This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 97

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत । प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ।। ७.९७.१ ।।
vālmīkinaivamuktastu rāghavaḥ pratyabhāṣata | prāñjalirjagato madhye dṛṣṭvā tāṃ varavarṇinīm || 7.97.1 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   1

एवमेतन्महाभाग यथा वदसि धर्मवित् । प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ।। ७.९७.२ ।।
evametanmahābhāga yathā vadasi dharmavit | pratyayastu mama brahmaṃstava vākyairakalmaṣaiḥ || 7.97.2 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   2

प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ । शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता । लोकापवादो बलवान्येन त्यक्ता हि मैथिली ।। ७.९७.३ ।।
pratyayastu purā vṛtto vaidehyāḥ surasannidhau | śapathastu kṛtastatra tena veśma praveśitā | lokāpavādo balavānyena tyaktā hi maithilī || 7.97.3 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   3

सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता । परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ।। ७.९७.४ ।।
seyaṃ lokabhayādbrahmannapāpetyabhijānatā | parityaktā mayā sītā tadbhāvankṣantumarhati || 7.97.4 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   4

जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ । शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ।। ७.९७.५ ।।
jānāmi cemau putrau me yamajātau kuśīlavau | śuddhāyāṃ jagato madhye maithilyāṃ prītirastu me || 7.97.5 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   5

अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः । सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ।। ७.९७.६ ।।
abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ | sītāyāḥ śapathe tasmin mahendrādyā mahaujasaḥ || 7.97.6 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   6

पितामहं पुरस्कृत्य सर्व एव समागताः ।। ७.९७.७ ।।
pitāmahaṃ puraskṛtya sarva eva samāgatāḥ || 7.97.7 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   7

आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः । गन्धर्वाप्सरसश्चैव सर्व एव समागताः ।। ७.९७.८ ।।
ādityā vasavo rudrā hyaśvinau samarudgaṇāḥ | gandharvāpsarasaścaiva sarva eva samāgatāḥ || 7.97.8 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   8

साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः । नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः । सीताशपथसम्भ्रान्ताः सर्व एव समागताः ।। ७.९७.९ ।।
sādhyāśca viśvedevāśca sarve ca paramarṣayaḥ | nāgāḥ suparṇāḥ siddhāśca te sarve hṛṣṭamānasāḥ | sītāśapathasambhrāntāḥ sarva eva samāgatāḥ || 7.97.9 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   9

दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् । प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ।। ७.९७.१० ।।
dṛṣṭvā devānṛṣīṃścaiva rāghavaḥ punarabravīt | pratyayo me naraśreṣṭhā ṛṣivākyairakalmaṣaiḥ || 7.97.10 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   10

शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ।। ७.९७.११ ।।
śuddhāyāṃ jagato madhye vaidehyāṃ prītirastu me || 7.97.11 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   11

ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः । तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ।। ७.९७.१२ ।।
tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ | tajjanaughaṃ suraśreṣṭho hlādayāmāsa sarvataḥ || 7.97.12 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   12

तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः । मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ।। ७.९७.१३ ।।
tadadbhutamivācintyaṃ niraikṣanta samāgatāḥ | mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā || 7.97.13 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   13

सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी । अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ।। ७.९७.१४ ।।
sarvānsamāgatāndṛṣṭvā sītā kāṣāyavāsinī | abravītprāñjalirvākyamadhodṛṣṭiravāṅmukhī || 7.97.14 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   14

यथा ऽहं राघवादन्यं मनसापि न चिन्तये । तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१५ ।।
yathā 'haṃ rāghavādanyaṃ manasāpi na cintaye | tathā me mādhavī devī vivaraṃ dātumarhati || 7.97.15 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   15

मनसा कर्मणा वाचा यथा रामं समर्चये । तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१६ ।।
manasā karmaṇā vācā yathā rāmaṃ samarcaye | tathā me mādhavī devī vivaraṃ dātumarhati || 7.97.16 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   16

यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च । तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१७ ।।
yathaitatsatyamuktaṃ me vedmi rāmātparaṃ na ca | tathā me mādhavī devī vivaraṃ dātumarhati || 7.97.17 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   17

तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् । भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ।। ७.९७.१८ ।।
tathā śapantyāṃ vaidehyāṃ prādurāsīttadadbhutam | bhūtalādutthitaṃ divyaṃ siṃhāsanamanuttamam || 7.97.18 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   18

ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः । दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ।। ७.९७.१९ ।।
dhriyamāṇaṃ śirobhistu nāgairamitavikramaiḥ | divyaṃ divyena vapuṣā divyaratnavibhūṣitaiḥ || 7.97.19 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   19

तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् । स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ।। ७.९७.२० ।।
tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm | svāgatenābhinandyaināmāsane copaveśayat || 7.97.20 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   20

तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् । पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ।। ७.९७.२१ ।।
tāmāsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam | puṣpavṛṣṭiravicchinnā divyā sītāmavākirat || 7.97.21 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   21

साधुकारश्च सुमहान्देवानां सहसोत्थितः । साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ।। ७.९७.२२ ।।
sādhukāraśca sumahāndevānāṃ sahasotthitaḥ | sādhu sādhviti vai sīte yasyāste śīlamīdṛśam || 7.97.22 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   22

एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः । व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ।। ७.९७.२३ ।।
evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ | vyājahrurhṛṣṭamanaso dṛṣṭvā sītāpraveśanam || 7.97.23 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   23

यज्ञवाटगताश्चापि मुनयः सर्व एव ते । राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ।। ७.९७.२४ ।।
yajñavāṭagatāścāpi munayaḥ sarva eva te | rājānaśca naravyāghrā vismayānnoparemire || 7.97.24 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   24

अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः । दानवाश्च महाकायाः पाताले पन्नगाधिपाः ।। ७.९७.२५ ।।
antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ | dānavāśca mahākāyāḥ pātāle pannagādhipāḥ || 7.97.25 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   25

केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः । केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ।। ७.९७.२६ ।।
kecidvineduḥ saṃhṛṣṭāḥ keciddhyānaparāyaṇāḥ | kecidrāmaṃ nirīkṣante kecitsītāmacetanāḥ || 7.97.26 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   26

सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः । तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ।। ७.९७.२७ ।।
sītāpraveśanaṃ dṛṣṭvā teṣāmāsītsamāgamaḥ | tanmuhūrtamivātyarthaṃ samaṃ sammohitaṃ jagat || 7.97.27 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   27

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तनवतितमः सर्गः ।। ९७ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptanavatitamaḥ sargaḥ || 97 ||

Kanda : Uttara Kanda

Sarga :   97

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In