एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ।। ७.१११.१ ।।
etāvadetadākhyānaṃ sottaraṃ brahmapūjitam | rāmāyaṇamiti khyātaṃ mukhyaṃ vālmīkīnā kṛtam || 7.111.1 ||
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् । येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ।। ७.१११.२ ।।
tataḥ pratiṣṭhito viṣṇuḥ svargaloke yathā puram | yena vyāptamidaṃ sarvaṃ trailokyaṃ sacarācaram || 7.111.2 ||
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ।। ७.१११.३ ।।
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ | nityaṃ śṛṇvanti santuṣṭāḥ divyaṃ rāmāyaṇaṃ divi || 7.111.3 ||
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् । रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।। ७.१११.४ ।।
idamākhyānamāyuṣyaṃ saubhāgyaṃ pāpanāśanam | rāmāyaṇaṃ vedasamaṃ śrāddheṣu śrāvayedbudhaḥ || 7.111.4 ||
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.५ ।।
aputro labhate putramadhano labhate dhanam | sarvapāpaiḥ pramucyeta padamapyasya yaḥ paṭhet || 7.111.5 ||
पापान्यपि च यः कुर्यादहन्यहनि मानवः । पठत्येकमपि श्लोकं पापात्स परिमुच्यते ।। ७.१११.६ ।।
pāpānyapi ca yaḥ kuryādahanyahani mānavaḥ | paṭhatyekamapi ślokaṃ pāpātsa parimucyate || 7.111.6 ||
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् । वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।। ७.१११.७ ।।
vācakāya ca dātavyaṃ vastraṃ dhenuṃ hiraṇyakam | vācake parituṣṭe tu tuṣṭāḥ syuḥ sarvadevatāḥ || 7.111.7 ||
एतदाख्यानमायुष्यं पठन्रामायणं नरः । सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ।। ७.१११.८ ।।
etadākhyānamāyuṣyaṃ paṭhanrāmāyaṇaṃ naraḥ | saputrapautro loke 'sminpretya ceha mahīyate || 7.111.8 ||
अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् । ऋषभं प्राप्य राजानं निवासमुपयास्यति ।। ७.१११.९ ।।
ayodhyā 'pi purī ramyā śūnyā varṣagaṇānbahūn | ṛṣabhaṃ prāpya rājānaṃ nivāsamupayāsyati || 7.111.9 ||
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् । कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ।। ७.१११.१० ।।
etadākhyānamāyuṣyaṃ sabhaviṣyaṃ sahottaram | kṛtavānpracetasaḥ putrastadbrahmāpyanvamanyata || 7.111.10 ||
अश्वमेधसहस्रस्य वाजपेयायुतस्य च । लभते श्रावणादेव सर्गस्यैकस्य मानवः ।। ७.१११.११ ।।
aśvamedhasahasrasya vājapeyāyutasya ca | labhate śrāvaṇādeva sargasyaikasya mānavaḥ || 7.111.11 ||
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि । गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ।। ७.१११.१२ ।।
prayāgādīni tīrthāni gaṅgādyāḥ saritastathā | naimiśādīnyaraṇyāni kurukṣetrādikānyapi | gatāni tena loke 'sminyena rāmāyaṇaṃ śrutam || 7.111.12 ||
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति । यश्च रामायणं लोके शृणोति सदृशावुभौ ।। ७.१११.१३ ।।
hemabhāraṃ kurukṣetre graste bhānau prayacchati | yaśca rāmāyaṇaṃ loke śṛṇoti sadṛśāvubhau || 7.111.13 ||
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् । सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ।। ७.१११.१४ ।।
samyakchraddhāsamāyuktaḥ śṛṇute rāghavīṃ kathām | sarvapāpātpramucyeta viṣṇulokaṃ sa gacchati || 7.111.14 ||
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् । यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ।। ७.१११.१५ ।।
ādikāvyamidaṃ tvārṣaṃ purā vālmīkinā kṛtam | yaḥ śṛṇoti sadā bhaktyā sa gacchedvaiṣṇavīṃ tanum || 7.111.15 ||
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा । सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।। ७.१११.१६ ।।
putradārāśca vardhante sampadaḥ santatistathā | satyametadviditvā tu śrotavyaṃ niyatātmabhiḥ || 7.111.16 ||
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ।। ७.१११.१७ ।।
gāyatryāśca svarūpaṃ tadrāmāyaṇamanuttamam || 7.111.17 ||
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.१८ ।।
aputro labhate putramadhano labhate dhanam | sarvapāpaiḥ pramucyeta padamapyasya yaḥ paṭhet || 7.111.18 ||
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह । भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ।। ७.१११.१९ ।।
yaḥ paṭhecchṛṇuyānnityaṃ caritaṃ rāghavasya ha | bhaktyā niṣkalmaṣo bhūtvā dīrghamāyuravāpnuyāt || 7.111.19 ||
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति । श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। ७.१११.२० ।।
cintayedrāghavaṃ nityaṃ śreyaḥ prāptuṃ ya icchati | śrāvayedidamākhyānaṃ brāhmaṇebhyo dine dine || 7.111.20 ||
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् । सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ।। ७.१११.२१ ।।
yastvidaṃ raghunāthasya caritaṃ sakalaṃ paṭhet | so 'sukṣaye viṣṇulokaṃ gacchatyeva na saṃśayaḥ || 7.111.21 ||
पिता पितामहस्तस्य तथैव प्रपितामहः । तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ।। ७.१११.२२ ।।
pitā pitāmahastasya tathaiva prapitāmahaḥ | tatpitā tatpitā caiva viṣṇuṃ yānti na saṃśayaḥ || 7.111.22 ||
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु । तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ।। ७.१११.२३ ।।
caturvargapradaṃ nityaṃ caritaṃ rāghavasya tu | tasmādyatnavatā nityaṃ śrotavyaṃ paramaṃ sadā || 7.111.23 ||
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। ७.१११.२४ ।।
śṛṇvanrāmāyaṇaṃ bhaktyā yaḥ pādaṃ padameva vā | sa yāti brahmaṇaḥ sthānaṃ brahmaṇā pūjyate sadā || 7.111.24 ||
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। ७.१११.२५ ।।
evametatpurāvṛttamākhyānaṃ bhadramastu vaḥ | pravyāharata visrabdhaṃ balaṃ viṣṇoḥ pravardhatām || 7.111.25 ||
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदुत्तरकाण्डे एकादशोत्तरशततमः सर्गः ।। १११ ।।
ityārṣe śrīmadrāmāyaṇe śrīmadvālmīkīye ādikāvye caturviṃśatsahasrikāyāṃ saṃhitāyāṃ śrīmaduttarakāṇḍe ekādaśottaraśatatamaḥ sargaḥ || 111 ||
।। इत्युत्तरकाण्डः समाप्तः ।।
|| ityuttarakāṇḍaḥ samāptaḥ ||
।। इत्यार्षे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमद्रामायणं सम्पूर्णम् ।।
|| ityārṣe śrīmadvālmīkīye ādikāvye śrīmadrāmāyaṇaṃ sampūrṇam ||
।। श्रीसीतारामचन्द्रार्पणमस्तु ।।
|| śrīsītārāmacandrārpaṇamastu ||