This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 18

Rama Accepts Vibheeshana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् 1
atha rāmaḥ prasannātmā śrutvā vāyusutasya ha pratyabhāṣata durdharṣaḥ śrutavānātmani sthitam 1

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   1

ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः 2
mamāpi tu vivakṣāsti kā citprati vibhīṣaṇam śrutamicchāmi tatsarvaṃ bhavadbhiḥ śreyasi sthitaiḥ 2

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   2

मित्रभावेन सम्प्राप्तं न त्यजेयं कथं चन दोषो यद्यपि तस्य स्यात्सताम् एतदगर्हितम् 3
mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃ cana doṣo yadyapi tasya syātsatām etadagarhitam 3

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   3

सुग्रीस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च तत श्शुभतरं वाक्यमुवाच हरिपुङ्गवः4
sugrīstvatha tadvākyamābhāṣya ca vimṛśya ca tata śśubhataraṃ vākyamuvāca haripuṅgavaḥ4

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   4

स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ईदृशं व्यसनं प्राप्तं भ्रातरं यःपरित्यजेत्5
sa duṣṭo vāpyaduṣṭo vā kimeṣa rajanīcaraḥ īdṛśaṃ vyasanaṃ prāptaṃ bhrātaraṃ yaḥparityajet5

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   5

को नाम स भवेत् तस्य यमेष न परित्यजेत् वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्यच तु6
ko nāma sa bhavet tasya yameṣa na parityajet vānarādhipatervākyaṃ śrutvā sarvānudīkṣyaca tu6

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   6

ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः7
īṣadutsmayamānastu lakṣmaṇaṃ puṇyalakṣaṇam iti hovāca kākutstho vākyaṃ satyaparākramaḥ7

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   7

अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः8
anadhītya ca śāstrāṇi vṛddhānanupasevya ca na śakyamīdṛśaṃ vaktuṃ yaduvāca harīśvaraḥ8

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   8

अस्ति सूक्ष्मतरं किंचिद् प्रतिभाति माप्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु9
asti sūkṣmataraṃ kiṃcid pratibhāti māpratyakṣaṃ laukikaṃ cāpi vartate sarvarājasu9

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   9

अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः10
amitrāstatkulīnāśca prātideśyāśca kīrtitāḥ vyasaneṣu prahartārastasmādayamihāgataḥ10

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   10

अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान् एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः11
apāpāstatkulīnāśca mānayanti svakān hitān eṣa prāyo narendrāṇāṃ śaṅkanīyastu śobhanaḥ11

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   11

यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु12
yastu doṣastvayā prokto hyādāne'ribalasya ca tatra te kīrtayiṣyāmi yathāśāstramidaṃ śṛṇu12

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   12

न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः 13
na vayaṃ tatkulīnāśca rājyakāṅkṣī ca rākṣasaḥ paṇḍitā hi bhaviṣyanti tasmād grāhyo vibhīṣaṇaḥ 13

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   13

अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति सङ्गता । प्रणादश्च महानेषततोऽस्य भयमागतम् इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः14
avyagrāśca prahṛṣṭāśca te bhaviṣyanti saṅgatā | praṇādaśca mahāneṣatato'sya bhayamāgatam iti bhedaṃ gamiṣyanti tasmād grāhyo vibhīṣaṇaḥ14

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   14

न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः मद्विथा वा पितुः पुत्राः सुहृदो वा भवद्विथाः 15
na sarve bhrātarastāta bhavanti bharatopamāḥ madvithā vā pituḥ putrāḥ suhṛdo vā bhavadvithāḥ 15

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   15

एवमुक्तस्तु रामेण सुग्रीव सहलक्ष्मणः उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत्16
evamuktastu rāmeṇa sugrīva sahalakṣmaṇaḥ utthāyedaṃ mahāprājñaḥ praṇato vākyamabravīt16

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   16

रावणेन प्रणिहितं तमवेहि विभीषणम् तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर17
rāvaṇena praṇihitaṃ tamavehi vibhīṣaṇam tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara17

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   17

राक्षसो जिह्मया बुध्या सन्दिष्टोऽयमिहागतः प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयिवानघ18
rākṣaso jihmayā budhyā sandiṣṭo'yamihāgataḥ prahartuṃ tvayi viśvaste viśvaste mayivānagha18

