श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥४-३१॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekatriṃśaḥ sargaḥ || 4-31 ||
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच॥ १॥
sa kāminaṃ dīnamadīnasattvaṃ śokābhipannaṃ samudīrṇakopam | narendrasūnurnaradevaputraṃ rāmānujaḥ pūrvajamityuvāca || 1 ||
न वानरः स्थास्यति साधुवृत्ते न मन्यते कर्मफलानुषङ्गान् । न भोक्ष्यते वानरराज्यलक्ष्मीं तथा हि नातिक्रमतेऽस्य बुद्धिः॥ २॥
na vānaraḥ sthāsyati sādhuvṛtte na manyate karmaphalānuṣaṅgān | na bhokṣyate vānararājyalakṣmīṃ tathā hi nātikramate'sya buddhiḥ || 2 ||
मतिक्षयाद् ग्राम्यसुखेषु सक्त- स्तव प्रसादात् प्रतिकारबुद्धिः । हतोऽग्रजं पश्यतु वीरवालिनं न राज्यमेवं विगुणस्य देयम्॥ ३॥
matikṣayād grāmyasukheṣu sakta- stava prasādāt pratikārabuddhiḥ | hato'grajaṃ paśyatu vīravālinaṃ na rājyamevaṃ viguṇasya deyam || 3 ||
न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य । हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या विचयं करोतु॥ ४॥
na dhāraye kopamudīrṇavegaṃ nihanmi sugrīvamasatyamadya | haripravīraiḥ saha vāliputro narendraputryā vicayaṃ karotu || 4 ||
तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् । उवाच रामः परवीरहन्ता स्ववीक्षितं सानुनयं च वाक्यम्॥ ५॥
tamāttabāṇāsanamutpatantaṃ niveditārthaṃ raṇacaṇḍakopam | uvāca rāmaḥ paravīrahantā svavīkṣitaṃ sānunayaṃ ca vākyam || 5 ||
नहि वै त्वद्विधो लोके पापमेवं समाचरेत् । कोपमार्येण यो हन्ति स वीरः पुरुषोत्तमः॥ ६॥
nahi vai tvadvidho loke pāpamevaṃ samācaret | kopamāryeṇa yo hanti sa vīraḥ puruṣottamaḥ || 6 ||
नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण । तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम्॥ ७॥
nedamatra tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa | tāṃ prītimanuvartasva pūrvavṛttaṃ ca saṃgatam || 7 ||
सामोपहितया वाचा रूक्षाणि परिवर्जयन् । वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये॥ ८॥
sāmopahitayā vācā rūkṣāṇi parivarjayan | vaktumarhasi sugrīvaṃ vyatītaṃ kālaparyaye || 8 ||
सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः । प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा॥ ९॥
so'grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ | praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā || 9 ||
ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः । लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः॥ १०॥
tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ | lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ || 10 ||
शक्रबाणासनप्रख्यं धनुः कालान्तकोपमम् । प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव॥ ११॥
śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamam | pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumāniva || 11 ||
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् । बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा॥ १२॥
yathoktakārī vacanamuttaraṃ caiva sottaram | bṛhaspatisamo buddhyā matvā rāmānujastadā || 12 ||
कामक्रोधसमुत्थेन भ्रातुः क्रोधाग्निना वृतः । प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्ततः॥ १३॥
kāmakrodhasamutthena bhrātuḥ krodhāgninā vṛtaḥ | prabhañjana ivāprītaḥ prayayau lakṣmaṇastataḥ || 13 ||
सालतालाश्वकर्णांश्च तरसा पातयन् बलात् । पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगितः॥ १४॥
sālatālāśvakarṇāṃśca tarasā pātayan balāt | paryasyan girikūṭāni drumānanyāṃśca vegitaḥ || 14 ||
शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः । दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम्॥ १५॥
śilāśca śakalīkurvan padbhyāṃ gaja ivāśugaḥ | dūramekapadaṃ tyaktvā yayau kāryavaśād drutam || 15 ||
तामपश्यद् बलाकीर्णां हरिराजमहापुरीम् । दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे॥ १६॥
tāmapaśyad balākīrṇāṃ harirājamahāpurīm | durgāmikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe || 16 ||
रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः । ददर्श वानरान् भीमान् किष्किन्धायां बहिश्चरान्॥ १७॥
