This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 48

Ahalya's Story

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टचत्वारिंशः सर्गः ॥१-४८॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ||1-48||

Kanda : Bala Kanda

Sarga :   48

Shloka :   0

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे। कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्॥ १॥
pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame|kathānte sumatirvākyaṃ vyājahāra mahāmunim|| 1||

Kanda : Bala Kanda

Sarga :   48

Shloka :   1

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ। गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥ २॥
imau kumārau bhadraṃ te devatulyaparākramau|gajasiṃhagatī vīrau śārdūlavṛṣabhopamau|| 2||

Kanda : Bala Kanda

Sarga :   48

Shloka :   2

पद्मपत्रविशालाक्षौ खड्गतूणिधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ॥ ३॥
padmapatraviśālākṣau khaḍgatūṇidhanurdharau|aśvināviva rūpeṇa samupasthitayauvanau|| 3||

Kanda : Bala Kanda

Sarga :   48

Shloka :   3

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ। कथं पद‍्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥ ४॥
yadṛcchayaiva gāṃ prāptau devalokādivāmarau|kathaṃ pada‍्bhyāmiha prāptau kimarthaṃ kasya vā mune|| 4||

Kanda : Bala Kanda

Sarga :   48

Shloka :   4

भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्। परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः॥ ५॥
bhūṣayantāvimaṃ deśaṃ candrasūryāvivāmbaram|paraspareṇa sadṛśau pramāṇeṅgitaceṣṭitaiḥ|| 5||

Kanda : Bala Kanda

Sarga :   48

Shloka :   5

किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि। वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ ६॥
kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi|varāyudhadharau vīrau śrotumicchāmi tattvataḥ|| 6||

Kanda : Bala Kanda

Sarga :   48

Shloka :   6

तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत्। सिद्धाश्रमनिवासं च राक्षसानां वधं यथा। विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः॥ ७॥
tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat|siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ yathā|viśvāmitravacaḥ śrutvā rājā paramavismitaḥ|| 7||

Kanda : Bala Kanda

Sarga :   48

Shloka :   7

अतिथी परमं प्राप्तौ पुत्रौ दशरथस्य तौ। पूजयामास विधिवत् सत्कारार्हौ महाबलौ॥ ८॥
atithī paramaṃ prāptau putrau daśarathasya tau|pūjayāmāsa vidhivat satkārārhau mahābalau|| 8||

Kanda : Bala Kanda

Sarga :   48

Shloka :   8

ततः परमसत्कारं सुमतेः प्राप्य राघवौ। उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः॥ ९॥
tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau|uṣya tatra niśāmekāṃ jagmaturmithilāṃ tataḥ|| 9||

Kanda : Bala Kanda

Sarga :   48

Shloka :   9

तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्। साधु साध्विति शंसन्तो मिथिलां समपूजयन्॥ १०॥
tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām|sādhu sādhviti śaṃsanto mithilāṃ samapūjayan|| 10||

Kanda : Bala Kanda

Sarga :   48

Shloka :   10

मिथिलोपवने तत्र आश्रमं दृश्य राघवः। पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम्॥ ११॥
mithilopavane tatra āśramaṃ dṛśya rāghavaḥ|purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṅgavam|| 11||

Kanda : Bala Kanda

Sarga :   48

Shloka :   11

इदमाश्रमसंकाशं किं न्विदं मुनिवर्जितम्। श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः॥ १२॥
idamāśramasaṃkāśaṃ kiṃ nvidaṃ munivarjitam|śrotumicchāmi bhagavan kasyāyaṃ pūrva āśramaḥ|| 12||

Kanda : Bala Kanda

Sarga :   48

Shloka :   12

तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः। प्रत्युवाच महातेजा विश्वामित्रो महामुनिः॥ १३॥
tacchrutvā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ|pratyuvāca mahātejā viśvāmitro mahāmuniḥ|| 13||

Kanda : Bala Kanda

Sarga :   48

Shloka :   13

हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव। यस्यैतदाश्रमपदं शप्तं कोपान्महात्मनः॥ १४॥
hanta te kathayiṣyāmi śṛṇu tattvena rāghava|yasyaitadāśramapadaṃ śaptaṃ kopānmahātmanaḥ|| 14||

Kanda : Bala Kanda

Sarga :   48

Shloka :   14

गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः। आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः॥ १५॥
gautamasya naraśreṣṭha pūrvamāsīnmahātmanaḥ|āśramo divyasaṃkāśaḥ surairapi supūjitaḥ|| 15||

Kanda : Bala Kanda

Sarga :   48

Shloka :   15

स चात्र तप आतिष्ठदहल्यासहितः पुरा। वर्षपूगान्यनेकानि राजपुत्र महायशः॥ १६॥
sa cātra tapa ātiṣṭhadahalyāsahitaḥ purā|varṣapūgānyanekāni rājaputra mahāyaśaḥ|| 16||

Kanda : Bala Kanda

Sarga :   48

Shloka :   16

तस्यान्तरं विदित्वा च सहस्राक्षः शचीपतिः। मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत्॥ १७॥
tasyāntaraṃ viditvā ca sahasrākṣaḥ śacīpatiḥ|muniveṣadharo bhūtvā ahalyāmidamabravīt|| 17||

Kanda : Bala Kanda

Sarga :   48

Shloka :   17

ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते। संगमं त्वहमिच्छामि त्वया सह सुमध्यमे॥ १८॥
ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite|saṃgamaṃ tvahamicchāmi tvayā saha sumadhyame|| 18||

