५-१३॥
codito rāmavākyena viśvāmitro mahāmuniḥ |vṛddhiṃ janma ca gaṅgāyā vaktumevopacakrame ||1-35-13||

Kanda : Bala Kanda

Sarga :   35

Shloka :   13

शैलेन्द्रो हिमवान् राम धातूनामाकरो महान् । तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥१-३५-१४॥
śailendro himavān rāma dhātūnāmākaro mahān |tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi ||1-35-14||

Kanda : Bala Kanda

Sarga :   35

Shloka :   14

या मेरुदुहिता राम तयोर्माता सुमध्यमा । नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥
yā meruduhitā rāma tayormātā sumadhyamā |nāmnā menā manojñā vai patnī himavataḥ priyā ||1-35-15||

Kanda : Bala Kanda

Sarga :   35

Shloka :   15

तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता । उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव ॥१-३५-१६॥
tasyāṃ gaṅgeyamabhavajjyeṣṭhā himavataḥ sutā |umā nāma dvitīyābhūt kanyā tasyaiva rāghava ||1-35-16||

Kanda : Bala Kanda

Sarga :   35

Shloka :   16

अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया । शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥१-३५-१७॥
atha jyeṣṭhāṃ surāḥ sarve devakāryacikīrṣayā |śailendraṃ varayāmāsurgaṅgāṃ tripathagāṃ nadīm ||1-35-17||

Kanda : Bala Kanda

Sarga :   35

Shloka :   17

ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् । स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥१-३५-१८॥
dadau dharmeṇa himavāṃstanayāṃ lokapāvanīm |svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā ||1-35-18||

Kanda : Bala Kanda

Sarga :   35

Shloka :   18

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकांक्षिणः । गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥१-३५-१९॥
pratigṛhya trilokārthaṃ trilokahitakāṃkṣiṇaḥ |gaṅgāmādāya te'gacchan kṛtārthenāntarātmanā ||1-35-19||

Kanda : Bala Kanda

Sarga :   35

Shloka :   19

या चान्या शैलदुहिता कन्याऽसीद् रघुनन्दन । उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना ॥१-३५-२०॥
yā cānyā śailaduhitā kanyā'sīd raghunandana |ugraṃ suvratamāsthāya tapastepe tapodhanā ||1-35-20||

Kanda : Bala Kanda

Sarga :   35

Shloka :   20

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् । रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥१-३५-२१॥
ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām |rudrāyāpratirūpāya umāṃ lokanamaskṛtām ||1-35-21||

Kanda : Bala Kanda

Sarga :   35

Shloka :   21

एते ते शैलराजस्य सुते लोकनमस्कृते । गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥
ete te śailarājasya sute lokanamaskṛte |gaṅgā ca saritāṃ śreṣṭhā umādevī ca rāghava ||1-35-22||

Kanda : Bala Kanda

Sarga :   35

Shloka :   22

एतत् ते सर्वमाख्यातं यथा त्रिपथगामिनी । खं गता प्रथमं तात गतिं गतिमतां वर ॥१-३५-२३॥
etat te sarvamākhyātaṃ yathā tripathagāminī |khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara ||1-35-23||

Kanda : Bala Kanda

Sarga :   35

Shloka :   23

सैषा सुरनदी रम्या शैलेन्द्रतनया तदा । सुरलोकं समारूढा विपापा जलवाहिनी ॥१-३५-२४॥
saiṣā suranadī ramyā śailendratanayā tadā |suralokaṃ samārūḍhā vipāpā jalavāhinī ||1-35-24||

Kanda : Bala Kanda

Sarga :   35

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcatriṃśaḥ sargaḥ ||1-35||

Kanda : Bala Kanda

Sarga :   35

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In