This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-५५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcapañcāśaḥ sargaḥ ..1-55..
ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्। वसिष्ठश्चोदयामास कामधुक् सृज योगतः॥ १॥
tatastānākulān dṛṣṭvā viśvāmitrāstramohitān. vasiṣṭhaścodayāmāsa kāmadhuk sṛja yogataḥ.. 1..
तस्या हुंकारतो जाताः काम्बोजा रविसंनिभाः। ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः॥ २॥
tasyā huṃkārato jātāḥ kāmbojā ravisaṃnibhāḥ. ūdhasaścātha sambhūtā barbarāḥ śastrapāṇayaḥ.. 2..
योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः। रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः॥ ३॥
yonideśācca yavanāḥ śakṛddeśācchakāḥ smṛtāḥ. romakūpeṣu mlecchāśca hārītāḥ sakirātakāḥ.. 3..
तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्। सपदातिगजं साश्वं सरथं रघुनन्दन॥ ४॥
taistanniṣūditaṃ sarvaṃ viśvāmitrasya tatkṣaṇāt. sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana.. 4..
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना। विश्वामित्रसुतानां तु शतं नानाविधायुधम्॥ ५॥
dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā. viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham.. 5..
अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम्। हुंकारेणैव तान् सर्वान् निर्ददाह महानृषिः॥ ६॥
abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam. huṃkāreṇaiva tān sarvān nirdadāha mahānṛṣiḥ.. 6..
ते साश्वरथपादाता वसिष्ठेन महात्मना। भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा॥ ७॥
te sāśvarathapādātā vasiṣṭhena mahātmanā. bhasmīkṛtā muhūrtena viśvāmitrasutāstathā.. 7..
दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः। सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा॥ ८॥
dṛṣṭvā vināśitān sarvān balaṃ ca sumahāyaśāḥ. savrīḍaṃ cintayāviṣṭo viśvāmitro'bhavat tadā.. 8..
समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः। उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥ ९॥
samudra iva nirvego bhagnadraṃṣṭra ivoragaḥ. uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ.. 9..
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः। हतसर्वबलोत्साहो निर्वेदं समपद्यत॥ १०॥
hataputrabalo dīno lūnapakṣa iva dvijaḥ. hatasarvabalotsāho nirvedaṃ samapadyata.. 10..
स पुत्रमेकं राज्याय पालयेति नियुज्य च। पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत॥ ११॥
sa putramekaṃ rājyāya pālayeti niyujya ca. pṛthivīṃ kṣatradharmeṇa vanamevābhyapadyata.. 11..
स गत्वा हिमवत्पार्श्वे किंनरोरगसेवितम्। महादेवप्रसादार्थं तपस्तेपे महातपाः॥ १२॥
sa gatvā himavatpārśve kiṃnaroragasevitam. mahādevaprasādārthaṃ tapastepe mahātapāḥ.. 12..
केनचित् त्वथ कालेन देवेशो वृषभध्वजः। दर्शयामास वरदो विश्वामित्रं महामुनिम्॥ १३॥
kenacit tvatha kālena deveśo vṛṣabhadhvajaḥ. darśayāmāsa varado viśvāmitraṃ mahāmunim.. 13..
किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्। वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम्॥ १४॥
kimarthaṃ tapyase rājan brūhi yat te vivakṣitam. varado'smi varo yaste kāṃkṣitaḥ so'bhidhīyatām.. 14..
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः। प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम्॥ १५॥
evamuktastu devena viśvāmitro mahātapāḥ. praṇipatya mahādevaṃ viśvāmitro'bravīdidam.. 15..
यदि तुष्टो महादेव धनुर्वेदो ममानघ। सांगोपांगोपनिषदः सरहस्यः प्रदीयताम्॥ १६॥
yadi tuṣṭo mahādeva dhanurvedo mamānagha. sāṃgopāṃgopaniṣadaḥ sarahasyaḥ pradīyatām.. 16..
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु। गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ॥ १७॥
yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu. gandharvayakṣarakṣaḥsu pratibhāntu mamānagha.. 17..
तव प्रसादाद् भवतु देवदेव ममेप्सितम्। एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा॥ १८॥
tava prasādād bhavatu devadeva mamepsitam. evamastviti deveśo vākyamuktvā gatastadā.. 18..
प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः। दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा॥ १९॥
prāpya cāstrāṇi deveśād viśvāmitro mahābalaḥ. darpeṇa mahatā yukto darpapūrṇo'bhavat tadā.. 19..
विवर्धमानो वीर्येण समुद्र इव पर्वणि। हतं मेने तदा राम वसिष्ठमृषिसत्तमम्॥ २०॥
vivardhamāno vīryeṇa samudra iva parvaṇi. hataṃ mene tadā rāma vasiṣṭhamṛṣisattamam.. 20..
ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः। यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा॥ २१॥
tato gatvā''śramapadaṃ mumocāstrāṇi pārthivaḥ. yaistat tapovanaṃ nāma nirdagdhaṃ cāstratejasā.. 21..
उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः॥ २२॥
udīryamāṇamastraṃ tad viśvāmitrasya dhīmataḥ. dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ.. 22..
वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः। विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः॥ २३॥
vasiṣṭhasya ca ye śiṣyā ye ca vai mṛgapakṣiṇaḥ. vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ.. 23..
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम्॥ २४॥
vasiṣṭhasyāśramapadaṃ śūnyamāsīnmahātmanaḥ. muhūrtamiva niḥśabdamāsīdīriṇasaṃnibham.. 24..
वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः। नाशयाम्यद्य गाधेयं नीहारमिव भास्करः॥ २५॥
vadato vai vasiṣṭhasya mā bhairiti muhurmuhuḥ. nāśayāmyadya gādheyaṃ nīhāramiva bhāskaraḥ.. 25..
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्॥ २६॥
evamuktvā mahātejā vasiṣṭho japatāṃ varaḥ. viśvāmitraṃ tadā vākyaṃ saroṣamidamabravīt.. 26..
आश्रमं चिरसंवृद्धं यद् विनाशितवानसि। दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि॥ २७॥
āśramaṃ cirasaṃvṛddhaṃ yad vināśitavānasi. durācāro hi yanmūḍhastasmāt tvaṃ na bhaviṣyasi.. 27..
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः। विधूम इव कालाग्निर्यमदण्डमिवापरम्॥ २८॥
ityuktvā paramakruddho daṇḍamudyamya satvaraḥ. vidhūma iva kālāgniryamadaṇḍamivāparam.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-५५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcapañcāśaḥ sargaḥ ..1-55..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In