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   18

लक्ष्मणे वा महाबाहो स वध्य सचिवै सहा रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः 19
lakṣmaṇe vā mahābāho sa vadhya sacivai sahā rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ 19

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   19

एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्20
evamuktvā raghuśreṣṭhaṃ sugrīvo vāhinīpatiḥ vākyajño vākyakuśalaṃ tato maunamupāgamat20

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   20

स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् 21
sa sugrīvasya tadvākyayṃ rāmaḥ śrutvā vimṛśya ca tataḥ śubhataraṃ vākyamuvāca haripuṅgavam 21

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   21

सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथं चन 22
suduṣṭo vāpyaduṣṭo vā kimeṣa rajanīcaraḥ sūkṣmamapyahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana 22

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   22

पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान् अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर 23
piśācāndānavānyakṣānpṛthivyāṃ caiva rākṣasān aṅgulyagreṇa tānhanyāmicchanharigaṇeśvara 23

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   23

श्रूयते हि कपोतेन शत्रुः शरणमागतः अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः 24
śrūyate hi kapotena śatruḥ śaraṇamāgataḥ arcitaśca yathānyāyaṃ svaiśca māṃsairnimantritaḥ 24

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   24

स हि तं प्रतिजग्राह भार्या हर्तारमागतम् कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः 25
sa hi taṃ pratijagrāha bhāryā hartāramāgatam kapoto vānaraśreṣṭha kiṃ punarmadvidho janaḥ 25

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   25

ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना 26
ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā 26

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   26

बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् न हन्यादानृशंस्यार्थमपि शत्रुं परं पत 27
baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam na hanyādānṛśaṃsyārthamapi śatruṃ paraṃ pata 27

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   27

आर्तो वा यदि वा दृप्तः परेषां शरणं गतः अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना 28
ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ ariḥ prāṇānparityajya rakṣitavyaḥ kṛtātmanā 28

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   28

स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम् 29
sa cedbhayādvā mohādvā kāmādvāpi na rakṣati svayā śaktyā yathātattvaṃ tatpāpaṃ lokagarhitam 29

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   29

विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः 30
vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ ādāya sukṛtaṃ tasya sarvaṃ gacchedarakṣitaḥ 30

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   30

एवं दोषो महानत्र प्रपन्नानामरक्षणे अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् 31
evaṃ doṣo mahānatra prapannānāmarakṣaṇe asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam 31

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   31

करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये 32
kariṣyāmi yathārthaṃ tu kaṇḍorvacanamuttamam dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāttu phalodaye 32

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   32

सकृदेव प्रपन्नाय तवास्मीति च याचते अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम 33
sakṛdeva prapannāya tavāsmīti ca yācate abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama 33

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   33

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् 34
ānayainaṃ hariśreṣṭha dattamasyābhayaṃ mayā vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam 34

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   34

रामस्यतुवच्शुत्वासुग्रीवःप्लवगेश्वरः प्रत्यभाषतकाकुत्स्थंसौहार्देनप्रचोदितः35
rāmasyatuvacśutvāsugrīvaḥplavageśvaraḥ pratyabhāṣatakākutsthaṃsauhārdenapracoditaḥ35

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   35

किमत्रचित्रंधर्मज्ञ: लोकनाथ: सुखावहा: यत्त्वमार्यंप्रभाषेथास्सत्त्ववान् सत्पथेस्थितः36
kimatracitraṃdharmajña: lokanātha: sukhāvahā: yattvamāryaṃprabhāṣethāssattvavān satpathesthitaḥ36

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   36

मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम् अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः37
mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam anumānācca bhāvācca sarvataḥ suparīkṣitaḥ37

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   37

तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव: विभीषणो महाप्राज्ञ सखित्वं चाभ्युपैतु नः38
tasmāt kṣipraṃ sahāsmābhistulyo bhavatu rāghava: vibhīṣaṇo mahāprājña sakhitvaṃ cābhyupaitu naḥ38

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   38

ततस्तु सुग्रीववचो निशम्य तद् धरीश्वरेणाभिहितं नरेश्वरः विभीषणेनाशु जगाम सङ्गमं पतत्रिराजेन यथा पुरन्दरः 39
tatastu sugrīvavaco niśamya tad dharīśvareṇābhihitaṃ nareśvaraḥ vibhīṣaṇenāśu jagāma saṅgamaṃ patatrirājena yathā purandaraḥ 39

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In