roṣāt prasphuramāṇoṣṭhaḥ sugrīvaṃ prati lakṣmaṇaḥ | dadarśa vānarān bhīmān kiṣkindhāyāṃ bahiścarān || 17 ||
तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् । शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् । जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे॥ १८॥
taṃ dṛṣṭvā vānarāḥ sarve lakṣmaṇaṃ puruṣarṣabham | śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhān | jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare || 18 ||
तान् गृहीतप्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः । बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः॥ १९॥
tān gṛhītapraharaṇān sarvān dṛṣṭvā tu lakṣmaṇaḥ | babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ || 19 ||
तं ते भयपरीताङ्गा क्षुब्धं दृष्ट्वा प्लवंगमाः । कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः॥ २०॥
taṃ te bhayaparītāṅgā kṣubdhaṃ dṛṣṭvā plavaṃgamāḥ | kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ || 20 ||
ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः । क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्॥ २१॥
tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ | krodhamāgamanaṃ caiva lakṣmaṇasya nyavedayan || 21 ||
तारया सहितः कामी सक्तः कपिवृषस्तदा । न तेषां कपिसिंहानां शुश्राव वचनं तदा॥ २२॥
tārayā sahitaḥ kāmī saktaḥ kapivṛṣastadā | na teṣāṃ kapisiṃhānāṃ śuśrāva vacanaṃ tadā || 22 ||
ततः सचिवसंदिष्टा हरयो रोमहर्षणाः । गिरिकुञ्जरमेघाभा नगरान्निर्ययुस्तदा॥ २३॥
tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ | girikuñjarameghābhā nagarānniryayustadā || 23 ||
नखदंष्ट्रायुधाः सर्वे वीरा विकृतदर्शनाः । सर्वे शार्दूलदंष्ट्राश्च सर्वे विवृतदर्शनाः॥ २४॥
nakhadaṃṣṭrāyudhāḥ sarve vīrā vikṛtadarśanāḥ | sarve śārdūladaṃṣṭrāśca sarve vivṛtadarśanāḥ || 24 ||
दशनागबलाः केचित् केचिद् दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यवर्चसः॥ २५॥
daśanāgabalāḥ kecit kecid daśaguṇottarāḥ | kecinnāgasahasrasya babhūvustulyavarcasaḥ || 25 ||
ततस्तैः कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः । अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम्॥ २६॥
tatastaiḥ kapibhirvyāptāṃ drumahastairmahābalaiḥ | apaśyallakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadām || 26 ||
ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् । निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा॥ २७॥
tataste harayaḥ sarve prākāraparikhāntarāt | niṣkramyodagrasattvāstu tasthurāviṣkṛtaṃ tadā || 27 ||
सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान् । दृष्ट्वा क्रोधवशं वीरः पुनरेव जगाम सः॥ २८॥
sugrīvasya pramādaṃ ca pūrvajasyārthamātmavān | dṛṣṭvā krodhavaśaṃ vīraḥ punareva jagāma saḥ || 28 ||
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः । बभूव नरशार्दूलः सधूम इव पावकः॥ २९॥
sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ | babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ || 29 ||
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् । स्वतेजोविषसम्भूतः पञ्चास्य इव पन्नगः॥ ३०॥
bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān | svatejoviṣasambhūtaḥ pañcāsya iva pannagaḥ || 30 ||
तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् । समासाद्याङ्गदस्त्रासाद् विषादमगमत् परम्॥ ३१॥
taṃ dīptamiva kālāgniṃ nāgendramiva kopitam | samāsādyāṅgadastrāsād viṣādamagamat param || 31 ||
सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः । सुग्रीवः कथ्यतां वत्स ममागमनमित्युत॥ ३२॥
so'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ | sugrīvaḥ kathyatāṃ vatsa mamāgamanamityuta || 32 ||
एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदम । भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः॥ ३३॥
eṣa rāmānujaḥ prāptastvatsakāśamariṃdama | bhrāturvyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ || 33 ||
तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर । इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिंदम॥ ३४॥
tasya vākyaṃ yadi ruciḥ kriyatāṃ sādhu vānara | ityuktvā śīghramāgaccha vatsa vākyamariṃdama || 34 ||
