This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 37

Hanuman tells Maa Sita about the grief of Rama, Maa Sita wishes to see him and Hanuman takes up a gigantic form and offers to carry her on her back, but Maa Sita declines.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥५-३७॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe saptatriṃśaḥ sargaḥ ||5-37||
सा सीता वचनं श्रुत्वा पूर्णचन्द्रनिभानना। हनूमन्तमुवाचेदं धर्मार्थसहितं वचः॥ १॥
sā sītā vacanaṃ śrutvā pūrṇacandranibhānanā| hanūmantamuvācedaṃ dharmārthasahitaṃ vacaḥ|| 1||
अमृतं विषसम्पृक्तं त्वया वानर भाषितम्। यच्च नान्यमना रामो यच्च शोकपरायणः॥ २॥
amṛtaṃ viṣasampṛktaṃ tvayā vānara bhāṣitam| yacca nānyamanā rāmo yacca śokaparāyaṇaḥ|| 2||
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे। रज्ज्वेव पुरुषं बद्‍ध्वा कृतान्तः परिकर्षति॥ ३॥
aiśvarye vā suvistīrṇe vyasane vā sudāruṇe| rajjveva puruṣaṃ bad‍dhvā kṛtāntaḥ parikarṣati|| 3||
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम। सौमित्रं मां च रामं च व्यसनैः पश्य मोहितान्॥ ४॥
vidhirnūnamasaṃhāryaḥ prāṇināṃ plavagottama| saumitraṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān|| 4||
शोकस्यास्य कथं पारं राघवोऽधिगमिष्यति। प्लवमानः परिक्रान्तो हतनौः सागरे यथा॥ ५॥
śokasyāsya kathaṃ pāraṃ rāghavo'dhigamiṣyati| plavamānaḥ parikrānto hatanauḥ sāgare yathā|| 5||
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम्। लङ्कामुन्मथितां कृत्वा कदा द्रक्ष्यति मां पतिः॥ ६॥
rākṣasānāṃ vadhaṃ kṛtvā sūdayitvā ca rāvaṇam| laṅkāmunmathitāṃ kṛtvā kadā drakṣyati māṃ patiḥ|| 6||
स वाच्यः संत्वरस्वेति यावदेव न पूर्यते। अयं संवत्सरः कालस्तावद्धि मम जीवितम्॥ ७॥
sa vācyaḥ saṃtvarasveti yāvadeva na pūryate| ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam|| 7||
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम। रावणेन नृशंसेन समयो यः कृतो मम॥ ८॥
vartate daśamo māso dvau tu śeṣau plavaṅgama| rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama|| 8||
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति। अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम्॥ ९॥
vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati| anunītaḥ prayatnena na ca tat kurute matim|| 9||
मम प्रतिप्रदानं हि रावणस्य न रोचते। रावणं मार्गते संख्ये मृत्युः कालवशंगतम्॥ १०॥
mama pratipradānaṃ hi rāvaṇasya na rocate| rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃgatam|| 10||
ज्येष्ठा कन्या कला नाम विभीषणसुता कपे। तया ममैतदाख्यातं मात्रा प्रहितया स्वयम्॥ ११॥
jyeṣṭhā kanyā kalā nāma vibhīṣaṇasutā kape| tayā mamaitadākhyātaṃ mātrā prahitayā svayam|| 11||
अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः। धृतिमाञ्छीलवान् वृद्धो रावणस्य सुसम्मतः॥ १२॥
avindhyo nāma medhāvī vidvān rākṣasapuṅgavaḥ| dhṛtimāñchīlavān vṛddho rāvaṇasya susammataḥ|| 12||
रामात् क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत्। न च तस्य स दुष्टात्मा शृणोति वचनं हितम्॥ १३॥
rāmāt kṣayamanuprāptaṃ rakṣasāṃ pratyacodayat| na ca tasya sa duṣṭātmā śṛṇoti vacanaṃ hitam|| 13||
आशंसेयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः। अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः॥ १४॥
āśaṃseyaṃ hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ| antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ|| 14||
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता। विक्रमश्च प्रभावश्च सन्ति वानर राघवे॥ १५॥
utsāhaḥ pauruṣaṃ sattvamānṛśaṃsyaṃ kṛtajñatā| vikramaśca prabhāvaśca santi vānara rāghave|| 15||
चतुर्दश सहस्राणि राक्षसानां जघान यः। जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्॥ १६॥
caturdaśa sahasrāṇi rākṣasānāṃ jaghāna yaḥ| janasthāne vinā bhrātrā śatruḥ kastasya nodvijet|| 16||