Kanda : Bala Kanda

Sarga :   48

Shloka :   18

मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन। मतिं चकार दुर्मेधा देवराजकुतूहलात्॥ १९॥
muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana|matiṃ cakāra durmedhā devarājakutūhalāt|| 19||

Kanda : Bala Kanda

Sarga :   48

Shloka :   19

अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना। कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो॥ २०॥
athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā|kṛtārthāsmi suraśreṣṭha gaccha śīghramitaḥ prabho|| 20||

Kanda : Bala Kanda

Sarga :   48

Shloka :   20

आत्मानं मां च देवेश सर्वथा रक्ष गौतमात्। इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्॥ २१॥
ātmānaṃ māṃ ca deveśa sarvathā rakṣa gautamāt|indrastu prahasan vākyamahalyāmidamabravīt|| 21||

Kanda : Bala Kanda

Sarga :   48

Shloka :   21

सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्। एवं संगम्य तु तदा निश्चक्रामोटजात् ततः॥ २२॥
suśroṇi parituṣṭo'smi gamiṣyāmi yathāgatam|evaṃ saṃgamya tu tadā niścakrāmoṭajāt tataḥ|| 22||

Kanda : Bala Kanda

Sarga :   48

Shloka :   22

स सम्भ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति। गौतमं स ददर्शाथ प्रविशन्तं महामुनिम्॥ २३॥
sa sambhramāt tvaran rāma śaṅkito gautamaṃ prati|gautamaṃ sa dadarśātha praviśantaṃ mahāmunim|| 23||

Kanda : Bala Kanda

Sarga :   48

Shloka :   23

देवदानवदुर्धर्षं तपोबलसमन्वितम्। तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्॥ २४॥
devadānavadurdharṣaṃ tapobalasamanvitam|tīrthodakapariklinnaṃ dīpyamānamivānalam|| 24||

Kanda : Bala Kanda

Sarga :   48

Shloka :   24

गृहीतसमिधं तत्र सकुशं मुनिपुंगवम्। दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत्॥ २५॥
gṛhītasamidhaṃ tatra sakuśaṃ munipuṃgavam|dṛṣṭvā surapatistrasto viṣaṇṇavadano'bhavat|| 25||

Kanda : Bala Kanda

Sarga :   48

Shloka :   25

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः। दुर्वृत्तं वृत्तसम्पन्नो रोषाद् वचनमब्रवीत्॥ २६॥
atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ|durvṛttaṃ vṛttasampanno roṣād vacanamabravīt|| 26||

Kanda : Bala Kanda

Sarga :   48

Shloka :   26

मम रूपं समास्थाय कृतवानसि दुर्मते। अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि॥ २७॥
mama rūpaṃ samāsthāya kṛtavānasi durmate|akartavyamidaṃ yasmād viphalastvaṃ bhaviṣyasi|| 27||

Kanda : Bala Kanda

Sarga :   48

Shloka :   27

गौतमेनैवमुक्तस्य सुरोषेण महात्मना। पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्॥ २८॥
gautamenaivamuktasya suroṣeṇa mahātmanā|petaturvṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt|| 28||

Kanda : Bala Kanda

Sarga :   48

Shloka :   28

तथा शप्त्वा च वै शक्रं भार्यामपि च शप्तवान्। इह वर्षसहस्राणि बहूनि निवसिष्यसि॥ २९॥
tathā śaptvā ca vai śakraṃ bhāryāmapi ca śaptavān|iha varṣasahasrāṇi bahūni nivasiṣyasi|| 29||

Kanda : Bala Kanda

Sarga :   48

Shloka :   29

वातभक्षा निराहारा तप्यन्ती भस्मशायिनी। अदृश्या सर्वभूतानामाश्रमेऽस्मिन् वसिष्यसि॥ ३०॥
vātabhakṣā nirāhārā tapyantī bhasmaśāyinī|adṛśyā sarvabhūtānāmāśrame'smin vasiṣyasi|| 30||

Kanda : Bala Kanda

Sarga :   48

Shloka :   30

यदा त्वेतद् वनं घोरं रामो दशरथात्मजः। आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि॥ ३१॥
yadā tvetad vanaṃ ghoraṃ rāmo daśarathātmajaḥ|āgamiṣyati durdharṣastadā pūtā bhaviṣyasi|| 31||

Kanda : Bala Kanda

Sarga :   48

Shloka :   31

तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता। मत्सकाशं मुदा युक्ता स्वं वपुर्धारयिष्यसि॥ ३२॥
tasyātithyena durvṛtte lobhamohavivarjitā|matsakāśaṃ mudā yuktā svaṃ vapurdhārayiṣyasi|| 32||

Kanda : Bala Kanda

Sarga :   48

Shloka :   32

एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्। इममाश्रममुत्सृज्य सिद्धचारणसेविते। हिमवच्छिखरे रम्ये तपस्तेपे महातपाः॥ ३३॥
evamuktvā mahātejā gautamo duṣṭacāriṇīm|imamāśramamutsṛjya siddhacāraṇasevite|himavacchikhare ramye tapastepe mahātapāḥ|| 33||

Kanda : Bala Kanda

Sarga :   48

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥१-४८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ||1-48||

Kanda : Bala Kanda

Sarga :   48

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In