This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 26

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ।। ७.२६.१ ।।
sa tu tatra daśagrīvaḥ saha sainyena vīryavān | astaṃ prāpte dinakare nivāsaṃ samarocayat || 7.26.1 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   1

उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि । प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ।। ७.२६.२ ।।
udite vimale candre tulyaparvatavarcasi | prasuptaṃ sumahatsainyaṃ nānāpraharaṇāyudham || 7.26.2 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   2

रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि । स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ।। ७.२६.३ ।।
rāvaṇastu mahāvīryo niṣaṇṇaḥ śailamūrdhani | sa dadarśa guṇāṃstatra candrapādapaśobhitān || 7.26.3 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   3

कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा । पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ।। ७.२६.४ ।।
karṇikāravanairdīptaiḥ kadambagahanaistathā | padminībhiśca phullābhirmandākinyā jalairapi || 7.26.4 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   4

चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा । चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः । तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ।। ७.२६.५ ।।
campakāśokapunnāgamandāratarubhistathā | cūtapāṭalalodhraiśca priyaṅgvarjunaketakaiḥ | tagarairnārikailaiśca priyālapanasaistathā || 7.26.5 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   5

आरग्वधैस्तमालैश्च प्रियालवकुलैरपि । एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे । किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।। ७.२६.६ ।।
āragvadhaistamālaiśca priyālavakulairapi | etairanyaiśca tarubhirudbhāsitavanāntare | kinnarā madanenārtā raktā madhurakaṇṭhinaḥ || 7.26.6 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   6

समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ।। ७.२६.७ ।।
samaṃ samprajaguryatra manastuṣṭivivardhanam || 7.26.7 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   7

भिरुद्भासितवनान्तरे । विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः । योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ।। ७.२६.८ ।।
bhirudbhāsitavanāntare | vidyādharā madakṣībā madaraktāntalocanāḥ | yoṣidbhiḥ saha saṅkrāntāścikrīḍurjahṛṣuśca vai || 7.26.8 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   8

घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः । अप्सरोगणसङ्घानां गायतां धनदालये ।। ७.२६.९ ।।
ghaṇṭānāmiva sannādaḥ śuśruve madhurasvaraḥ | apsarogaṇasaṅghānāṃ gāyatāṃ dhanadālaye || 7.26.9 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   9

पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः । शैलं तं वासयन्तीव मधुमाधवगन्धिनः ।। ७.२६.१० ।।
puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ | śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ || 7.26.10 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   10

मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् । प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ।। ७.२६.११ ।।
madhupuṣparajaḥpṛktaṃ gandhamādāya puṣkalam | pravavau vardhayankāmaṃ rāvaṇasya sukho 'nilaḥ || 7.26.11 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   11

गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् । प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ।। ७.२६.१२ ।।
geyātpuṣpasamṛddhyā ca śaityādvāyorgirerguṇāt | pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca || 7.26.12 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   12

रावणस्तु महावीर्यः कामस्य वशमागतः । विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ।। ७.२६.१३ ।।
rāvaṇastu mahāvīryaḥ kāmasya vaśamāgataḥ | viniḥśvasya viniḥśvasya śaśinaṃ samavaikṣata || 7.26.13 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   13

एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता । सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ।। ७.२६.१४ ।।
etasminnantare tatra divyābharaṇabhūṣitā | sarvāpsarovarā rambhā divyapuṣpavibhūṣitā || 7.26.14 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   14

दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा । दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ।। ७.२६.१५ ।।
divyacandanaliptāṅgī mandārakṛtamūrdhajā | divyotsavakṛtārambhā pūrṇacandranibhānanā || 7.26.15 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   15

चक्षुर्मनोहरं पीनं मेखलादामभूषितम् । समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ।। ७.२६.१६ ।।
cakṣurmanoharaṃ pīnaṃ mekhalādāmabhūṣitam | samudvahantī jaghanaṃ ratiprābhṛtamuttamam || 7.26.16 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   16

कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।। ७.२६.१७ ।।
kṛtairviśeṣakairārdraiḥ ṣaḍartukusumodbhavaiḥ || 7.26.17 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   17

बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् । नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ।। ७.२६.१८ ।।
babhāvanyatameva śrīkāntidyutimatihriyām | nīlaṃ satoyameghābhaṃ vastraṃ samavakuṇṭhitā || 7.26.18 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   18

यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे । ऊरू करिकराकारौ करौ पल्लवकोमलौ । सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ।। ७.२६.१९ ।।
yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe | ūrū karikarākārau karau pallavakomalau | sainyamadhyena gacchantī rāvaṇenopavīkṣitā || 7.26.19 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   19