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः। अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा॥ १७॥
na sa śakyastulayituṃ vyasanaiḥ puruṣarṣabhaḥ| ahaṃ tasyānubhāvajñā śakrasyeva pulomajā|| 17||
शरजालांशुमान् शूरः कपे रामदिवाकरः। शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति॥ १८॥
śarajālāṃśumān śūraḥ kape rāmadivākaraḥ| śatrurakṣomayaṃ toyamupaśoṣaṃ nayiṣyati|| 18||
इति संजल्पमानां तां रामार्थे शोककर्शिताम्। अश्रुसम्पूर्णवदनामुवाच हनुमान् कपिः॥ १९॥
iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām| aśrusampūrṇavadanāmuvāca hanumān kapiḥ|| 19||
श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम्॥ २०॥
śrutvaiva ca vaco mahyaṃ kṣiprameṣyati rāghavaḥ| camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām|| 20||
अथवा मोचयिष्यामि त्वामद्यैव सराक्षसात्। अस्माद् दुःखादुपारोह मम पृष्ठमनिन्दिते॥ २१॥
athavā mocayiṣyāmi tvāmadyaiva sarākṣasāt| asmād duḥkhādupāroha mama pṛṣṭhamanindite|| 21||
त्वां तु पृष्ठगतां कृत्वा संतरिष्यामि सागरम्। शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्॥ २२॥
tvāṃ tu pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram| śaktirasti hi me voḍhuṃ laṅkāmapi sarāvaṇām|| 22||
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि। प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः॥ २३॥
ahaṃ prasravaṇasthāya rāghavāyādya maithili| prāpayiṣyāmi śakrāya havyaṃ hutamivānalaḥ|| 23||
द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्। व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा॥ २४॥
drakṣyasyadyaiva vaidehi rāghavaṃ sahalakṣmaṇam| vyavasāyasamāyuktaṃ viṣṇuṃ daityavadhe yathā|| 24||
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्। पुरंदरमिवासीनं नगराजस्य मूर्धनि॥ २५॥
tvaddarśanakṛtotsāhamāśramasthaṃ mahābalam| puraṃdaramivāsīnaṃ nagarājasya mūrdhani|| 25||
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने। योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी॥ २६॥
pṛṣṭhamāroha me devi mā vikāṅkṣasva śobhane| yogamanviccha rāmeṇa śaśāṅkeneva rohiṇī|| 26||
कथयन्तीव शशिना संगमिष्यसि रोहिणी। मत्पृष्ठमधिरोह त्वं तराकाशं महार्णवम्॥ २७॥
kathayantīva śaśinā saṃgamiṣyasi rohiṇī| matpṛṣṭhamadhiroha tvaṃ tarākāśaṃ mahārṇavam|| 27||
नहि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने। अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः॥ २८॥
nahi me samprayātasya tvāmito nayato'ṅgane| anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ|| 28||
यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्। यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम्॥ २९॥
yathaivāhamiha prāptastathaivāhamasaṃśayam| yāsyāmi paśya vaidehi tvāmudyamya vihāyasam|| 29||
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्। हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत्॥ ३०॥
maithilī tu hariśreṣṭhācchrutvā vacanamadbhutam| harṣavismitasarvāṅgī hanūmantamathābravīt|| 30||
हनूमन् दूरमध्वानं कथं मां नेतुमिच्छसि। तदेव खलु ते मन्ये कपित्वं हरियूथप॥ ३१॥
hanūman dūramadhvānaṃ kathaṃ māṃ netumicchasi| tadeva khalu te manye kapitvaṃ hariyūthapa|| 31||
कथं चाल्पशरीरस्त्वं मामितो नेतुमिच्छसि। सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ॥ ३२॥
kathaṃ cālpaśarīrastvaṃ māmito netumicchasi| sakāśaṃ mānavendrasya bharturme plavagarṣabha|| 32||
सीतायास्तु वचः श्रुत्वा हनूमान् मारुतात्मजः। चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम्॥ ३३॥
sītāyāstu vacaḥ śrutvā hanūmān mārutātmajaḥ| cintayāmāsa lakṣmīvān navaṃ paribhavaṃ kṛtam|| 33||
न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा। तस्मात् पश्यतु वैदेही यद् रूपं मम कामतः॥ ३४॥
na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā| tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ|| 34||
इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः। दर्शयामास सीतायाः स्वरूपमरिमर्दनः॥ ३५॥
iti saṃcintya hanumāṃstadā plavagasattamaḥ| darśayāmāsa sītāyāḥ svarūpamarimardanaḥ|| 35||
स तस्मात् पादपाद् धीमानाप्लुत्य प्लवगर्षभः। ततो वर्धितुमारेभे सीताप्रत्ययकारणात्॥ ३६॥
sa tasmāt pādapād dhīmānāplutya plavagarṣabhaḥ| tato vardhitumārebhe sītāpratyayakāraṇāt|| 36||
मेरुमन्दरसंकाशो बभौ दीप्तानलप्रभः। अग्रतो व्यवतस्थे च सीताया वानरर्षभः॥ ३७॥
merumandarasaṃkāśo babhau dīptānalaprabhaḥ| agrato vyavatasthe ca sītāyā vānararṣabhaḥ|| 37||
हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः। वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्॥ ३८॥
hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ| vajradaṃṣṭranakho bhīmo vaidehīmidamabravīt|| 38||
सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्। लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे॥ ३९॥
saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām| laṅkāmimāṃ sanāthāṃ vā nayituṃ śaktirasti me|| 39||
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया। विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्॥ ४०॥
tadavasthāpyatāṃ buddhiralaṃ devi vikāṅkṣayā| viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam|| 40||
तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा। पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्॥ ४१॥
taṃ dṛṣṭvācalasaṃkāśamuvāca janakātmajā| padmapatraviśālākṣī mārutasyaurasaṃ sutam|| 41||
तव सत्त्वं बलं चैव विजानामि महाकपे। वायोरिव गतिश्चापि तेजश्चाग्नेरिवाद्भुतम्॥ ४२॥
tava sattvaṃ balaṃ caiva vijānāmi mahākape| vāyoriva gatiścāpi tejaścāgnerivādbhutam|| 42||
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति। उदधेरप्रमेयस्य पारं वानरयूथप॥ ४३॥
prākṛto'nyaḥ kathaṃ cemāṃ bhūmimāgantumarhati| udadheraprameyasya pāraṃ vānarayūthapa|| 43||
जानामि गमने शक्तिं नयने चापि ते मम। अवश्यं सम्प्रधार्याशु कार्यसिद्धिरिवात्मनः॥ ४४॥
jānāmi gamane śaktiṃ nayane cāpi te mama| avaśyaṃ sampradhāryāśu kāryasiddhirivātmanaḥ|| 44||
अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह। वायुवेगसवेगस्य वेगो मां मोहयेत् तव॥ ४५॥
ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha| vāyuvegasavegasya vego māṃ mohayet tava|| 45||
अहमाकाशमासक्ता उपर्युपरि सागरम्। प्रपतेयं हि ते पृष्ठाद् भूयो वेगेन गच्छतः॥ ४६॥
ahamākāśamāsaktā uparyupari sāgaram| prapateyaṃ hi te pṛṣṭhād bhūyo vegena gacchataḥ|| 46||
पतिता सागरे चाहं तिमिनक्रझषाकुले। भवेयमाशु विवशा यादसामन्नमुत्तमम्॥ ४७॥
patitā sāgare cāhaṃ timinakrajhaṣākule| bhaveyamāśu vivaśā yādasāmannamuttamam|| 47||
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन। कलत्रवति संदेहस्त्वयि स्यादप्यसंशयम्॥ ४८॥
na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana| kalatravati saṃdehastvayi syādapyasaṃśayam|| 48||
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः। अनुगच्छेयुरादिष्टा रावणेन दुरात्मना॥ ४९॥
hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ| anugaccheyurādiṣṭā rāvaṇena durātmanā|| 49||
तैस्त्वं परिवृतः शूरैः शूलमुद‍्गरपाणिभिः। भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्॥ ५०॥
taistvaṃ parivṛtaḥ śūraiḥ śūlamuda‍्garapāṇibhiḥ| bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān|| 50||
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः। कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्॥ ५१॥
sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ| kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum|| 51||
युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः। प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम॥ ५२॥
yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ| prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama|| 52||
