This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 65

Capacity of Different Monkeys

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चषष्ठितमः सर्गः ॥४-६५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ || 4-65 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   0

अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः । स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम्॥ १॥
athāṅgadavacaḥ śrutvā te sarve vānararṣabhāḥ | svaṃ svaṃ gatau samutsāhamūcustatra yathākramam || 1 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   1

गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा॥ २॥
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ | maindaśca dvividaścaiva suṣeṇo jāmbavāṃstathā || 2 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   2

आबभाषे गजस्तत्र प्लवेयं दशयोजनम् । गवाक्षो योजनान्याह गमिष्यामीति विंशतिम्॥ ३॥
ābabhāṣe gajastatra plaveyaṃ daśayojanam | gavākṣo yojanānyāha gamiṣyāmīti viṃśatim || 3 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   3

शरभो वानरस्तत्र वानरांस्तानुवाच ह । त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः॥ ४॥
śarabho vānarastatra vānarāṃstānuvāca ha | triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṅgamāḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   4

ऋषभो वानरस्तत्र वानरांस्तानुवाच ह । चत्वारिंशद् गमिष्यामि योजनानां न संशयः॥ ५॥
ṛṣabho vānarastatra vānarāṃstānuvāca ha | catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   5

वानरांस्तु महातेजा अब्रवीद् गन्धमादनः । योजनानां गमिष्यामि पञ्चाशत्तु न संशयः॥ ६॥
vānarāṃstu mahātejā abravīd gandhamādanaḥ | yojanānāṃ gamiṣyāmi pañcāśattu na saṃśayaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   6

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह । योजनानां परं षष्टिमहं प्लवितुमुत्सहे॥ ७॥
maindastu vānarastatra vānarāṃstānuvāca ha | yojanānāṃ paraṃ ṣaṣṭimahaṃ plavitumutsahe || 7 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   7

ततस्तत्र महातेजा द्विविदः प्रत्यभाषत । गमिष्यामि न संदेहः सप्ततिं योजनान्यहम्॥ ८॥
tatastatra mahātejā dvividaḥ pratyabhāṣata | gamiṣyāmi na saṃdehaḥ saptatiṃ yojanānyaham || 8 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   8

सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः । अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे॥ ९॥
suṣeṇastu mahātejāḥ sattvavān kapisattamaḥ | aśītiṃ pratijāne'haṃ yojanānāṃ parākrame || 9 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   9

तेषां कथयतां तत्र सर्वांस्ताननुमान्य च । ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत॥ १०॥
teṣāṃ kathayatāṃ tatra sarvāṃstānanumānya ca | tato vṛddhatamasteṣāṃ jāmbavān pratyabhāṣata || 10 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   10

पूर्वमस्माकमप्यासीत् कश्चिद् गतिपराक्रमः । ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम्॥ ११॥
pūrvamasmākamapyāsīt kaścid gatiparākramaḥ | te vayaṃ vayasaḥ pāramanuprāptāḥ sma sāmpratam || 11 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   11

किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् । यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ॥ १२॥
kiṃ tu naivaṃ gate śakyamidaṃ kāryamupekṣitum | yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau || 12 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   12

साम्प्रतं कालमस्माकं या गतिस्तां निबोधत । नवतिं योजनानां तु गमिष्यामि न संशयः॥ १३॥
sāmprataṃ kālamasmākaṃ yā gatistāṃ nibodhata | navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   13

तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवानिदमब्रवीत् । न खल्वेतावदेवासीद् गमने मे पराक्रमः॥ १४॥
tāṃśca sarvān hariśreṣṭhāñjāmbavānidamabravīt | na khalvetāvadevāsīd gamane me parākramaḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   14

मया वैरोचने यज्ञे प्रभविष्णुः सनातनः । प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम्॥ १५॥
mayā vairocane yajñe prabhaviṣṇuḥ sanātanaḥ | pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   15

स इदानीमहं वृद्धः प्लवने मन्दविक्रमः । यौवने च तदासीन्मे बलमप्रतिमं परम्॥ १६॥
sa idānīmahaṃ vṛddhaḥ plavane mandavikramaḥ | yauvane ca tadāsīnme balamapratimaṃ param || 16 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   16

सम्प्रत्येतावदेवाद्य शक्यं मे गमने स्वतः । नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति॥ १७॥
sampratyetāvadevādya śakyaṃ me gamane svataḥ | naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati || 17 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   17

अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा । अनुमान्य तदा प्राज्ञो जाम्बवन्तं महाकपिः॥ १८॥
athottaramudārārthamabravīdaṅgadastadā | anumānya tadā prājño jāmbavantaṃ mahākapiḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   18

अहमेतद् गमिष्यामि योजनानां शतं महत् । निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम्॥ १९॥
ahametad gamiṣyāmi yojanānāṃ śataṃ mahat | nivartane tu me śaktiḥ syānna veti na niścitam || 19 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   19

तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः । ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम॥ २०॥
tamuvāca hariśreṣṭhaṃ jāmbavān vākyakovidaḥ | jñāyate gamane śaktistava haryṛkṣasattama || 20 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   20

कामं शतसहस्रं वा नह्येष विधिरुच्यते । योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम्॥ २१॥
kāmaṃ śatasahasraṃ vā nahyeṣa vidhirucyate | yojanānāṃ bhavān śakto gantuṃ pratinivartitum || 21 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   21

नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन । भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम॥ २२॥
nahi preṣayitā tāta svāmī preṣyaḥ kathaṃcana | bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama || 22 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   22

भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः । स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप॥ २३॥
bhavān kalatramasmākaṃ svāmibhāve vyavasthitaḥ | svāmī kalatraṃ sainyasya gatireṣā paraṃtapa || 23 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   23

अपि वै तस्य कार्यस्य भवान् मूलमरिंदम । तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान्॥ २४॥
api vai tasya kāryasya bhavān mūlamariṃdama | tasmāt kalatravat tāta pratipālyaḥ sadā bhavān || 24 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   24

मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः । मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः॥ २५॥
mūlamarthasya saṃrakṣyameṣa kāryavidāṃ nayaḥ | mūle hi sati sidhyanti guṇāḥ sarve phalodayāḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   25

तद् भवानस्य कार्यस्य साधनं सत्यविक्रम । वुद्धिविक्रमसम्पन्नो हेतुरत्र परंतप॥ २६॥
tad bhavānasya kāryasya sādhanaṃ satyavikrama | vuddhivikramasampanno heturatra paraṃtapa || 26 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   26

गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम । भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने॥ २७॥
guruśca guruputraśca tvaṃ hi naḥ kapisattama | bhavantamāśritya vayaṃ samarthā hyarthasādhane || 27 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   27

उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः । प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः॥ २८॥
uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ | pratyuvācottaraṃ vākyaṃ vālisūnurathāṅgadaḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   28

यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः । पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्॥ २९॥
yadi nāhaṃ gamiṣyāmi nānyo vānarapuṅgavaḥ | punaḥ khalvidamasmābhiḥ kāryaṃ prāyopaveśanam || 29 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   29

नह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः । तत्रापि गत्वा प्राणानां न पश्ये परिरक्षणम्॥ ३०॥
nahyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ | tatrāpi gatvā prāṇānāṃ na paśye parirakṣaṇam || 30 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   30

स हि प्रसादे चात्यर्थकोपे च हरिरीश्वरः । अतीत्य तस्य संदेशं विनाशो गमने भवेत्॥ ३१॥
sa hi prasāde cātyarthakope ca harirīśvaraḥ | atītya tasya saṃdeśaṃ vināśo gamane bhavet || 31 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   31

तत्तथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः । तद् भवानेव दृष्टार्थः संचिन्तयितुमर्हति॥ ३२॥
tattathā hyasya kāryasya na bhavatyanyathā gatiḥ | tad bhavāneva dṛṣṭārthaḥ saṃcintayitumarhati || 32 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   32

सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः । जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम्॥ ३३॥
so'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ | jāmbavānuttamaṃ vākyaṃ provācedaṃ tato'ṅgadam || 33 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   33

तस्य ते वीर कार्यस्य न किंचित् परिहास्यते । एष संचोदयाम्येनं यः कार्यं साधयिष्यति॥ ३४॥
tasya te vīra kāryasya na kiṃcit parihāsyate | eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati || 34 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   34

ततः प्रतीतं प्लवतां वरिष्ठ- मेकान्तमाश्रित्य सुखोपविष्टम् । संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव॥ ३५॥
tataḥ pratītaṃ plavatāṃ variṣṭha- mekāntamāśritya sukhopaviṣṭam | saṃcodayāmāsa haripravīro haripravīraṃ hanumantameva || 35 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   35

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चषष्ठितमः सर्गः ॥४-६५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ || 4-65 ||

Kanda : Kishkinda Kanda

Sarga :   65

Shloka :   36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In