श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकविंशः सर्गः ॥४-२१॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekaviṃśaḥ sargaḥ || 4-21 ||
ततो निपतितां तारां च्युतां तारामिवाम्बरात् । शनैराश्वासयामास हनुमान् हरियूथपः॥ १॥
tato nipatitāṃ tārāṃ cyutāṃ tārāmivāmbarāt | śanairāśvāsayāmāsa hanumān hariyūthapaḥ || 1 ||
गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम् । अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्॥ २॥
guṇadoṣakṛtaṃ jantuḥ svakarma phalahetukam | avyagrastadavāpnoti sarvaṃ pretya śubhāśubham || 2 ||
शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे । कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे॥ ३॥
śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase | kaśca kasyānuśocyo'sti dehe'smin buda्budopame || 3 ||
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया । आयत्यां च विधेयानि समर्थान्यस्य चिन्तय॥ ४॥
aṅgadastu kumāro'yaṃ draṣṭavyo jīvaputrayā | āyatyāṃ ca vidheyāni samarthānyasya cintaya || 4 ||
जानास्यनियतामेवं भूतानामागतिं गतिम् । तस्माच्छुभं हि कर्तव्यं पण्डिते नेह लौकिकम्॥ ५॥
jānāsyaniyatāmevaṃ bhūtānāmāgatiṃ gatim | tasmācchubhaṃ hi kartavyaṃ paṇḍite neha laukikam || 5 ||
यस्मिन् हरिसहस्राणि शतानि नियुतानि च । वर्तयन्ति कृताशानि सोऽयं दिष्टान्तमागतः॥ ६॥
yasmin harisahasrāṇi śatāni niyutāni ca | vartayanti kṛtāśāni so'yaṃ diṣṭāntamāgataḥ || 6 ||
यदयं न्यायदृष्टार्थः सामदानक्षमापरः । गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि॥ ७॥
yadayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ | gato dharmajitāṃ bhūmiṃ nainaṃ śocitumarhasi || 7 ||
सर्वे च हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः । हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते॥ ८॥
sarve ca hariśārdūlāḥ putraścāyaṃ tavāṅgadaḥ | haryṛkṣapatirājyaṃ ca tvatsanāthamanindite || 8 ||
ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि । त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्॥ ९॥
tāvimau śokasaṃtaptau śanaiḥ preraya bhāmini | tvayā parigṛhīto'yamaṅgadaḥ śāstu medinīm || 9 ||
संततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् । राज्ञस्तत् क्रियतां सर्वमेष कालस्य निश्चयः॥ १०॥
saṃtatiśca yathā dṛṣṭā kṛtyaṃ yaccāpi sāmpratam | rājñastat kriyatāṃ sarvameṣa kālasya niścayaḥ || 10 ||
संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् । सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि॥ ११॥
saṃskāryo harirājastu aṅgadaścābhiṣicyatām | siṃhāsanagataṃ putraṃ paśyantī śāntimeṣyasi || 11 ||
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता । अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्॥ १२॥
sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā | abravīduttaraṃ tārā hanūmantamavasthitam || 12 ||
अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् । हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्॥ १३॥
aṅgadapratirūpāṇāṃ putrāṇāmekataḥ śatam | hatasyāpyasya vīrasya gātrasaṃśleṣaṇaṃ varam || 13 ||
न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा । पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः॥ १४॥
na cāhaṃ harirājyasya prabhavāmyaṅgadasya vā | pitṛvyastasya sugrīvaḥ sarvakāryeṣvanantaraḥ || 14 ||
नह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति । पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम॥ १५॥
nahyeṣā buddhirāstheyā hanūmannaṅgadaṃ prati | pitā hi bandhuḥ putrasya na mātā harisattama || 15 ||
नहि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा । अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम्॥ १६॥
nahi mama harirājasaṃśrayāt kṣamataramasti paratra ceha vā | abhimukhahatavīrasevitaṃ śayanamidaṃ mama sevituṃ kṣamam || 16 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकविंशः सर्गः ॥४-२१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekaviṃśaḥ sargaḥ || 4-21 ||