This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 18

Rama Accepts Vibheeshana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ।। 1 ।।
atha rāmaḥ prasannātmā śrutvā vāyusutasya ha pratyabhāṣata durdharṣaḥ śrutavānātmani sthitam 1

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   1

ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् । श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ।। 2 ।।
mamāpi tu vivakṣāsti kā citprati vibhīṣaṇam śrutamicchāmi tatsarvaṃ bhavadbhiḥ śreyasi sthitaiḥ 2

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   2

मित्रभावेन सम्प्राप्तं न त्यजेयं कथं चन । दोषो यद्यपि तस्य स्यात्सताम् एतदगर्हितम् ।। 3 ।।
mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃ cana doṣo yadyapi tasya syātsatām etadagarhitam 3

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   3

सुग्रीस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च । तत श्शुभतरं वाक्यमुवाच हरिपुङ्गवः ।। 4 ।।
sugrīstvatha tadvākyamābhāṣya ca vimṛśya ca tata śśubhataraṃ vākyamuvāca haripuṅgavaḥ4

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   4

स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः । ईदृशं व्यसनं प्राप्तं भ्रातरं यःपरित्यजेत् ।। 5 ।।
sa duṣṭo vāpyaduṣṭo vā kimeṣa rajanīcaraḥ īdṛśaṃ vyasanaṃ prāptaṃ bhrātaraṃ yaḥparityajet5

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   5

को नाम स भवेत् तस्य यमेष न परित्यजेत् । वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्यच तु ।। 6 ।।
ko nāma sa bhavet tasya yameṣa na parityajet vānarādhipatervākyaṃ śrutvā sarvānudīkṣyaca tu6

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   6

ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् इति । होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ।। 7 ।।
īṣadutsmayamānastu lakṣmaṇaṃ puṇyalakṣaṇam iti hovāca kākutstho vākyaṃ satyaparākramaḥ7

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   7

अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च । न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ।। 8 ।।
anadhītya ca śāstrāṇi vṛddhānanupasevya ca na śakyamīdṛśaṃ vaktuṃ yaduvāca harīśvaraḥ8

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   8

अस्ति सूक्ष्मतरं किंचिद् यथात्र प्रतिभाति मा । प्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु ।। 9 ।।
asti sūkṣmataraṃ kiṃcid pratibhāti māpratyakṣaṃ laukikaṃ cāpi vartate sarvarājasu9

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   9

अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः । व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ।। 10 ।।
amitrāstatkulīnāśca prātideśyāśca kīrtitāḥ vyasaneṣu prahartārastasmādayamihāgataḥ10

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   10

अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान् । एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ।। 11 ।।
apāpāstatkulīnāśca mānayanti svakān hitān eṣa prāyo narendrāṇāṃ śaṅkanīyastu śobhanaḥ11

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   11

यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च । तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु ।। 12 ।।
yastu doṣastvayā prokto hyādāne'ribalasya ca tatra te kīrtayiṣyāmi yathāśāstramidaṃ śṛṇu12

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   12

न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः । पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः ।। 13 ।।
na vayaṃ tatkulīnāśca rājyakāṅkṣī ca rākṣasaḥ paṇḍitā hi bhaviṣyanti tasmād grāhyo vibhīṣaṇaḥ 13

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   13

अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति सङ्गता । प्रणादश्च महानेषततोऽस्य भयमागतम् । इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः।। 14 ।।
avyagrāśca prahṛṣṭāśca te bhaviṣyanti saṅgatā | praṇādaśca mahāneṣatato'sya bhayamāgatam iti bhedaṃ gamiṣyanti tasmād grāhyo vibhīṣaṇaḥ14

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   14

न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः । मद्विथा वा पितुः पुत्राः सुहृदो वा भवद्विथाः ।। 15 ।।
na sarve bhrātarastāta bhavanti bharatopamāḥ madvithā vā pituḥ putrāḥ suhṛdo vā bhavadvithāḥ 15

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   15

एवमुक्तस्तु रामेण सुग्रीव सहलक्ष्मणः । उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ।। 16 ।।
evamuktastu rāmeṇa sugrīva sahalakṣmaṇaḥ utthāyedaṃ mahāprājñaḥ praṇato vākyamabravīt16

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   16

रावणेन प्रणिहितं तमवेहि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ।। 17 ।।
rāvaṇena praṇihitaṃ tamavehi vibhīṣaṇam tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara17

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   17

राक्षसो जिह्मया बुध्या सन्दिष्टोऽयमिहागतः । प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयिवानघ ।। 18 ।।
rākṣaso jihmayā budhyā sandiṣṭo'yamihāgataḥ prahartuṃ tvayi viśvaste viśvaste mayivānagha18

