अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ।। 1 ।।
atha rāmaḥ prasannātmā śrutvā vāyusutasya ha pratyabhāṣata durdharṣaḥ śrutavānātmani sthitam 1
ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् । श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ।। 2 ।।
mamāpi tu vivakṣāsti kā citprati vibhīṣaṇam śrutamicchāmi tatsarvaṃ bhavadbhiḥ śreyasi sthitaiḥ 2
मित्रभावेन सम्प्राप्तं न त्यजेयं कथं चन । दोषो यद्यपि तस्य स्यात्सताम् एतदगर्हितम् ।। 3 ।।
mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃ cana doṣo yadyapi tasya syātsatām etadagarhitam 3
सुग्रीस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च । तत श्शुभतरं वाक्यमुवाच हरिपुङ्गवः ।। 4 ।।
sugrīstvatha tadvākyamābhāṣya ca vimṛśya ca tata śśubhataraṃ vākyamuvāca haripuṅgavaḥ4
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः । ईदृशं व्यसनं प्राप्तं भ्रातरं यःपरित्यजेत् ।। 5 ।।
sa duṣṭo vāpyaduṣṭo vā kimeṣa rajanīcaraḥ īdṛśaṃ vyasanaṃ prāptaṃ bhrātaraṃ yaḥparityajet5
को नाम स भवेत् तस्य यमेष न परित्यजेत् । वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्यच तु ।। 6 ।।
ko nāma sa bhavet tasya yameṣa na parityajet vānarādhipatervākyaṃ śrutvā sarvānudīkṣyaca tu6
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् इति । होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ।। 7 ।।
īṣadutsmayamānastu lakṣmaṇaṃ puṇyalakṣaṇam iti hovāca kākutstho vākyaṃ satyaparākramaḥ7
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च । न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ।। 8 ।।
anadhītya ca śāstrāṇi vṛddhānanupasevya ca na śakyamīdṛśaṃ vaktuṃ yaduvāca harīśvaraḥ8
अस्ति सूक्ष्मतरं किंचिद् यथात्र प्रतिभाति मा । प्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु ।। 9 ।।
asti sūkṣmataraṃ kiṃcid pratibhāti māpratyakṣaṃ laukikaṃ cāpi vartate sarvarājasu9
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः । व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ।। 10 ।।
amitrāstatkulīnāśca prātideśyāśca kīrtitāḥ vyasaneṣu prahartārastasmādayamihāgataḥ10
अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान् । एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ।। 11 ।।
apāpāstatkulīnāśca mānayanti svakān hitān eṣa prāyo narendrāṇāṃ śaṅkanīyastu śobhanaḥ11
यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च । तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु ।। 12 ।।
yastu doṣastvayā prokto hyādāne'ribalasya ca tatra te kīrtayiṣyāmi yathāśāstramidaṃ śṛṇu12
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः । पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः ।। 13 ।।
na vayaṃ tatkulīnāśca rājyakāṅkṣī ca rākṣasaḥ paṇḍitā hi bhaviṣyanti tasmād grāhyo vibhīṣaṇaḥ 13
अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति सङ्गता । प्रणादश्च महानेषततोऽस्य भयमागतम् । इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः।। 14 ।।
avyagrāśca prahṛṣṭāśca te bhaviṣyanti saṅgatā | praṇādaśca mahāneṣatato'sya bhayamāgatam iti bhedaṃ gamiṣyanti tasmād grāhyo vibhīṣaṇaḥ14
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः । मद्विथा वा पितुः पुत्राः सुहृदो वा भवद्विथाः ।। 15 ।।
na sarve bhrātarastāta bhavanti bharatopamāḥ madvithā vā pituḥ putrāḥ suhṛdo vā bhavadvithāḥ 15
एवमुक्तस्तु रामेण सुग्रीव सहलक्ष्मणः । उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ।। 16 ।।
evamuktastu rāmeṇa sugrīva sahalakṣmaṇaḥ utthāyedaṃ mahāprājñaḥ praṇato vākyamabravīt16
रावणेन प्रणिहितं तमवेहि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ।। 17 ।।
rāvaṇena praṇihitaṃ tamavehi vibhīṣaṇam tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara17
राक्षसो जिह्मया बुध्या सन्दिष्टोऽयमिहागतः । प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयिवानघ ।। 18 ।।
rākṣaso jihmayā budhyā sandiṣṭo'yamihāgataḥ prahartuṃ tvayi viśvaste viśvaste mayivānagha18
लक्ष्मणे वा महाबाहो स वध्य सचिवैः सहा । रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ।। 19 ।।
lakṣmaṇe vā mahābāho sa vadhya sacivai sahā rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ 19
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः।
