This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe caturthaḥ sargaḥ ..1-4..
प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥१-४-१॥
prāptarājyasya rāmasya vālmīkirbhagavānṛṣiḥ . cakāra caritaṃ kṛtsnaṃ vicitrapadamarthavat ..1-4-1..
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः । तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥१-४-२॥
caturviṃśatsahasrāṇi ślokānāmuktavānṛṣiḥ . tathā sargaśatān pañca ṣaṭkāṇḍāni tathottaram ..1-4-2..
कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् । चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥१-४-३॥
kṛtvā tu tanmahāprājñaḥ sabhaviṣyaṃ sahottaram . cintayāmāsa ko nvetat prayuñjīyāditi prabhuḥ ..1-4-3..
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः । अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥१-४-४॥
tasya cintayamānasya maharṣerbhāvitātmanaḥ . agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau ..1-4-4..
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ । भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥१-४-५॥
kuśīlavau tu dharmajñau rājaputrau yaśasvinau . bhrātarau svarasaṃpannau dadarśāśramavāsinau ..1-4-5..
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंह्मणार्थाय तावग्राहयत प्रभुः ॥१-४-६॥
sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau . vedopabṛṃhmaṇārthāya tāvagrāhayata prabhuḥ ..1-4-6..
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् । पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥१-४-७॥
kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāścaritaṃ mahat . paulastyavadhamityevaṃ cakāra caritavrataḥ ..1-4-7..
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् । जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥१-४-८॥
pāṭhye geye ca madhuraṃ pramāṇaistribhiranvitam . jātibhiḥ saptabhiryuktaṃ tantrīlayasamanvitam ..1-4-8..
रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः । वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥१-४-९॥
rasaiḥ śṛṅgārakaruṇahāsyaraudrabhayānakaiḥ . vīrādibhī rasairyuktaṃ kāvyametadagāyatām ..1-4-9..
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ । भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥१-४-१०॥
tau tu gāndharvatattvajñau sthānamūrcchanakovidau . bhrātarau svarasampannau gandharvāviva rūpiṇau ..1-4-10..
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ । बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥१-४-११॥
rūpalakṣaṇasampannau madhurasvarabhāṣiṇau . bimbādivotthitau bimbau rāmadehāt tathāparau ..1-4-11..
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥१-४-१२॥
tau rājaputrau kārtsnyena dharmyamākhyānamuttamam . vācovidheyaṃ tatsarvaṃ kṛtvā kāvyamaninditau ..1-4-12..
ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥१-४-१३॥
ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame . yathopadeśaṃ tattvajñau jagatuḥ susamāhitau ..1-4-13..
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ । तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥१-४-१४॥
mahātmānau mahābhāgau sarvalakṣaṇalakṣitau . tau kadācit sametānāmṛṣīṇāṃ bhāvitātmanām ..1-4-14..
मध्ये सभं समीपस्थाविदं काव्यमगायताम् । तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥१-४-१५॥
madhye sabhaṃ samīpasthāvidaṃ kāvyamagāyatām . tacchrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ ..1-4-15..
साधु साध्विति तावूचुः परं विस्मयमागताः । ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥१-४-१६॥
sādhu sādhviti tāvūcuḥ paraṃ vismayamāgatāḥ . te prītamanasaḥ sarve munayo dharmavatsalāḥ ..1-4-16..
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ । अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥१-४-१७॥
praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau . aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ ..1-4-17..
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् । प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥१-४-१८॥
ciranirvṛttamapyetat pratyakṣamiva darśitam . praviśya tāvubhau suṣṭhu tathābhāvamagāyatām ..1-4-18..
सहितौ मधुरं रक्तं सम्पन्नं स्वरसंपदा । एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥१-४-१९॥
sahitau madhuraṃ raktaṃ sampannaṃ svarasaṃpadā . evaṃ praśasyamānau tau tapaḥ ślāghyairmaharṣibhiḥ ..1-4-19..
संरक्ततरमत्यर्थं मधुरं तावगायताम् । प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥१-४-२०॥
saṃraktataramatyarthaṃ madhuraṃ tāvagāyatām . prītaḥ kaścinmunistābhyāṃ saṃsthitaḥ kalaśaṃ dadau ..1-4-20..
