स तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः । प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ।। 1 ।।
sa tāṃ pariṣadaṃ kṛtsnāṃ samīkṣya samitiñjayaḥ | pracodayāmāsa tadā prahastaṃ vāhinīpatim || 1 ||
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधा नगररक्षायां तथा व्यादेष्टुमर्हसि ।। 2 ।।
senāpate yathā te syuḥ kṛtavidyāścaturvidhāḥ | yodhā nagararakṣāyāṃ tathā vyādeṣṭumarhasi || 2 ||
स प्रहस्तःप्रणीतात्मा चिकीर्षन् राजशासनम् । विनिक्षिपद् बलं सर्वं बहिरन्तश्च मन्दिरे ।। 3 ।।
sa prahastaḥpraṇītātmā cikīrṣan rājaśāsanam | vinikṣipad balaṃ sarvaṃ bahirantaśca mandire || 3 ||
ततो विनिक्षिप्य बलं सर्व नगरगुप्तये । प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ।। 4 ।।
tato vinikṣipya balaṃ sarva nagaraguptaye | prahastaḥ pramukhe rājño niṣasāda jagāda ca || 4 ||
विहितं बहिरन्तश्च बलं बलवतस्तव । कुरुष्याविमनाः क्षिप्रं यदभिप्रेतमस्तु ते ।। 5 ।।
vihitaṃ bahirantaśca balaṃ balavatastava | kuruṣyāvimanāḥ kṣipraṃ yadabhipretamastu te || 5 ||
प्रहस्तस्यवचश्श्रुत्वाराजाराज्यहितैषिणः । सुखेप्सुस्सुहृदांमध्येव्याजहारसरावणः ।। 6 ।।
prahastasyavacaśśrutvārājārājyahitaiṣiṇaḥ | sukhepsussuhṛdāṃmadhyevyājahārasarāvaṇaḥ || 6 ||
प्रियाप्रियेसुखंदुःखंलाभालाभेहिताहिते । धर्मकामार्थकृच्छ्रेषुयूयमर्हथवेदितुम् ।। 7 ।।
priyāpriyesukhaṃduḥkhaṃlābhālābhehitāhite | dharmakāmārthakṛcchreṣuyūyamarhathaveditum || 7 ||
सर्वकृत्यानियुष्माभिस्समारब्धानिसर्वथा । मन्त्रकर्मनियुक्तानिनजातुविफलानिमे ।। 8 ।।
sarvakṛtyāniyuṣmābhissamārabdhānisarvathā | mantrakarmaniyuktāninajātuviphalānime || 8 ||
ससोमग्रहनक्षत्रैर्मरुद्भिरिववासवः । भवद्भिरहमत्यर्थंवृतश्रियमवाप्नुयाम् ।। 9 ।।
sasomagrahanakṣatrairmarudbhirivavāsavaḥ | bhavadbhirahamatyarthaṃvṛtaśriyamavāpnuyām || 9 ||
अहंतुखलुसर्वान्वस्समर्थयितुमुद्यतः । कुम्भकर्णस्यतुस्वप्नान्नेममर्थमचोदयम् ।। 10 ।।
ahaṃtukhalusarvānvassamarthayitumudyataḥ | kumbhakarṇasyatusvapnānnemamarthamacodayam || 10 ||
अयंहिसुप्तःषण्मासान्कुम्भकर्णोमहाबलः । सर्वशस्त्रभृतांमुख्यस्सइदानींसमुत्थितः ।। 11 ।।
ayaṃhisuptaḥṣaṇmāsānkumbhakarṇomahābalaḥ | sarvaśastrabhṛtāṃmukhyassa{}idānīṃsamutthitaḥ || 11 ||
इयंचदण्डकारण्याद्रामस्यमहिषीमया । रक्षोभिश्चरितोद्देशादानीताजनकात्मजा ।। 12 ।।
iyaṃcadaṇḍakāraṇyādrāmasyamahiṣīmayā | rakṣobhiścaritoddeśādānītājanakātmajā || 12 ||
सामेवशय्यामारोढुमिच्छत्यलसगामिनी । त्रिषुलोकेषुचान्यामेनसीतासदृशीमता ।। 13 ।।
sāmevaśayyāmāroḍhumicchatyalasagāminī | triṣulokeṣucānyāmenasītāsadṛśīmatā || 13 ||
तनुमध्यापृथुश्रोणीशरदिन्दुनिभानना । हेमबिम्बनिभासौम्यामायेवमयनिर्मिता ।। 14 ।।