अथ रक्षांसि भीमानि महान्ति बलवन्ति च। कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम॥ ५३॥
atha rakṣāṃsi bhīmāni mahānti balavanti ca| kathaṃcit sāmparāye tvāṃ jayeyuḥ kapisattama|| 53||
अथवा युध्यमानस्य पतेयं विमुखस्य ते। पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः॥ ५४॥
athavā yudhyamānasya pateyaṃ vimukhasya te| patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ|| 54||
मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा। अनवस्थौ हि दृश्येते युद्धे जयपराजयौ॥ ५५॥
māṃ vā hareyustvaddhastād viśaseyurathāpi vā| anavasthau hi dṛśyete yuddhe jayaparājayau|| 55||
अहं वापि विपद्येयं रक्षोभिरभितर्जिता। त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु॥ ५६॥
ahaṃ vāpi vipadyeyaṃ rakṣobhirabhitarjitā| tvatprayatno hariśreṣṭha bhavenniṣphala eva tu|| 56||
कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान्। राघवस्य यशो हीयेत् त्वया शस्तैस्तु राक्षसैः॥ ५७॥
kāmaṃ tvamapi paryāpto nihantuṃ sarvarākṣasān| rāghavasya yaśo hīyet tvayā śastaistu rākṣasaiḥ|| 57||
अथवाऽऽदाय रक्षांसि न्यसेयुः संवृते हि माम्। यत्र ते नाभिजानीयुर्हरयो नापि राघवः॥ ५८॥
athavā''dāya rakṣāṃsi nyaseyuḥ saṃvṛte hi mām| yatra te nābhijānīyurharayo nāpi rāghavaḥ|| 58||
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः। त्वया हि सह रामस्य महानागमने गुणः॥ ५९॥
ārambhastu madartho'yaṃ tatastava nirarthakaḥ| tvayā hi saha rāmasya mahānāgamane guṇaḥ|| 59||
मयि जीवितमायत्तं राघवस्यामितौजसः। भ्रातॄणां च महाबाहो तव राजकुलस्य च॥ ६०॥
mayi jīvitamāyattaṃ rāghavasyāmitaujasaḥ| bhrātṝṇāṃ ca mahābāho tava rājakulasya ca|| 60||
तौ निराशौ मदर्थं च शोकसंतापकर्शितौ। सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम्॥ ६१॥
tau nirāśau madarthaṃ ca śokasaṃtāpakarśitau| saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṃgraham|| 61||
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर। नाहं स्प्रष्टुं स्वतो गात्रमिच्छेयं वानरोत्तम॥ ६२॥
bharturbhaktiṃ puraskṛtya rāmādanyasya vānara| nāhaṃ spraṣṭuṃ svato gātramiccheyaṃ vānarottama|| 62||
यदहं गात्रसंस्पर्शं रावणस्य गता बलात्। अनीशा किं करिष्यामि विनाथा विवशा सती॥ ६३॥
yadahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt| anīśā kiṃ kariṣyāmi vināthā vivaśā satī|| 63||
यदि रामो दशग्रीवमिह हत्वा सराक्षसम्। मामितो गृह्य गच्छेत तत् तस्य सदृशं भवेत्॥ ६४॥
yadi rāmo daśagrīvamiha hatvā sarākṣasam| māmito gṛhya gaccheta tat tasya sadṛśaṃ bhavet|| 64||
श्रुताश्च दृष्टा हि मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः। न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे॥ ६५॥
śrutāśca dṛṣṭā hi mayā parākramā mahātmanastasya raṇāvamardinaḥ| na devagandharvabhujaṅgarākṣasā bhavanti rāmeṇa samā hi saṃyuge|| 65||
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम्। सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम्॥ ६६॥
samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam| salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptamivānileritam|| 66||
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्। सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम्॥ ६७॥
salakṣmaṇaṃ rāghavamājimardanaṃ diśāgajaṃ mattamiva vyavasthitam| saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam|| 67||
स मे कपिश्रेष्ठ सलक्ष्मणं प्रियं सयूथपं क्षिप्रमिहोपपादय। चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरवीर हर्षिताम्॥ ६८॥
sa me kapiśreṣṭha salakṣmaṇaṃ priyaṃ sayūthapaṃ kṣipramihopapādaya| cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaravīra harṣitām|| 68||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥ ५.३७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe saptatriṃśaḥ sargaḥ || 5.37||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In