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः । अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥१-४-२१॥
prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ . anyaḥ kṛṣṇājinamadād yajñasūtraṃ tathāparaḥ ..1-4-21..
कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः । बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥१-४-२२॥
kaścit kamaṇḍaluṃ prādānmauñjīmanyo mahāmuniḥ . bṛsīmanyastadā prādāt kaupīnamaparo muniḥ ..1-4-22..
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः । काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥१-४-२३॥
tābhyāṃ dadau tadā hṛṣṭaḥ kuṭhāramaparo muniḥ . kāṣāyamaparo vastraṃ cīramanyo dadau muniḥ ..1-4-23..
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः । यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथा परः ॥१-४-२४॥
jaṭābandhanamanyastu kāṣṭharajjuṃ mudānvitaḥ . yajñabhāṇḍamṛṣiḥ kaścit kāṣṭhabhāraṃ tathā paraḥ ..1-4-24..
औदुम्बरीं ब्रुसीमन्यः स्वस्ति केचित् तदावदन् । आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥१-४-२५॥
audumbarīṃ brusīmanyaḥ svasti kecit tadāvadan . āyuṣyamapare prāhurmudā tatra maharṣayaḥ ..1-4-25..
ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः । आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥१-४-२६॥
daduścaivaṃ varān sarve munayaḥ satyavādinaḥ . āścaryamidamākhyānaṃ muninā samprakīrtitam ..1-4-26..
परं कवीनामाधारं समाप्तं च यथाक्रमम् । अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥१-४-२७॥
paraṃ kavīnāmādhāraṃ samāptaṃ ca yathākramam . abhigītamidaṃ gītaṃ sarvagīteṣu kovidau ..1-4-27..
आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् । प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥
āyuṣyaṃ puṣṭijananaṃ sarvaśrutimanoharam . praśasyamānau sarvatra kadācit tatra gāyakau ..1-4-28..
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः । स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥१-४-२९॥
rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ . svaveśma cānīya tato bhrātarau sa kuśīlavau ..1-4-29..
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः । आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥
pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ . āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ ..1-4-30..
उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः । दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥१-४-३१॥
upopaviṣṭaiḥ sacivairbhrātṛbhiśca samanvitaḥ . dṛṣṭvā tu rūpasampannau vinītau bhrātarāvubhau ..1-4-31..
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा । श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥१-४-३२॥
uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā . śrūyatāmetadākhyānamanayordevavarcasoḥ ..1-4-32..
विचित्रार्थपदं सम्यग्गायकौ समचोदयत् । तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥१-४-३३॥
vicitrārthapadaṃ samyaggāyakau samacodayat . tau cāpi madhuraṃ raktaṃ svacittāyataniḥsvanam ..1-4-33..
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् । ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च । श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥१-४-३४॥
tantrīlayavadatyarthaṃ viśrutārthamagāyatām . hlādayat sarvagātrāṇi manāṃsi hṛdayāni ca . śrotrāśrayasukhaṃ geyaṃ tad babhau janasaṃsadi ..1-4-34..
इमौ मुनी पार्थिवलक्षणान्वितौ । कुशीलवौ चैव महातपस्विनौ । ममापि तद् भूतिकरं प्रचक्षते । महानुभावं चरितं निबोधत ॥१-४-३५॥
imau munī pārthivalakṣaṇānvitau . kuśīlavau caiva mahātapasvinau . mamāpi tad bhūtikaraṃ pracakṣate . mahānubhāvaṃ caritaṃ nibodhata ..1-4-35..
ततस्तु तौ रामवचः प्रचोदिता-वगायतां मार्गविधानसम्पदा । स चापि रामः परिषद्गतः शनै-र्बुभूषयासक्तमना बभूव ह ॥१-४-३६॥
tatastu tau rāmavacaḥ pracoditā-vagāyatāṃ mārgavidhānasampadā . sa cāpi rāmaḥ pariṣadgataḥ śanai-rbubhūṣayāsaktamanā babhūva ha ..1-4-36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥१-४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe caturthaḥ sargaḥ ..1-4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In