This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 92

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः । हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ।। ७.९२.१ ।।
tatsarvamakhilenāśu prasthāpya bharatāgrajaḥ | hayaṃ lakṣaṇasampannaṃ kṛṣṇasāraṃ mumoca ha || 7.92.1 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   1

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च । ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। ७.९२.२ ।।
ṛtvigbhirlakṣmaṇaṃ sārdhamaśvatantre niyojya ca | tato 'bhyagacchatkākutsthaḥ saha sainyena naimiśam || 7.92.2 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   2

यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ।। ७.९२.३ ।।
yajñavāṭaṃ mahābāhurdṛṣṭvā paramamadbhutam | prabarṣamatulaṃ lebhe śrīmāniti vaco 'bravīt || 7.92.3 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   3

नैमिषे वसतस्तस्य सर्व एव नराधिपाः । आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ।। ७.९२.४ ।।
naimiṣe vasatastasya sarva eva narādhipāḥ | āninyurupahārāṃśca tānrāmaḥ pratyapūjayat || 7.92.4 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   4

उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ।। ७.९२.५ ।।
upakāryā mahārhāśca pārthivānāṃ mahātmanām | sānugānāṃ naraśreṣṭho vyādideśa mahāmatiḥ || 7.92.5 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   5

अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् । भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ।। ७.९२.६ ।।
annapānāni vastrāṇi sānugānāṃ mahātmanām | bharataḥ sandadāvāśu śatrughnasahitastadā || 7.92.6 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   6

वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। ७.९२.७ ।।
vānarāśca mahātmānaḥ sugrīvasahitāstadā | viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam || 7.92.7 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   7

बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः । ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ।। ७.९२.८ ।।
bibhīṣaṇaśca rakṣobhirbahubhiḥ sragvibhirvṛtaḥ | ṛṣīṇāmugratapasāṃ pūjāṃ cakre mahātmanām || 7.92.8 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   8

एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत । लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत । ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।। ७.९२.९ ।।
evaṃ suvihito yajño hayamedho 'bhyavartata | lakṣmaṇenāguptā ca hayacaryā pravartata | īdṛśaṃ rājasiṃhasya yajñapravaramuttamam || 7.92.9 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   9

नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः । छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।। ७.९२.१० ।।
nānyaḥ śabdo 'bhavattatra hayamedhe mahātmanaḥ | chandato dehi visrabdho yāvattuṣyanti yācakāḥ || 7.92.10 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   10

तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः । विविधानि च गौडानि खाण्डवानि तथैव च ।। ७.९२.११ ।।
tāvatsarvāṇi dattāni kratumadhye mahātmanaḥ | vividhāni ca gauḍāni khāṇḍavāni tathaiva ca || 7.92.11 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   11

न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् । तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। ७.९२.१२ ।।
na nissṛtaṃ bhatatyoṣṭhādvacanaṃ yāvadarthinām | tāvadvānararakṣobhirdattamevābhyadṛśyata || 7.92.12 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   12

न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः । तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। ७.९२.१३ ।।
na kaścinmalinastatra dīno vā 'pyatha kṛrśataḥ | tasminyajñavare rājño hṛṣṭapuṣṭajanāvṛte || 7.92.13 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   13

ये च तत्र महात्मानो मुनयश्चिरजीविनः । नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। ७.९२.१४ ।।
ye ca tatra mahātmāno munayaścirajīvinaḥ | nāsmaraṃstādṛśaṃ yajñaṃ nāpyāsīt sa kadācana || 7.92.14 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   14

यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः । वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। ७.९२.१५ ।।
yaḥ kṛtyavānsuvarṇena suvarṇaṃ labhate sma saḥ | vittārthī labhate vittaṃ ratnārthī ratnameva ca || 7.92.15 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   15

रजतानां सुवर्णानामश्मनामथ वाससाम् । अनिशं दीयमानानां राशिः समुपदृश्यते ।। ७.९२.१६ ।।
rajatānāṃ suvarṇānāmaśmanāmatha vāsasām | aniśaṃ dīyamānānāṃ rāśiḥ samupadṛśyate || 7.92.16 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   16

न शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। ७.९२.१७ ।।
na śakrasya dhaneśasya yamasya varuṇasya vā | īdṛśo dṛṣṭapūrvo na evamūcustapodhanāḥ || 7.92.17 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   17

सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः । वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। ७.९२.१८ ।।
sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ | vāsodhanānnamarthibhyaḥ pūrṇahastā dadurbhṛśam || 7.92.18 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   18

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः । संवत्सरमथो साग्रं वर्तते न च हीयते ।। ७.९२.१९ ।।
īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ | saṃvatsaramatho sāgraṃ vartate na ca hīyate || 7.92.19 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः ।। ९२ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvinavatitamaḥ sargaḥ || 92 ||

Kanda : Uttara Kanda

Sarga :   92

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In