श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुर्विंशः सर्गः ॥५-२४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe caturviṃśaḥ sargaḥ ||5-24||
ततः सीतां समस्तास्ता राक्षस्यो विकृताननाः। परुषं परुषानर्हामूचुस्तद्वाक्यमप्रियम्॥ १॥
tataḥ sītāṃ samastāstā rākṣasyo vikṛtānanāḥ| paruṣaṃ paruṣānarhāmūcustadvākyamapriyam|| 1||
किं त्वमन्तःपुरे सीते सर्वभूतमनोरमे। महार्हशयनोपेते न वासमनुमन्यसे॥ २॥
kiṃ tvamantaḥpure sīte sarvabhūtamanorame| mahārhaśayanopete na vāsamanumanyase|| 2||
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे। प्रत्याहर मनो रामान्नैवं जातु भविष्यति॥ ३॥
mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase| pratyāhara mano rāmānnaivaṃ jātu bhaviṣyati|| 3||
त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्। भर्तारमुपसंगम्य विहरस्व यथासुखम्॥ ४॥
trailokyavasubhoktāraṃ rāvaṇaṃ rākṣaseśvaram| bhartāramupasaṃgamya viharasva yathāsukham|| 4||
मानुषी मानुषं तं तु राममिच्छसि शोभने। राज्याद् भ्रष्टमसिद्धार्थं विक्लवन्तमनिन्दिते॥ ५॥
mānuṣī mānuṣaṃ taṃ tu rāmamicchasi śobhane| rājyād bhraṣṭamasiddhārthaṃ viklavantamanindite|| 5||
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्॥ ६॥
rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā| netrābhyāmaśrupūrṇābhyāmidaṃ vacanamabravīt|| 6||
यदिदं लोकविद्विष्टमुदाहरत संगताः। नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति॥ ७॥
yadidaṃ lokavidviṣṭamudāharata saṃgatāḥ| naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati|| 7||
न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः॥ ८॥
na mānuṣī rākṣasasya bhāryā bhavitumarhati| kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ|| 8||
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः। तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला॥ ९॥
dīno vā rājyahīno vā yo me bhartā sa me guruḥ| taṃ nityamanuraktāsmi yathā sūryaṃ suvarcalā|| 9||
यथा शची महाभागा शक्रं समुपतिष्ठति। अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा॥ १०॥
yathā śacī mahābhāgā śakraṃ samupatiṣṭhati| arundhatī vasiṣṭhaṃ ca rohiṇī śaśinaṃ yathā|| 10||
लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा। सावित्री सत्यवन्तं च कपिलं श्रीमती यथा॥ ११॥
lopāmudrā yathāgastyaṃ sukanyā cyavanaṃ yathā| sāvitrī satyavantaṃ ca kapilaṃ śrīmatī yathā|| 11||
सौदासं मदयन्तीव केशिनी सगरं यथा। नैषधं दमयन्तीव भैमी पतिमनुव्रता॥ १२॥
saudāsaṃ madayantīva keśinī sagaraṃ yathā| naiṣadhaṃ damayantīva bhaimī patimanuvratā|| 12||
तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता। सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः। भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः॥ १३॥
tathāhamikṣvākuvaraṃ rāmaṃ patimanuvratā| sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrcchitāḥ| bhartsayanti sma paruṣairvākyai rāvaṇacoditāḥ|| 13||
अवलीनः स निर्वाक्यो हनुमान् शिंशपाद्रुमे। सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत् कपिः॥ १४॥
avalīnaḥ sa nirvākyo hanumān śiṃśapādrume| sītāṃ saṃtarjayantīstā rākṣasīraśṛṇot kapiḥ|| 14||
तामभिक्रम्य संरब्धा वेपमानां समन्ततः। भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान्॥ १५॥
tāmabhikramya saṃrabdhā vepamānāṃ samantataḥ| bhṛśaṃ saṃlilihurdīptān pralambān daśanacchadān|| 15||
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्। नेयमर्हति भर्तारं रावणं राक्षसाधिपम्॥ १६॥
ūcuśca paramakruddhāḥ pragṛhyāśu paraśvadhān| neyamarhati bhartāraṃ rāvaṇaṃ rākṣasādhipam|| 16||
