श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekapañcāśaḥ sargaḥ ||1-51||
तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः। हृष्टरोमा महातेजाः शतानन्दो महातपाः॥ १॥
tasya tad vacanaṃ śrutvā viśvāmitrasya dhīmataḥ|hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ|| 1||
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः। रामसंदर्शनादेव परं विस्मयमागतः॥ २॥
gautamasya suto jyeṣṭhastapasā dyotitaprabhaḥ|rāmasaṃdarśanādeva paraṃ vismayamāgataḥ|| 2||
एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ। सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्॥ ३॥
etau niṣaṇṇau samprekṣya śatānando nṛpātmajau|sukhāsīnau muniśreṣṭhaṃ viśvāmitramathābravīt|| 3||
अपि ते मुनिशार्दूल मम माता यशस्विनी। दर्शिता राजपुत्राय तपोदीर्घमुपागता॥ ४॥
api te muniśārdūla mama mātā yaśasvinī|darśitā rājaputrāya tapodīrghamupāgatā|| 4||
अपि रामे महातेजा मम माता यशस्विनी। वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम्॥ ५॥
api rāme mahātejā mama mātā yaśasvinī|vanyairupāharat pūjāṃ pūjārhe sarvadehinām|| 5||
अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्। मम मातुर्महातेजो देवेन दुरनुष्ठितम्॥ ६॥
api rāmāya kathitaṃ yad vṛttaṃ tat purātanam|mama māturmahātejo devena duranuṣṭhitam|| 6||
अपि कौशिक भद्रं ते गुरुणा मम संगता। मम माता मुनिश्रेष्ठ रामसंदर्शनादितः॥ ७॥
api kauśika bhadraṃ te guruṇā mama saṃgatā|mama mātā muniśreṣṭha rāmasaṃdarśanāditaḥ|| 7||
अपि मे गुरुणा रामः पूजितः कुशिकात्मज। इहागतो महातेजाः पूजां प्राप्य महात्मनः॥ ८॥
api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja|ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ|| 8||
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज। इहागतेन रामेण पूजितेनाभिवादितः॥ ९॥
api śāntena manasā gururme kuśikātmaja|ihāgatena rāmeṇa pūjitenābhivāditaḥ|| 9||
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः। प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्॥ १०॥
tacchrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ|pratyuvāca śatānandaṃ vākyajño vākyakovidam|| 10||
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया। संगता मुनिना पत्नी भार्गवेणेव रेणुका॥ ११॥
nātikrāntaṃ muniśreṣṭha yatkartavyaṃ kṛtaṃ mayā|saṃgatā muninā patnī bhārgaveṇeva reṇukā|| 11||
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः। शतानन्दो महातेजा रामं वचनमब्रवीत्॥ १२॥
tacchrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ|śatānando mahātejā rāmaṃ vacanamabravīt|| 12||
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव। विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्॥ १३॥
svāgataṃ te naraśreṣṭha diṣṭyā prāpto'si rāghava|viśvāmitraṃ puraskṛtya maharṣimaparājitam|| 13||
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः। विश्वामित्रो महातेजा वेद्म्येनं परमां गतिम्॥ १४॥
acintyakarmā tapasā brahmarṣiramitaprabhaḥ|viśvāmitro mahātejā vedmyenaṃ paramāṃ gatim|| 14||
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन। गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥ १५॥
nāsti dhanyataro rāma tvatto'nyo bhuvi kaścana|goptā kuśikaputraste yena taptaṃ mahattapaḥ|| 15||
श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः। यथाबलं यथातत्त्वं तन्मे निगदतः शृणु॥ १६॥
śrūyatāṃ cābhidhāsyāmi kauśikasya mahātmanaḥ|yathābalaṃ yathātattvaṃ tanme nigadataḥ śṛṇu|| 16||
राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः। धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः॥ १७॥
rājā''sīdeṣa dharmātmā dīrghakālamariṃdamaḥ|dharmajñaḥ kṛtavidyaśca prajānāṃ ca hite rataḥ|| 17||
प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः॥ १८॥
prajāpatisutastvāsīt kuśo nāma mahīpatiḥ|kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ|| 18||
कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥ १९॥
kuśanābhasutastvāsīd gādhirityeva viśrutaḥ|gādheḥ putro mahātejā viśvāmitro mahāmuniḥ|| 19||
विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजा राज्यमकारयत्॥ २०॥
viśvāmitro mahātejāḥ pālayāmāsa medinīm|bahuvarṣasahasrāṇi rājā rājyamakārayat|| 20||
कदाचित् तु महातेजा योजयित्वा वरूथिनीम्। अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्॥ २१॥
kadācit tu mahātejā yojayitvā varūthinīm|akṣauhiṇīparivṛtaḥ paricakrāma medinīm|| 21||
नगराणि च राष्ट्राणि सरितश्च महागिरीन्। आश्रमान् क्रमशो राजा विचरन्नाजगाम ह॥ २२॥
nagarāṇi ca rāṣṭrāṇi saritaśca mahāgirīn|āśramān kramaśo rājā vicarannājagāma ha|| 22||
वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥ २३॥
vasiṣṭhasyāśramapadaṃ nānāpuṣpalatādrumam|nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam|| 23||
देवदानवगन्धर्वैः किंनरैरुपशोभितम्। प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्॥ २४॥
devadānavagandharvaiḥ kiṃnarairupaśobhitam|praśāntahariṇākīrṇaṃ dvijasaṅghaniṣevitam|| 24||
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्। तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः॥ २५॥
brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam|tapaścaraṇasaṃsiddhairagnikalpairmahātmabhiḥ|| 25||
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः। अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा॥ २६॥
satataṃ saṃkulaṃ śrīmada्brahmakalpairmahātmabhiḥ|abbhakṣairvāyubhakṣaiśca śīrṇaparṇāśanaistathā|| 26||
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः। ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः॥ २७॥
phalamūlāśanairdāntairjitadoṣairjitendriyaiḥ|ṛṣibhirvālakhilyaiśca japahomaparāyaṇaiḥ|| 27||
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्। वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्। ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः॥ २८॥
anyairvaikhānasaiścaiva samantādupaśobhitam|vasiṣṭhasyāśramapadaṃ brahmalokamivāparam|dadarśa jayatāṃ śreṣṭho viśvāmitro mahābalaḥ|| 28||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekapañcāśaḥ sargaḥ ||1-51||