This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe tricatvāriṃśaḥ sargaḥ ..1-43..
देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम वत्सरं समुपासत ॥१-४३-१॥
devadeve gate tasmin so'ṅguṣṭhāgranipīḍitām . kṛtvā vasumatīṃ rāma vatsaraṃ samupāsata ..1-43-1..
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ॥१-४३-२॥
atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ . umāpatiḥ paśupatī rājānamidamabravīt ..1-43-2..
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् ॥१-४३-३॥
prītaste'haṃ naraśreṣṭha kariṣyāmi tava priyam . śirasā dhārayiṣyāmi śailarājasutāmaham ..1-43-3..
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम्॥१-४३-४॥
tato haimavatī jyeṣṭhā sarvalokanamaskṛtā . tadā sātimahadrūpaṃ kṛtvā vegaṃ ca duḥsaham..1-43-4..
आकाशादपतद् राम शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥१-४३-५॥
ākāśādapatad rāma śive śivaśirasyuta . acintayacca sā devī gaṅgā paramadurdharā ..1-43-5..
विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम् । तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥१-४३-६॥
viśāmyahaṃ hi pātālaṃ strotasā gṛhya śaṅkaram . tasyāvalepanaṃ jñātvā kruddhastu bhagavān haraḥ ..1-43-6..
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-७॥
tirobhāvayituṃ buddhiṃ cakre trinayanastadā . sā tasmin patitā puṇyā puṇye rudrasya mūrdhani..1-43-7..
हिमवत्प्रतिमे राम जटामण्डलगह्वरे । सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता ॥१-४३-८॥
himavatpratime rāma jaṭāmaṇḍalagahvare . sā kathaṃcinmahīṃ gantuṃ nāśaknod yatnamāsthitā ..1-43-8..
नैव सा निर्गमं लेभे जटामण्डलमन्ततः । तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् ॥१-४३-९॥
naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamantataḥ . tatraivābabhramad devī saṃvatsaragaṇān bahūn ..1-43-9..
तामपश्यत् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ॥१-४३-१०॥
tāmapaśyat punastatra tapaḥ paramamāsthitaḥ . sa tena toṣitaścāsīdatyantaṃ raghunandana ..1-43-10..
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥१-४३-११॥
visasarja tato gaṅgāṃ haro bindusaraḥ prati . tasyāṃ visṛjyamānāyāṃ sapta srotāṃsi jajñire ..1-43-11..
ह्लादिनी पावनी चैव नलिनी च तथैव च । तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥१-४३-१२॥
hlādinī pāvanī caiva nalinī ca tathaiva ca . tisraḥ prācīṃ diśaṃ jagmurgaṅgāḥ śivajalāḥ śubhāḥ ..1-43-12..
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रश्चैता दिशं जग्मुः प्रतीचीं तु दिशं शुभाः ॥१-४३-१३॥
sucakṣuścaiva sītā ca sindhuścaiva mahānadī . tisraścaitā diśaṃ jagmuḥ pratīcīṃ tu diśaṃ śubhāḥ ..1-43-13..
सप्तमी चान्वगात् तासां भगीरथरथं तदा । भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥१-४३-१४॥
saptamī cānvagāt tāsāṃ bhagīratharathaṃ tadā . bhagīratho'pi rājarṣirdivyaṃ syaṃdanamāsthitaḥ ..1-43-14..
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् । गगनाच्छङ्करशिरस्ततो धरणिमागता ॥१-४३-१५॥
prāyādagre mahātejā gaṅgā taṃ cāpyanuvrajat . gaganācchaṅkaraśirastato dharaṇimāgatā ..1-43-15..
असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् । मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥१-४३-१६॥
asarpata jalaṃ tatra tīvraśabdapuraskṛtam . matsyakacchapasaṅghaiśca śiṃśumāragaṇaistathā ..1-43-16..
पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा । ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा ॥१-४३-१७॥
patadbhiḥ patitaiścaiva vyarocata vasuṃdharā . tato devarṣigandharvā yakṣasiddhagaṇāstathā ..1-43-17..
व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा । विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥१-४३-१८॥
vyalokayanta te tatra gaganād gāṃ gatāṃ tadā . vimānairnagarākārairhayairgajavaraistadā ..1-43-18..
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः । तदद्भुतमिमं लोके गङ्गावतरमुत्तमम् ॥१-४३-१९॥
pāriplavagatāścāpi devatāstatra viṣṭhitāḥ . tadadbhutamimaṃ loke gaṅgāvataramuttamam ..1-43-19..
दिदृक्षवो देवगणाः समीयुरमितौजसः । सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥१-४३-२०॥
didṛkṣavo devagaṇāḥ samīyuramitaujasaḥ . sampatadbhiḥ suragaṇaisteṣāṃ cābharaṇaujasā ..1-43-20..
शतादित्यमिवाभाति गगनं गततोयदम् । शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥१-४३-२१॥
śatādityamivābhāti gaganaṃ gatatoyadam . śiṃśumāroragagaṇairmīnairapi ca cañcalaiḥ ..1-43-21..
विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा । पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-२२॥
vidyudbhiriva vikṣiptairākāśamabhavat tadā . pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā ..1-43-22..
शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः । क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ॥१-४३-२३॥
śāradābhrairivākīrṇaṃ gaganaṃ haṃsasamplavaiḥ . kvacid drutataraṃ yāti kuṭilaṃ kvacidāyatam ..1-43-23..
विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥१-४३-२४॥
vinataṃ kvacidudbhūtaṃ kvacid yāti śanaiḥ śanaiḥ . salilenaiva salilaṃ kvacidabhyāhataṃ punaḥ ..1-43-24..
मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः । तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ॥१-४३-२५॥
muhurūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ . tacchaṅkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ ..1-43-25..
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् । तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ॥१-४३-२६॥
vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam . tatrarṣigaṇagandharvā vasudhātalavāsinaḥ ..1-43-26..
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः । शापात् प्रपतिता ये च गगनाद् वसुधातलम् ॥१-४३-२७॥
bhavāṅgapatitaṃ toyaṃ pavitramiti paspṛśuḥ . śāpāt prapatitā ye ca gaganād vasudhātalam ..1-43-27..
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः । धूपपापाः पुनस्तेन तोयेनाथ शुभान्विताः ॥१-४३-२८॥
kṛtvā tatrābhiṣekaṃ te babhūvurgatakalmaṣāḥ . dhūpapāpāḥ punastena toyenātha śubhānvitāḥ ..1-43-28..
पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे । मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ॥१-४३-२९॥
punarākāśamāviśya svām̐llokān pratipedire . mumude mudito lokastena toyena bhāsvatā ..1-43-29..
कृताभिषेको गङ्गायां बभूव गतकल्मषः । भगीरथो हि राजर्षिर्दिव्यं स्यन्दनमास्थितः ॥१-४३-३०॥
kṛtābhiṣeko gaṅgāyāṃ babhūva gatakalmaṣaḥ . bhagīratho hi rājarṣirdivyaṃ syandanamāsthitaḥ ..1-43-30..
प्रायादग्रे महाराजास्तं गङ्गा पृष्ठतोऽन्वगात् । देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ॥१-४३-३१॥
prāyādagre mahārājāstaṃ gaṅgā pṛṣṭhato'nvagāt . devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ ..1-43-31..
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः । सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ॥१-४३-३२॥
gandharvayakṣapravarāḥ sakinnaramahoragāḥ . sarvāścāpsaraso rāma bhagīratharathānugāḥ ..1-43-32..
गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये । यतो भगीरथो राजा ततो गङ्गा यशस्विनी ॥१-४३-३३॥
gaṅgāmanvagaman prītāḥ sarve jalacarāśca ye . yato bhagīratho rājā tato gaṅgā yaśasvinī ..1-43-33..
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥१-४३-३४॥
jagāma saritāṃ śreṣṭhā sarvapāpapraṇāśinī . tato hi yajamānasya jahnoradbhutakarmaṇaḥ ..1-43-34..
गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः । तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ॥१-४३-३५॥
gaṅgā samplāvayāmāsa yajñavāṭaṃ mahatmanaḥ . tasyāvalepanaṃ jñātvā kruddho jahnuśca rāghava ..1-43-35..
अपिबत् तु जलं सर्वं गङ्गयाः परमाद्भुतम् । ततो देवाः सगन्घर्वा ऋषयश्च सुविस्मिताः ॥१-४३-३६॥
apibat tu jalaṃ sarvaṃ gaṅgayāḥ paramādbhutam . tato devāḥ sagangharvā ṛṣayaśca suvismitāḥ ..1-43-36..
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥१-४३-३७॥
pūjayanti mahātmānaṃ jahnuṃ puruṣasattamam . gaṅgāṃ cāpi nayanti sma duhitṛtve mahātmanaḥ ..1-43-37..
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः । तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥१-४३-३८॥
tatastuṣṭo mahātejāḥ śrotrābhyāmasṛjat prabhuḥ . tasmājjahnusutā gaṅgā procyate jāhnavīti ca ..1-43-38..
जगाम च पुनर्गङ्गा भगीरथरथानुगा । सागरं चापि सम्प्रप्ता सा सरित्प्रवरा तदा ॥१-४३-३९॥
jagāma ca punargaṅgā bhagīratharathānugā . sāgaraṃ cāpi sampraptā sā saritpravarā tadā ..1-43-39..
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः । भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः ॥१-४३-४०॥
rasātalamupāgacchat siddhyarthaṃ tasya karmaṇaḥ . bhagīratho'pi rājārṣirgaṅgāmādāya yatnataḥ ..1-43-40..
पितमहान् भस्मकृतानपश्यद् गतचेतनः । अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥१-४३-४१॥
pitamahān bhasmakṛtānapaśyad gatacetanaḥ . atha tadbhasmanāṃ rāśiṃ gaṅgāsalilamuttamam . plāvayat pūtapāpmānaḥ svargaṃ prāptā raghūttama ..1-43-41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe tricatvāriṃśaḥ sargaḥ ..1-43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In