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरांगना। सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत्॥ १७॥
sā bhartsyamānā bhīmābhī rākṣasībhirvarāṃganā| sā bāṣpamapamārjantī śiṃśapāṃ tāmupāgamat|| 17||
ततस्तां शिंशपां सीता राक्षसीभिः समावृता। अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता॥ १८॥
tatastāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā| abhigamya viśālākṣī tasthau śokapariplutā|| 18||
तां कृशां दीनवदनां मलिनाम्बरवासिनीम्। भर्त्सयाञ्चक्रिरे भीमा राक्षस्यस्ताः समन्ततः॥ १९॥
tāṃ kṛśāṃ dīnavadanāṃ malināmbaravāsinīm| bhartsayāñcakrire bhīmā rākṣasyastāḥ samantataḥ|| 19||
ततस्तु विनता नाम राक्षसी भीमदर्शना। अब्रवीत् कुपिताकारा कराला निर्णतोदरी॥ २०॥
tatastu vinatā nāma rākṣasī bhīmadarśanā| abravīt kupitākārā karālā nirṇatodarī|| 20||
सीते पर्याप्तमेतावद् भर्तुः स्नेहः प्रदर्शितः। सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते॥ २१॥
sīte paryāptametāvad bhartuḥ snehaḥ pradarśitaḥ| sarvatrātikṛtaṃ bhadre vyasanāyopakalpate|| 21||
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः। ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि॥ २२॥
parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ| mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili|| 22||
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्। विक्रान्तमापतन्तं च सुरेशमिव वासवम्॥ २३॥
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām| vikrāntamāpatantaṃ ca sureśamiva vāsavam|| 23||
दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम्। मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय॥ २४॥
dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam| mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇamāśraya|| 24||
दिव्यांगरागा वैदेहि दिव्याभरणभूषिता। अद्यप्रभृति लोकानां सर्वेषामीश्वरी भव॥ २५॥
divyāṃgarāgā vaidehi divyābharaṇabhūṣitā| adyaprabhṛti lokānāṃ sarveṣāmīśvarī bhava|| 25||
अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने। किं ते रामेण वैदेहि कृपणेन गतायुषा॥ २६॥
agneḥ svāhā yathā devī śacī vendrasya śobhane| kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā|| 26||
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि। अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्॥ २७॥
etaduktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi| asmin muhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam|| 27||
अन्या तु विकटा नाम लम्बमानपयोधरा। अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य तर्जती॥ २८॥
anyā tu vikaṭā nāma lambamānapayodharā| abravīt kupitā sītāṃ muṣṭimudyamya tarjatī|| 28||
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते। अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि॥ २९॥
bahūnyapratirūpāṇi vacanāni sudurmate| anukrośānmṛdutvācca soḍhāni tava maithili|| 29||
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्। आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्॥ ३०॥
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam| ānītāsi samudrasya pāramanyairdurāsadam|| 30||
रावणान्तःपुरे घोरे प्रविष्टा चासि मैथिलि। रावणस्य गृहे रुद्धा अस्माभिस्त्वभिरक्षिता॥ ३१॥
rāvaṇāntaḥpure ghore praviṣṭā cāsi maithili| rāvaṇasya gṛhe ruddhā asmābhistvabhirakṣitā|| 31||
न त्वां शक्तः परित्रातुमपि साक्षात् पुरंदरः। कुरुष्व हितवादिन्या वचनं मम मैथिलि॥ ३२॥
na tvāṃ śaktaḥ paritrātumapi sākṣāt puraṃdaraḥ| kuruṣva hitavādinyā vacanaṃ mama maithili|| 32||