तां समुत्थाय गच्छन्तीं कामबाणवशं गतः । करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ।। ७.२६.२० ।।
tāṃ samutthāya gacchantīṃ kāmabāṇavaśaṃ gataḥ | kare gṛhītvā lajjantīṃ smayamāno 'bhyabhāṣata || 7.26.20 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   20

क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् । कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ।। ७.२६.२१ ।।
kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam | kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate || 7.26.21 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   21

त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः । सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ।। ७.२६.२२ ।।
tvadānanarasasyādya padmotpalasugandhinaḥ | sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati || 7.26.22 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   22

स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ । कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ।। ७.२६.२३ ।।
svarṇakumbhanibhau pīnau śubhau bhīru nirantarau | kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau || 7.26.23 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   23

सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु । अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ।। ७.२६.२४ ।।
suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu | adhyārohati kaste 'dya jaghanaṃ svargarūpiṇam || 7.26.24 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   24

मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ । मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ।। ७.२६.२५ ।।
madviśiṣṭaḥ pumānko 'dya śakro viṣṇurathāśvinau | māmatītya hi yaṃ ca tvaṃ yāsi bhīru na śobhanam || 7.26.25 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   25

विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।। ७.२६.२६ ।।
viśrama tvaṃ pṛthuśroṇi śilātalamidaṃ śubham || 7.26.26 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   26

त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ।। ७.२६.२७ ।।
trailokye yaḥ prabhuścaiva madanyo naiva vidyate || 7.26.27 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   27

तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः । भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ।। ७.२६.२८ ।।
tadevaṃ prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ | bharturbhartā vidhātā ca trailokyasya bhajasva mām || 7.26.28 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   28

एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः । प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ।। ७.२६.२९ ।।
evamuktā 'bravīdrambhā vepamānā kṛtāñjaliḥ | prasīda nārhase vaktumīdṛśaṃ tvaṃ hi me guruḥ || 7.26.29 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   29

अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि । तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ।। ७.२६.३० ।।
anyebhyo hi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi | taddharmataḥ snuṣā te 'haṃ tattvameva bravīmi te || 7.26.30 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   30

अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् । रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ।। ७.२६.३१ ।।
athābravīddaśagrīvaścaraṇādhomukhīṃ sthitām | romaharṣamanuprāptāṃ dṛṣṭamātreṇa tāṃ tadā || 7.26.31 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   31

सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः । बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। ७.२६.३२ ।।
sutasya yadi me bhāryā tatastvaṃ hi snuṣā bhaveḥ | bāḍhamityeva sā rambhā prāha rāvaṇamuttaram || 7.26.32 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   32

धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव । पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते । विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ।। ७.२६.३३ ।।
dharmataste sutasyāhaṃ bhāryā rākṣasapuṅgava | putraḥ priyataraḥ prāṇairbhrāturvaiśravaṇasya te | vikhyātastriṣu lokeṣu nalakūbara ityayam || 7.26.33 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   33

धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् । क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ।। ७.२६.३४ ।।
dharmato yo bhavedvipraḥ kṣatriyo vīryato bhavet | krodhādyaśca bhavedagniḥ kṣāntyā ca vasudhāsamaḥ || 7.26.34 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   34

तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै । तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ।। ७.२६.३५ ।।
tasyāsmi kṛtasaṅketā lokapālasutasya vai | tamuddiśya tu me sarvaṃ vibhūṣaṇamidaṃ kṛtam || 7.26.35 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   35

तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।। ७.२६.३६ ।।
tathā tasya hi nānyasya bhāvo māṃ prati tiṣṭhati || 7.26.36 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   36

तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।। ७.२६.३७ ।।
tena satyena māṃ rājanmoktumarhasyarindama || 7.26.37 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   37

स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः । तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ।। ७.२६.३८ ।।
sa hi tiṣṭhati dharmātmā māṃ pratīkṣya samutsukaḥ | tatra vighnaṃ sutasyeha kartuṃ nārhasi muñca mām || 7.26.38 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   38

सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव । माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ।। ७.२६.३९ ।।
sadbhirācaritaṃ mārgaṃ gaccha rākṣasupuṅgava | mānanīyo mama tvaṃ hi pālanīyā tathā 'smi te || 7.26.39 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   39

एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् । स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । देवलोकस्थितिरियं सुराणां शाश्वती मता ।। ७.२६.४० ।।
evamukto daśagrīvaḥ pratyuvāca vinītavat | snuṣā 'smi yadavocastvamekapatnīṣvayaṃ kramaḥ | devalokasthitiriyaṃ surāṇāṃ śāśvatī matā || 7.26.40 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   40

पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ।। ७.२६.४१ ।।
patirapsarasāṃ nāsti na caikastrīparigrahaḥ || 7.26.41 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   41

