This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 53

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् । सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ।। ७.५३.१ ।।
lakṣmaṇasya tu tadvākyaṃ niśamya paramādbhutam | suprītaścābhavadrāmo vākyametaduvāca ha || 7.53.1 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   1

दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः । यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ।। ७.५३.२ ।।
durlabhastvīdṛśo bandhurasminkāle viśeṣataḥ | yādṛśastvaṃ mahābuddhermama saumya mano 'nugaḥ || 7.53.2 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   2

यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण । तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ।। ७.५३.३ ।।
yacca me hṛdaye kiñcidvartate śubhalakṣaṇa | tanniśāmaya ca śrutvā kuruṣva vacanaṃ mama || 7.53.3 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   3

चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै । अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ।। ७.५३.४ ।।
catvāro divasāḥ saumya kāryaṃ paurajanasya vai | akurvāṇasya saumitre tanme marmāṇi kṛntati || 7.53.4 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   4

आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा । कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ।। ७.५३.५ ।।
āhūyantāṃ prakṛtayaḥ purodhā mantriṇastathā | kāryārthinaśca puruṣāḥ striyaśca puruṣarṣabha || 7.53.5 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   5

पौरकार्याणि यो राजा न करोति दिने दिने । संवृते नरके घोरे पतितो नात्र संशयः ।। ७.५३.६ ।।
paurakāryāṇi yo rājā na karoti dine dine | saṃvṛte narake ghore patito nātra saṃśayaḥ || 7.53.6 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   6

श्रूयते हि पुरा राजा नृगो नाम महायशाः । बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ।। ७.५३.७ ।।
śrūyate hi purā rājā nṛgo nāma mahāyaśāḥ | babhūva pṛthivīpālo brahmaṇyaḥ satyavāk śuciḥ || 7.53.7 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   7

स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः । नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ।। ७.५३.८ ।।
sa kadācidgavāṃ koṭīḥ savatsāḥ svarṇabhūṣitāḥ | nṛdevo bhūmidevebhyaḥ puṣkareṣu dadau nṛpaḥ || 7.53.8 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   8

ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ । ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ।। ७.५३.९ ।।
tataḥ saṅgādgatā dhenuḥ savatsā sparśitā 'nagha | brāhmaṇasyāhitāgneśca daridrasyoñchavartinaḥ || 7.53.9 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   9

स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च । नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ।। ७.५३.१० ।।
sa naṣṭāṃ gāṃ kṣudhārto vai anviṣaṃstatra tatra ca | nāpaśyatsarvarājyeṣu saṃvatsaragaṇānbahūn || 7.53.10 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   10

ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् । ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ।। ७.५३.११ ।।
tataḥ kanakhalaṃ gatvā jīrṇavatsāṃ nirāmayām | dadarśa gāṃ svakāṃ dhenuṃ brāhmaṇasya niveśane || 7.53.11 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   11

अथ तां नामधेयेन स्वकेनोवाच स द्विजः । आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ।। ७.५३.१२ ।।
atha tāṃ nāmadheyena svakenovāca sa dvijaḥ | āgaccha śabaletyevaṃ sā tu śuśrāva gauḥ svaram || 7.53.12 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   12

तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै । अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ।। ७.५३.१३ ।।
tasya taṃ svaramājñāya kṣudhārtasya dvijasya vai | anvagātpṛṣṭhataḥ sā gaurgacchantaṃ pāvakopamam || 7.53.13 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   13

यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् । गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ।। ७.५३.१४ ।।
yo 'pi pālayate vipraḥ so 'pi gāmanvagāddrutam | gatvā tamṛṣimācaṣṭa mama gauriti satvaram || 7.53.14 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   14

स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह । तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ।। ७.५३.१५ ।।
sparśitā rājasiṃhena mama dattā nṛgeṇa ha | tayorbrāhmaṇayorvādo mahānāsīdvipaścitoḥ || 7.53.15 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   15

विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ।। ७.५३.१६ ।।
vivadantau tato 'nyonyaṃ dātāramabhijagmatuḥ | tau rājabhavanadvāri na prāptau nṛgaśāsanam || 7.53.16 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   16

अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः । ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ।। क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ।। ७.५३.१७ ।।
ahorātrāṇyanekāni vasantau krodhamīyatuḥ | ūcatuśca mahātmānau tāvubhau dvijasattamau || kruddhau paramasamprāptau vākyaṃ ghorābhisaṃhitam || 7.53.17 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   17

अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् । अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ।। ७.५३.१८ ।।
arthināṃ kāryasiddhyarthaṃ yasmāttvaṃ naiṣi darśanam | adṛśyaḥ sarvabhūtānāṃ kṛkalāso bhaviṣyasi || 7.53.18 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   18

बहुवर्षसहस्राणि बहुवर्षशतानि च । श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ।। ७.५३.१९ ।।
bahuvarṣasahasrāṇi bahuvarṣaśatāni ca | śvabhre 'smin kṛkalāso vai dīrghakālaṃ vasiṣyasi || 7.53.19 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   19

उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः । वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ।। ७.५३.२० ।।
utpatsyate hi loke 'sminyadūnāṃ kīrtivardhanaḥ | vāsudeva iti khyāto viṣṇuḥ puruṣavigrahaḥ || 7.53.20 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   20

स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि । कृता च तेन कालेन निष्कृतिस्ते भविष्यति ।। ७.५३.२१ ।।
sa te mokṣayitā rājaṃstasmācchāpādbhaviṣyasi | kṛtā ca tena kālena niṣkṛtiste bhaviṣyati || 7.53.21 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   21

भारावतरणार्थं हि नरनारायणावुभौ । उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ।। ७.५३.२२ ।।
bhārāvataraṇārthaṃ hi naranārāyaṇāvubhau | utpatsyete mahāvīryau kalau yuga upasthite || 7.53.22 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   22

एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ । तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ।। ७.५३.२३ ।।
evaṃ tau śāpamutsṛjya brāhmaṇau vigatajvarau | tāṃ gāṃ hi durbalāṃ vṛddhāṃ dadaturbrāhmaṇāya vai || 7.53.23 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   23

एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ।। ७.५३.२४ ।।
evaṃ sa rājā taṃ śāpamupabhuṅkte sudāruṇam || 7.53.24 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   24

कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते । तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ।। ७.५३.२५ ।।
kāryārthināṃ vimardo hi rājñāṃ doṣāya kalpate | tacchīghraṃ darśanaṃ mahyamabhivartantu kāryiṇaḥ || 7.53.25 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   25

सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः । तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ।। ७.५३.२६ ।।
sukṛtasya hi kāryasya phalaṃ nāpaiti pārthivaḥ | tasmādgaccha pratīkṣasva saumitre kāryavāñjanaḥ || 7.53.26 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   26

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिपञ्चाशः सर्गः ।। ५३ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe tripañcāśaḥ sargaḥ || 53 ||

Kanda : Uttara Kanda

Sarga :   53

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In