This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 15

Indrajit Criticizes Vibheeshana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनं बभाषे तत्रेन्द्रजिन्नैरृतयूथमुख्यः ।। 1 ।।
bṛhaspatestulyamatervacastanniśamya yatnena vibhīṣaṇasya | tato mahātmā vacanaṃ babhāṣe tatrendrajinnairṛtayūthamukhyaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   1

किं नाम ते तात कनिष्ठ वाक्यमनर्थकं वै सुबसुभीतवच्च । अस्मि न् कुले योऽपि भवेन्न जात सोऽपीदृशं नैव वदेन्नकुर्यात् ।। 2 ।।
kiṃ nāma te tāta kaniṣṭha vākyamanarthakaṃ vai subasubhītavacca | asmi n kule yo'pi bhavenna jāta so'pīdṛśaṃ naiva vadennakuryāt || 2 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   2

सत्त्वेन वीर्येण पराक्रमेण धौर्येण धैर्येण च तेजसा च । एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः ।। 3 ।।
sattvena vīryeṇa parākrameṇa dhauryeṇa dhairyeṇa ca tejasā ca | ekaḥ kule'smin puruṣo vimukto vibhīṣaṇastāta kaniṣṭha eṣaḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   3

किं नाम तौ मानुषराजपुत्रावस्माकमेकेन हि राक्षसेन । सुप्राकृतेनापिरणे निहन्तुमेतौ शक्यौ कुतो भीषयसे स्म भीरो ।। 4 ।।
kiṃ nāma tau mānuṣarājaputrāvasmākamekena hi rākṣasena | suprākṛtenāpiraṇe nihantumetau śakyau kuto bhīṣayase sma bhīro || 4 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   4

त्रिलोकनाथो ननु देवराज शक्रो मया भूमितले निविष्टः । भयार्पिताश्चापि दिशः प्रपन्ना सर्वे तथा देवगणा समग्राः ।। 5 ।।
trilokanātho nanu devarāja śakro mayā bhūmitale niviṣṭaḥ | bhayārpitāścāpi diśaḥ prapannā sarve tathā devagaṇā samagrāḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   5

ऐरावतो निःस्वरमुन्नदन् स निपातितो भूमितले मया तु । विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ।। 6 ।।
airāvato niḥsvaramunnadan sa nipātito bhūmitale mayā tu | vikṛṣya dantau tu mayā prasahya vitrāsitā devagaṇāḥ samagrāḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   6

सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोकदाता । कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयो सुवीर्युः ।। 7 ।।
so'haṃ surāṇāmapi darpahantā daityottamānāmapi śokadātā | kathaṃ narendrātmajayorna śakto manuṣyayoḥ prākṛtayo suvīryuḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   7

अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद वचनं निशम्य । ततो महार्थ वचनं बभाषे विभीषण शस्त्रभृतां वरिष्ठः ।। 8 ।।
athendrakalpasya durāsadasya mahaujasastada vacanaṃ niśamya | tato mahārtha vacanaṃ babhāṣe vibhīṣaṇa śastrabhṛtāṃ variṣṭhaḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   8

न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धि: । तस्मात् त्वयाप्यात्मविनाशनाय वचोऽर्धहीनं बहु विप्रलप्तम् ।। 9 ।।
na tāta mantre tava niścayo'sti bālastvamadyāpyavipakvabuddhi: | tasmāt tvayāpyātmavināśanāya vaco'rdhahīnaṃ bahu vipralaptam || 9 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   9

पुत्रप्रवादेव तु रावणस्यत्व मिन्द्रजिन्मित्रमुखोऽसिशत्रुः । यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ।। 10 ।।
putrapravādeva tu rāvaṇasyatva mindrajinmitramukho'siśatruḥ | yasyedṛśaṃ rāghavato vināśaṃ niśamya mohādanumanyase tvam || 10 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   10

त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहाऽनयत् त्वाम् । बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम् ।। 11 ।।
tvameva vadhyaśca sudurmatiśca sa cāpi vadhyo ya ihā'nayat tvām | bālaṃ dṛḍhaṃ sāhasikaṃ ca yo'dya prāveśayanmantrakṛtāṃ samīpam || 11 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   11

मूढोऽप्रगल्भोऽविनयोपपन्नस्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा । मूर्खस्त्वमत्यर्थसुदुर्मतिश्च त्वमिन्द्रजिद् बालतया ब्रवीषि ।। 12 ।।
mūḍho'pragalbho'vinayopapannastīkṣaṇasvabhāvo'lpamatirdurātmā | mūrkhastvamatyarthasudurmatiśca tvamindrajid bālatayā bravīṣi || 12 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   12

को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतः कालनिकाशरूपान् । सहेत बाणान् यमदण्डकल्पान् समक्षमुक्तान् युधि राघवेण ।। 13 ।।
ko brahmadaṇḍapratimaprakāśānarciṣmataḥ kālanikāśarūpān | saheta bāṇān yamadaṇḍakalpān samakṣamuktān yudhi rāghaveṇa || 13 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   13

धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणींश्च चित्रान् । सीतां च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः ।। 14 ।।
dhanāni ratnāni subhūṣaṇāni vāsāṃsi divyāni maṇīṃśca citrān | sītāṃ ca rāmāya nivedya devīṃ vasema rājanniha vītaśokāḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   15

Shloka :   14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In