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्॥ २०॥
evamuktvā raghuśreṣṭhaṃ sugrīvo vāhinīpatiḥ vākyajño vākyakuśalaṃ tato maunamupāgamat20
स सुग्रीवस्य तद् वाक्यं रामः श्रुत्वा विमृश्य च।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्॥ २१॥
sa sugrīvasya tadvākyayṃ rāmaḥ śrutvā vimṛśya ca tataḥ śubhataraṃ vākyamuvāca haripuṅgavam 21
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः।
सूक्ष्ममप्यहितं कर्तुं मम शक्तः कथंचन॥ २२॥
suduṣṭo vāpyaduṣṭo vā kimeṣa rajanīcaraḥ sūkṣmamapyahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana 22
पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्।
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर॥ २३॥
piśācāndānavānyakṣānpṛthivyāṃ caiva rākṣasān aṅgulyagreṇa tānhanyāmicchanharigaṇeśvara 23
श्रूयते हि कपोतेन शत्रुः शरणमागतः।
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः॥ २४॥
śrūyate hi kapotena śatruḥ śaraṇamāgataḥ arcitaśca yathānyāyaṃ svaiśca māṃsairnimantritaḥ 24
स हि तं प्रतिजग्राह भार्याहर्तारमागतम्।
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः॥ २५॥
sa hi taṃ pratijagrāha bhāryā hartāramāgatam kapoto vānaraśreṣṭha kiṃ punarmadvidho janaḥ 25
ऋषेः कण्वस्य पुत्रोण कण्डुना परमर्षिणा।
शृणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना॥ २६॥
ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā 26
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्।
न हन्यादानृशंस्यार्थमपि शत्रुं परंतप॥ २७॥
baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam na hanyādānṛśaṃsyārthamapi śatruṃ paraṃ pata 27
आर्तो वा यदि वा दृप्तः परेषां शरणं गतः।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना॥ २८॥
ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ ariḥ prāṇānparityajya rakṣitavyaḥ kṛtātmanā 28
स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति।
स्वया शक्त्या यथान्यायं तत् पापं लोकगर्हितम्॥ २९॥
sa cedbhayādvā mohādvā kāmādvāpi na rakṣati svayā śaktyā yathātattvaṃ tatpāpaṃ lokagarhitam 29
विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः।
आनाय सुकृतं तस्य सर्वं गच्छेदरक्षितः॥ ३०॥
vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ ādāya sukṛtaṃ tasya sarvaṃ gacchedarakṣitaḥ 30
एवं दोषो महानत्र प्रपन्नानामरक्षणे।
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्॥ ३१॥
evaṃ doṣo mahānatra prapannānāmarakṣaṇe asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam 31
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्।
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये॥ ३२॥
kariṣyāmi yathārthaṃ tu kaṇḍorvacanamuttamam dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāttu phalodaye 32
सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम॥ ३३॥
sakṛdeva prapannāya tavāsmīti ca yācate abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama 33
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया।
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्॥ ३४॥
ānayainaṃ hariśreṣṭha dattamasyābhayaṃ mayā vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam 34
रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः।
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिपूरितः॥ ३५॥
rāmasyatuvacśutvāsugrīvaḥplavageśvaraḥ pratyabhāṣatakākutsthaṃsauhārdenapracoditaḥ35
किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे।
यत् त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः॥ ३६॥
kimatracitraṃdharmajña: lokanātha: sukhāvahā: yattvamāryaṃprabhāṣethāssattvavān satpathesthitaḥ36
मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्।
अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः॥ ३७॥
mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam anumānācca bhāvācca sarvataḥ suparīkṣitaḥ37
तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव।
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः॥ ३८॥
tasmāt kṣipraṃ sahāsmābhistulyo bhavatu rāghava: vibhīṣaṇo mahāprājña sakhitvaṃ cābhyupaitu naḥ38
ततस्तु सुग्रीववचो निशम्य त-
द्धरीश्वरेणाभिहितं नरेश्वरः।
विभीषणेनाशु जगाम संगमं
पतत्त्रिराजेन यथा पुरंदरः॥ ३९॥
tatastu sugrīvavaco niśamya tad dharīśvareṇābhihitaṃ nareśvaraḥ vibhīṣaṇenāśu jagāma saṅgamaṃ patatrirājena yathā purandaraḥ 39