tanumadhyāpṛthuśroṇīśaradindunibhānanā | hemabimbanibhāsaumyāmāyevamayanirmitā || 14 ||
सुलोहिततलौश्लक्ष् णौचरणौसुप्रतिष्ठितौ । दृष्ट्वाताम्रनखौतस्यादीप्यतेमेशरीरजः ।। 15 ।।
sulohitatalauślakṣ ṇaucaraṇausupratiṣṭhitau | dṛṣṭvātāmranakhautasyādīpyatemeśarīrajaḥ || 15 ||
हुताग्निरर्चिस्सङ्काशामेनांसौरीमिवप्रभाम् । उन्नसंविमलंवल्गुविपुलांचारुलोचनम् ।। 16 ।।
hutāgnirarcissaṅkāśāmenāṃsaurīmivaprabhām | unnasaṃvimalaṃvalguvipulāṃcārulocanam || 16 ||
पश्यंस्तदवशस्तस्याःकामस्यवशमेयिवान् । क्रोधहर्षसमानेनदुर्वर्णकरणेनच ।। 17 ।।
paśyaṃstadavaśastasyāḥkāmasyavaśameyivān | krodhaharṣasamānenadurvarṇakaraṇenaca || 17 ||
शोकसन्तापनित्येनकामेनकलुषीकृतः । सातुसंवत्सरंकालंमामयाचतभामिनी ।। 18 ।।
śokasantāpanityenakāmenakaluṣīkṛtaḥ | sātusaṃvatsaraṃkālaṃmāmayācatabhāminī || 18 ||
प्रतीक्षमाणाभर्तारंराममायतलोचना । तन्मयाचारुनेत्रायःप्रतिज्ञातंवचश्शुभम् ।। 19 ।।
pratīkṣamāṇābhartāraṃrāmamāyatalocanā | tanmayācārunetrāyaḥpratijñātaṃvacaśśubham || 19 ||
श्रान्तोऽहंसततंकामाद्यातोहयइवाध्वनि । कथंसागरमक्षोभ्यंतरिष्यन्तिवनौकसः ।। 20 ।।
śrānto'haṃsatataṃkāmādyātohaya{}ivādhvani | kathaṃsāgaramakṣobhyaṃtariṣyantivanaukasaḥ || 20 ||
बहुसत्त्वसमाकीर्णंतौवादशरथात्मजौ । अथवाकपिनैकेनकृतंनःकदनंमहत् ।। 21 ।।
bahusattvasamākīrṇaṃtauvādaśarathātmajau | athavākapinaikenakṛtaṃnaḥkadanaṃmahat || 21 ||
दुर् ज्ञेयाःकार्यगतयोब्रूतयस्ययथामति । मानुष्यान्नोभयंनास्तितथापितुविमृश्यताम् ।। 22 ।।
dur jñeyāḥkāryagatayobrūtayasyayathāmati | mānuṣyānnobhayaṃnāstitathāpituvimṛśyatām || 22 ||
तदादेवासुरेयुद्धेयुष्माभिस्सहितोऽजयम् । तेमेभवन्तश्चतथासुग्रीवप्रमुखान्हरीन् ।। 23 ।।
tadādevāsureyuddheyuṣmābhissahito'jayam | temebhavantaścatathāsugrīvapramukhānharīn || 23 ||
परेपारेसमुद्रस्यपुरस्कृत्यनृपात्मजौ । सीतायाःपदवींप्राप्यसम्प्राप्तौवरुणालयाम् ।। 24 ।।
parepāresamudrasyapuraskṛtyanṛpātmajau | sītāyāḥpadavīṃprāpyasamprāptauvaruṇālayām || 24 ||
अदेयाचयथासीतावध्यौदशरथात्मजौ । भवद्भिर्मन्त्र्यतांमन्त्रस्सुनीतंचाभिधीयताम् ।। 25 ।।
adeyācayathāsītāvadhyaudaśarathātmajau | bhavadbhirmantryatāṃmantrassunītaṃcābhidhīyatām || 25 ||
नहिशक्तिंप्रपश्यामिजगत्यन्यस्यकस्यचित् । सागरंवानरैस्तीर्वानिश्चयेनजयोमम ।। 26 ।।
nahiśaktiṃprapaśyāmijagatyanyasyakasyacit | sāgaraṃvānaraistīrvāniścayenajayomama || 26 ||
तस्यकामपरीतस्यनिशम्यपरिदेवितम् । कुम्भकर्णःप्रचुक्रोधवचनंचेदमब्रवीत् ।। 27 ।।
tasyakāmaparītasyaniśamyaparidevitam | kumbhakarṇaḥpracukrodhavacanaṃcedamabravīt || 27 ||
यदातुरामस्यसलक्ष्मणस्यप्रसह्यसीताखलुसाइहाऽहृता । सकृत्समीक्ष्यैवसुनिश्चितंतदाभजेतचित्तंयमुनेवयामुनम् ।। 28 ।।
