This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 59

Viswamithra's Yagna for Trishanku

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ||1-59||

Kanda : Bala Kanda

Sarga :   59

Shloka :   0

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः। अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम्॥ १॥
uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ|abravīnmadhuraṃ vākyaṃ sākṣāccaṇḍālatāṃ gatam|| 1||

Kanda : Bala Kanda

Sarga :   59

Shloka :   1

इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्। शरणं ते प्रदास्यामि मा भैषीर्नृपपुंगव॥ २॥
ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam|śaraṇaṃ te pradāsyāmi mā bhaiṣīrnṛpapuṃgava|| 2||

Kanda : Bala Kanda

Sarga :   59

Shloka :   2

अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः। यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः॥ ३॥
ahamāmantraye sarvān maharṣīn puṇyakarmaṇaḥ|yajñasāhyakarān rājaṃstato yakṣyasi nirvṛtaḥ|| 3||

Kanda : Bala Kanda

Sarga :   59

Shloka :   3

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते। अनेन सह रूपेण सशरीरो गमिष्यसि॥ ४॥
guruśāpakṛtaṃ rūpaṃ yadidaṃ tvayi vartate|anena saha rūpeṇa saśarīro gamiṣyasi|| 4||

Kanda : Bala Kanda

Sarga :   59

Shloka :   4

हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप। यस्त्वं कौशिकमागम्य शरण्यं शरणागतः॥ ५॥
hastaprāptamahaṃ manye svargaṃ tava narādhipa|yastvaṃ kauśikamāgamya śaraṇyaṃ śaraṇāgataḥ|| 5||

Kanda : Bala Kanda

Sarga :   59

Shloka :   5

एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान्। व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्॥ ६॥
evamuktvā mahātejāḥ putrān paramadhārmikān|vyādideśa mahāprājñān yajñasambhārakāraṇāt|| 6||

Kanda : Bala Kanda

Sarga :   59

Shloka :   6

सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह। सर्वानृषीन् सवासिष्ठानानयध्वं ममाज्ञया॥ ७॥
sarvān śiṣyān samāhūya vākyametaduvāca ha|sarvānṛṣīn savāsiṣṭhānānayadhvaṃ mamājñayā|| 7||

Kanda : Bala Kanda

Sarga :   59

Shloka :   7

सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्। यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः॥ ८॥
saśiṣyān suhṛdaścaiva sartvijaḥ subahuśrutān|yadanyo vacanaṃ brūyānmadvākyabalacoditaḥ|| 8||

Kanda : Bala Kanda

Sarga :   59

Shloka :   8

तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम्। तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया॥ ९॥
tat sarvamakhilenoktaṃ mamākhyeyamanādṛtam|tasya tad vacanaṃ śrutvā diśo jagmustadājñayā|| 9||

Kanda : Bala Kanda

Sarga :   59

Shloka :   9

आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः। ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम्॥ १०॥
ājagmuratha deśebhyaḥ sarvebhyo brahmavādinaḥ|te ca śiṣyāḥ samāgamya muniṃ jvalitatejasam|| 10||

Kanda : Bala Kanda

Sarga :   59

Shloka :   10

ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्। श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः॥ ११॥
ūcuśca vacanaṃ sarvaṃ sarveṣāṃ brahmavādinām|śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ|| 11||

Kanda : Bala Kanda

Sarga :   59

Shloka :   11

सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्। वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम्॥ १२॥
sarvadeśeṣu cāgacchan varjayitvā mahodayam|vāsiṣṭhaṃ yacchataṃ sarvaṃ krodhaparyākulākṣaram|| 12||

Kanda : Bala Kanda

Sarga :   59

Shloka :   12

यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव। क्षत्रियो याजको यस्य चण्डालस्य विशेषतः॥ १३॥
yathāha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava|kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ|| 13||

Kanda : Bala Kanda

Sarga :   59

Shloka :   13

कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम्॥ १४॥
kathaṃ sadasi bhoktāro havistasya surarṣayaḥ|brāhmaṇā vā mahātmāno bhuktvā cāṇḍālabhojanam|| 14||

Kanda : Bala Kanda

Sarga :   59

Shloka :   14

कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः। एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः॥ १५॥
kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ|etad vacananaiṣṭhuryamūcuḥ saṃraktalocanāḥ|| 15||

Kanda : Bala Kanda

Sarga :   59

Shloka :   15

वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः। तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः॥ १६॥
vāsiṣṭhā muniśārdūla sarve sahamahodayāḥ|teṣāṃ tad vacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ|| 16||

Kanda : Bala Kanda

Sarga :   59

Shloka :   16

क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्। यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्॥ १७॥
krodhasaṃraktanayanaḥ saroṣamidamabravīt|yad dūṣayantyaduṣṭaṃ māṃ tapa ugraṃ samāsthitam|| 17||

Kanda : Bala Kanda

Sarga :   59

Shloka :   17

भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः। अद्य ते कालपाशेन नीता वैवस्वतक्षयम्॥ १८॥
bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ|adya te kālapāśena nītā vaivasvatakṣayam|| 18||

Kanda : Bala Kanda

Sarga :   59

Shloka :   18

सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते। श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः॥ १९॥
saptajātiśatānyeva mṛtapāḥ sambhavantu te|śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ|| 19||

Kanda : Bala Kanda

Sarga :   59

Shloka :   19

विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्। महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्॥ २०॥
vikṛtāśca virūpāśca lokānanucarantvimān|mahodayaśca durbuddhirmāmadūṣyaṃ hyadūṣayat|| 20||

Kanda : Bala Kanda

Sarga :   59

Shloka :   20

दूषितः सर्वलोकेषु निषादत्वं गमिष्यति। प्राणातिपातनिरतो निरनुक्रोशतां गतः॥ २१॥
dūṣitaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati|prāṇātipātanirato niranukrośatāṃ gataḥ|| 21||

Kanda : Bala Kanda

Sarga :   59

Shloka :   21

दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति। एतावदुक्त्वा वचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः॥ २२॥
dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati|etāvaduktvā vacanaṃ viśvāmitro mahātapāḥ|virarāma mahātejā ṛṣimadhye mahāmuniḥ|| 22||

Kanda : Bala Kanda

Sarga :   59

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ||1-59||

Kanda : Bala Kanda

Sarga :   59

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In