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् । पितुः समीपमागम्य सौमित्रिरयमागतः॥ ३५॥
lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo'ṅgado'bravīt | pituḥ samīpamāgamya saumitrirayamāgataḥ || 35 ||
अथाङ्गदस्तस्य सुतीव्रवाचा सम्भ्रान्तभावः परिदीनवक्त्रः । निर्गत्य पूर्वं नृपतेस्तरस्वी ततो रुमायाश्चरणौ ववन्दे॥ ३६॥
athāṅgadastasya sutīvravācā sambhrāntabhāvaḥ paridīnavaktraḥ | nirgatya pūrvaṃ nṛpatestarasvī tato rumāyāścaraṇau vavande || 36 ||
संगृह्य पादौ पितुरुग्रतेजा जग्राह मातुः पुनरेव पादौ । पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तदर्थम्॥ ३७॥
saṃgṛhya pādau piturugratejā jagrāha mātuḥ punareva pādau | pādau rumāyāśca nipīḍayitvā nivedayāmāsa tatastadartham || 37 ||
स निद्राक्लान्तसंवीतो वानरो न विबुद्धवान् । बभूव मदमत्तश्च मदनेन च मोहितः॥ ३८॥
sa nidrāklāntasaṃvīto vānaro na vibuddhavān | babhūva madamattaśca madanena ca mohitaḥ || 38 ||
ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः । प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः॥ ३९॥
tataḥ kilakilāṃ cakrurlakṣmaṇaṃ prekṣya vānarāḥ | prasādayantastaṃ kruddhaṃ bhayamohitacetasaḥ || 39 ||
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् । सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः॥ ४०॥
te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam | siṃhanādaṃ samaṃ cakrurlakṣmaṇasya samīpataḥ || 40 ||
तेन शब्देन महता प्रत्यबुध्यत वानरः । मदविह्वलताम्राक्षो व्याकुलः स्रग्विभूषणः॥ ४१॥
tena śabdena mahatā pratyabudhyata vānaraḥ | madavihvalatāmrākṣo vyākulaḥ sragvibhūṣaṇaḥ || 41 ||
अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ । मन्त्रिणौ वानरेन्द्रस्य सम्मतोदारदर्शनौ॥ ४२॥
athāṅgadavacaḥ śrutvā tenaiva ca samāgatau | mantriṇau vānarendrasya sammatodāradarśanau || 42 ||
प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः । वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः॥ ४३॥
plakṣaścaiva prabhāvaśca mantriṇāvarthadharmayoḥ | vaktumuccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ || 43 ||
प्रसादयित्वा सुग्रीवं वचनैः सार्थनिश्चितैः । आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्॥ ४४॥
prasādayitvā sugrīvaṃ vacanaiḥ sārthaniścitaiḥ | āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim || 44 ||
सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ । मनुष्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ॥ ४५॥
satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau | manuṣyabhāvaṃ samprāptau rājyārhau rājyadāyinau || 45 ||
तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः । यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः॥ ४६॥
tayoreko dhanuṣpāṇirdvāri tiṣṭhati lakṣmaṇaḥ | yasya bhītāḥ pravepanto nādān muñcanti vānarāḥ || 46 ||
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः । व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात्॥ ४७॥
sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ | vyavasāyarathaḥ prāptastasya rāmasya śāsanāt || 47 ||
अयं च तनयो राजंस्ताराया दयितोऽङ्गदः । लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ॥ ४८॥
ayaṃ ca tanayo rājaṃstārāyā dayito'ṅgadaḥ | lakṣmaṇena sakāśaṃ te preṣitastvarayānagha || 48 ||
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् । वानरान् वानरपते चक्षुषा निर्दहन्निव॥ ४९॥
so'yaṃ roṣaparītākṣo dvāri tiṣṭhati vīryavān | vānarān vānarapate cakṣuṣā nirdahanniva || 49 ||
तस्य मूर्ध्ना प्रणामं त्वं सपुत्रः सहबान्धवः । गच्छ शीघ्रं महाराज रोषो ह्यद्योपशाम्यताम्॥ ५०॥
tasya mūrdhnā praṇāmaṃ tvaṃ saputraḥ sahabāndhavaḥ | gaccha śīghraṃ mahārāja roṣo hyadyopaśāmyatām || 50 ||
यथा हि रामो धर्मात्मा तत्कुरुष्व समाहितः । राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः॥ ५१॥
yathā hi rāmo dharmātmā tatkuruṣva samāhitaḥ | rājaṃstiṣṭha svasamaye bhava satyapratiśravaḥ || 51 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥४-३१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekatriṃśaḥ sargaḥ || 4-31 ||