yadāturāmasyasalakṣmaṇasyaprasahyasītākhalusāihā'hṛtā | sakṛtsamīkṣyaivasuniścitaṃtadābhajetacittaṃyamunevayāmunam || 28 ||
सर्वमेतन्महाराजकृतमप्रतिमंतव । विधीयेतसहास्माभिरादावेवास्यकर्मणः ।। 29 ।।
sarvametanmahārājakṛtamapratimaṃtava | vidhīyetasahāsmābhirādāvevāsyakarmaṇaḥ || 29 ||
न्यायेनराजकार्याणियःकरोतिदशानन: । नससन्तप्यतेपश्चान्निश्चितार्थमतिर्नृपः ।। 30 ।।
nyāyenarājakāryāṇiyaḥkarotidaśānana: | nasasantapyatepaścānniścitārthamatirnṛpaḥ || 30 ||
अनुपायेनकर्माणिविपरीतानियानिच । क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव ।। 31 ।।
anupāyenakarmāṇiviparītāniyānica | kriyamāṇāniduṣyantihavīṃṣyaprayateṣviva || 31 ||
यःपश्चात्पूर्वकार्याणिकर्माण्यभिचिकीर्षति । पूर्वंचापरकार्याणिनसवेदनयानयौ ।। 32 ।।
yaḥpaścātpūrvakāryāṇikarmāṇyabhicikīrṣati | pūrvaṃcāparakāryāṇinasavedanayānayau || 32 ||
चपलस्यतुकृत्येषुप्रसमीक्ष्याधिकंबलम् । क्षिप्रमन्येप्रपद्यन्तेक्रौञ्चस्यखमिवद्विजाः ।। 33 ।।
capalasyatukṛtyeṣuprasamīkṣyādhikaṃbalam | kṣipramanyeprapadyantekrauñcasyakhamivadvijāḥ || 33 ||
त्वयेदंमहादारब्धंकार्यमप्रतिचिन्तितम् । दिष्ट्यात्वांनावधीद्रामोविषमिश्रमिवामिषम् ।। 34 ।।
tvayedaṃmahādārabdhaṃkāryamapraticintitam | diṣṭyātvāṃnāvadhīdrāmoviṣamiśramivāmiṣam || 34 ||
तस्मात्त्वयासमारब्धंकर्मह्यप्रतिमंपरैः । अहंसमीकरिष्यामिहत्वाशत्रूंस्तवानघ ।। 35 ।।
tasmāttvayāsamārabdhaṃkarmahyapratimaṃparaiḥ | ahaṃsamīkariṣyāmihatvāśatrūṃstavānagha || 35 ||
अहमुत्सादयिष्यामिशत्रूंस्तवनिशाचर । यदिशक्रविवस्वन्तौयदिपावकमारुतौ तावहंयोधयिष्यामिकुबेरवरुणावपि ।। 36 ।।
ahamutsādayiṣyāmiśatrūṃstavaniśācara | yadiśakravivasvantauyadipāvakamārutau tāvahaṃyodhayiṣyāmikuberavaruṇāvapi || 36 ||
गिरिमात्रशरीरस्यमहापरिघयोधिनः । नर्दतस्तीक्ष्णदंष्ट्रस्यबिभीयाद्वैपुरन्दरः ।। 37 ।।
girimātraśarīrasyamahāparighayodhinaḥ | nardatastīkṣṇadaṃṣṭrasyabibhīyādvaipurandaraḥ || 37 ||
पुनर्मांसद्वितीयेनशरेणनिहनिष्यति । ततोऽहंतस्यपास्यामिरुधिरंकाममाश्वस ।। 38 ।।
punarmāṃsadvitīyenaśareṇanihaniṣyati | tato'haṃtasyapāsyāmirudhiraṃkāmamāśvasa || 38 ||
वधेनवैदाशरथेस्सुखावहंजयंतवाहर्तुमहंयतिष्ये । हत्वाचरामंसहलक्ष्मणेनखादामिसर्वान्हरियूथमुख्यान् ।। 39 ।।
vadhenavaidāśarathessukhāvahaṃjayaṃtavāhartumahaṃyatiṣye | hatvācarāmaṃsahalakṣmaṇenakhādāmisarvānhariyūthamukhyān || 39 ||
रमस्वकामम् पिबचाग्य्रवारुणींकुरष्वकार्याणिहितानिविज्वरः । मयातुरामेगमितेयमक्षयंचिरायसीतावशगाभविष्यति ।। 40 ।।
ramasvakāmam pibacāgyravāruṇīṃkuraṣvakāryāṇihitānivijvaraḥ | mayāturāmegamiteyamakṣayaṃcirāyasītāvaśagābhaviṣyati || 40 ||