अलमश्रुनिपातेन त्यज शोकमनर्थकम्। भज प्रीतिं प्रहर्षं च त्यजन्ती नित्यदैन्यताम्॥ ३३॥
alamaśrunipātena tyaja śokamanarthakam| bhaja prītiṃ praharṣaṃ ca tyajantī nityadainyatām|| 33||
सीते राक्षसराजेन परिक्रीड यथासुखम्। जानीमहे यथा भीरु स्त्रीणां यौवनमध्रुवम्॥ ३४॥
sīte rākṣasarājena parikrīḍa yathāsukham| jānīmahe yathā bhīru strīṇāṃ yauvanamadhruvam|| 34||
यावन्न ते व्यतिक्रामेत् तावत् सुखमवाप्नुहि। उद्यानानि च रम्याणि पर्वतोपवनानि च॥ ३५॥
yāvanna te vyatikrāmet tāvat sukhamavāpnuhi| udyānāni ca ramyāṇi parvatopavanāni ca|| 35||
सह राक्षसराजेन चर त्वं मदिरेक्षणे। स्त्रीसहस्राणि ते देवि वशे स्थास्यन्ति सुन्दरि॥ ३६॥
saha rākṣasarājena cara tvaṃ madirekṣaṇe| strīsahasrāṇi te devi vaśe sthāsyanti sundari|| 36||
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्। उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि॥ ३७॥
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām| utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili|| 37||
यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि। ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना॥ ३८॥
yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi| tataścaṇḍodarī nāma rākṣasī krūradarśanā|| 38||
भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्। इमां हरिणशावाक्षीं त्रासोत्कम्पपयोधराम्॥ ३९॥
bhrāmayantī mahacchūlamidaṃ vacanamabravīt| imāṃ hariṇaśāvākṣīṃ trāsotkampapayodharām|| 39||
रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानयम्। यकृत्प्लीहं महत् क्रोडं हृदयं च सबन्धनम्॥ ४०॥
rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahānayam| yakṛtplīhaṃ mahat kroḍaṃ hṛdayaṃ ca sabandhanam|| 40||
गात्राण्यपि तथा शीर्षं खादेयमिति मे मतिः। ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्॥ ४१॥
gātrāṇyapi tathā śīrṣaṃ khādeyamiti me matiḥ| tatastu praghasā nāma rākṣasī vākyamabravīt|| 41||
कण्ठमस्या नृशंसायाः पीडयामः किमास्यते। निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह॥ ४२॥
kaṇṭhamasyā nṛśaṃsāyāḥ pīḍayāmaḥ kimāsyate| nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha|| 42||
नात्र कश्चन संदेहः खादतेति स वक्ष्यति। ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्॥ ४३॥
nātra kaścana saṃdehaḥ khādateti sa vakṣyati| tatastvajāmukhī nāma rākṣasī vākyamabravīt|| 43||
विशस्येमां ततः सर्वान् समान् कुरुत पिण्डकान्। विभजाम ततः सर्वा विवादो मे न रोचते॥ ४४॥
viśasyemāṃ tataḥ sarvān samān kuruta piṇḍakān| vibhajāma tataḥ sarvā vivādo me na rocate|| 44||
पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु। ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्॥ ४५॥
peyamānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu| tataḥ śūrpaṇakhā nāma rākṣasī vākyamabravīt|| 45||
अजामुख्या यदुक्तं वै तदेव मम रोचते। सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी॥ ४६॥
ajāmukhyā yaduktaṃ vai tadeva mama rocate| surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī|| 46||
मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम्। एवं निर्भर्त्स्यमाना सा सीता सुरसुतोपमा। राक्षसीभिर्विरूपाभिर्धैर्यमुत्सृज्य रोदिति॥ ४७॥
mānuṣaṃ māṃsamāsvādya nṛtyāmo'tha nikumbhilām| evaṃ nirbhartsyamānā sā sītā surasutopamā| rākṣasībhirvirūpābhirdhairyamutsṛjya roditi|| 47||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्विंशः सर्गः ॥५-२४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe caturviṃśaḥ sargaḥ ||5-24||