अस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले । कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ।। ७.२६.४२ ।।
asmi yadavocastvamekapatnīṣvayaṃ kramaḥ | evamuktvā sa tāṃ rakṣo niveśya ca śilātale | kāmabhogābhisaṃsakto maithunāyopacakrame || 7.26.42 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   42

सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा । गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ।। ७.२६.४३ ।।
sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā | gajendrākrīḍamathitā nadīvākulatāṃ gatā || 7.26.43 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   43

लुलिताकुलकेशान्ता करवेपितपल्लवा । पवनेनावधूतेव लता कुसुमशालिनी ।। ७.२६.४४ ।।
lulitākulakeśāntā karavepitapallavā | pavanenāvadhūteva latā kusumaśālinī || 7.26.44 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   44

सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः । नलकूबरमासाद्य पादयोर्निपपात ह ।। ७.२६.४५ ।।
sā vepamānā lajjantī bhītā karakṛtāñjaliḥ | nalakūbaramāsādya pādayornipapāta ha || 7.26.45 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   45

तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः । अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ।। ७.२६.४६ ।।
tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ | abravītkimidaṃ bhadre pādayoḥ patitā 'si me || 7.26.46 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   46

सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ।। ७.२६.४७ ।।
sā vai niḥśvasamānā tu vepamānā kṛtāñjaliḥ | tasmai sarvaṃ yathātattvamākhyātumupacakrame || 7.26.47 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   47

एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् । तेन सैन्यसहायेन निशेयं परिणामिता ।। ७.२६.४८ ।।
eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam | tena sainyasahāyena niśeyaṃ pariṇāmitā || 7.26.48 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   48

आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम । गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ।। ७.२६.४९ ।।
āyantī tena dṛṣṭā 'smi tvatsakāśamarindama | gṛhītā tena pṛṣṭā 'smi kasya tvamiti rakṣasā || 7.26.49 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   49

मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् । काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ।। ७.२६.५० ।।
mayā tu sarvaṃ yatsatyaṃ tasmai sarvaṃ niveditam | kāmamohābhibhūtātmā nāśrauṣīttadvaco mama || 7.26.50 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   50

याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो । तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ।। ७.२६.५१ ।।
yācyamāno mayā deva snuṣā te 'hamiti prabho | tatsarvaṃ pṛṣṭhataḥ kṛtvā balāttenāsmi dharṣitā || 7.26.51 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   51

एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत । न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ।। ७.२६.५२ ।।
evaṃ tvamaparādhaṃ me kṣantumarhasi suvrata | na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca || 7.26.52 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   52

एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः । धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ।। ७.२६.५३ ।।
etachutvā tu saṅkruddhastadā vaiśravaṇātmajaḥ | dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha || 7.26.53 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   53

तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः । मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ।। ७.२६.५४ ।।
tasya tatkarma vijñāya tadā vaiśravaṇātmajaḥ | muhūrtātkrodhatāmrākṣastoyaṃ jagrāha pāṇinā || 7.26.54 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   54

गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि । उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ।। ७.२६.५५ ।।
gṛhītvā salilaṃ sarvamupaspṛśya yathāvidhi | utsasarja yathā śāpaṃ rākṣasendrāya dāruṇam || 7.26.55 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   55

अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता । तस्मात्स युवतीमन्यां नाकामामुपयास्यति ।। ७.२६.५६ ।।
akāmā tena yasmāttvaṃ balādbhadre pradharṣitā | tasmātsa yuvatīmanyāṃ nākāmāmupayāsyati || 7.26.56 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   56

यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा ।। ७.२६.५७ ।।
yadā hyakāmāṃ kāmārto dharṣayiṣyati yoṣitam | mūrdhā tu saptadhā tasya śakalībhavitā tadā || 7.26.57 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   57

तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ।। ७.२६.५८ ।।
tasminnudāhṛte śāpe jvalitāgnisamaprabhe | devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā | pitāmahamukhāścaiva sarve devāḥ praharṣitāḥ || 7.26.58 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   58

ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः । ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ।। ७.२६.५९ ।।
jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ | ṛṣayaḥ pitaraścaiva prītimāpuranuttamām || 7.26.59 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   59

श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् । नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ।। ७.२६.६० ।।
śrutvā tu sa daśagrīvastaṃ śāpaṃ romaharṣaṇam | nārīṣu maithune bhāvaṃ nākāmāsvabhyarocayat || 7.26.60 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   60

तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः । नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ।। ७.२६.६१ ।।
tena nītāḥ striyaḥ prītimāpuḥ sarvāḥ pativratāḥ | nalakūbaranirmuktaṃ śāpaṃ śrutvā manaḥpriyam || 7.26.61 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   61

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षड्वविंशः सर्गः ।। २६ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaḍvaviṃśaḥ sargaḥ || 26 ||

Kanda : Uttara Kanda

Sarga :   26

Shloka :   62

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In