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   18

लक्ष्मणे वा महाबाहो स वध्य सचिवैः सहा । रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ।। 19 ।।
lakṣmaṇe vā mahābāho sa vadhya sacivai sahā rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ 19

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   19

एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्॥ २०॥
evamuktvā raghuśreṣṭhaṃ sugrīvo vāhinīpatiḥ vākyajño vākyakuśalaṃ tato maunamupāgamat20

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   20

स सुग्रीवस्य तद् वाक्यं रामः श्रुत्वा विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्॥ २१॥
sa sugrīvasya tadvākyayṃ rāmaḥ śrutvā vimṛśya ca tataḥ śubhataraṃ vākyamuvāca haripuṅgavam 21

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   21

स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। सूक्ष्ममप्यहितं कर्तुं मम शक्तः कथंचन॥ २२॥
suduṣṭo vāpyaduṣṭo vā kimeṣa rajanīcaraḥ sūkṣmamapyahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana 22

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   22

पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्। अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर॥ २३॥
piśācāndānavānyakṣānpṛthivyāṃ caiva rākṣasān aṅgulyagreṇa tānhanyāmicchanharigaṇeśvara 23

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   23

श्रूयते हि कपोतेन शत्रुः शरणमागतः। अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः॥ २४॥
śrūyate hi kapotena śatruḥ śaraṇamāgataḥ arcitaśca yathānyāyaṃ svaiśca māṃsairnimantritaḥ 24

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   24

स हि तं प्रतिजग्राह भार्याहर्तारमागतम्। कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः॥ २५॥
sa hi taṃ pratijagrāha bhāryā hartāramāgatam kapoto vānaraśreṣṭha kiṃ punarmadvidho janaḥ 25

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   25

ऋषेः कण्वस्य पुत्रोण कण्डुना परमर्षिणा। शृणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना॥ २६॥
ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā 26

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   26

बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्। न हन्यादानृशंस्यार्थमपि शत्रुं परंतप॥ २७॥
baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam na hanyādānṛśaṃsyārthamapi śatruṃ paraṃ pata 27

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   27

आर्तो वा यदि वा दृप्तः परेषां शरणं गतः। अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना॥ २८॥
ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ ariḥ prāṇānparityajya rakṣitavyaḥ kṛtātmanā 28

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   28

स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति। स्वया शक्त्या यथान्यायं तत् पापं लोकगर्हितम्॥ २९॥
sa cedbhayādvā mohādvā kāmādvāpi na rakṣati svayā śaktyā yathātattvaṃ tatpāpaṃ lokagarhitam 29

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   29

विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः। आनाय सुकृतं तस्य सर्वं गच्छेदरक्षितः॥ ३०॥
vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ ādāya sukṛtaṃ tasya sarvaṃ gacchedarakṣitaḥ 30

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   30

एवं दोषो महानत्र प्रपन्नानामरक्षणे। अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्॥ ३१॥
evaṃ doṣo mahānatra prapannānāmarakṣaṇe asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam 31

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   31

करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्। धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये॥ ३२॥
kariṣyāmi yathārthaṃ tu kaṇḍorvacanamuttamam dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāttu phalodaye 32

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   32

सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम॥ ३३॥
sakṛdeva prapannāya tavāsmīti ca yācate abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama 33

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   33

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया। विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्॥ ३४॥
ānayainaṃ hariśreṣṭha dattamasyābhayaṃ mayā vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam 34

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   34

रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः। प्रत्यभाषत काकुत्स्थं सौहार्देनाभिपूरितः॥ ३५॥
rāmasyatuvacśutvāsugrīvaḥplavageśvaraḥ pratyabhāṣatakākutsthaṃsauhārdenapracoditaḥ35

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   35

किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे। यत् त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः॥ ३६॥
kimatracitraṃdharmajña: lokanātha: sukhāvahā: yattvamāryaṃprabhāṣethāssattvavān satpathesthitaḥ36

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   36

मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्। अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः॥ ३७॥
mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam anumānācca bhāvācca sarvataḥ suparīkṣitaḥ37

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   37

तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव। विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः॥ ३८॥
tasmāt kṣipraṃ sahāsmābhistulyo bhavatu rāghava: vibhīṣaṇo mahāprājña sakhitvaṃ cābhyupaitu naḥ38

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   38

ततस्तु सुग्रीववचो निशम्य त- द्धरीश्वरेणाभिहितं नरेश्वरः। विभीषणेनाशु जगाम संगमं पतत्त्रिराजेन यथा पुरंदरः॥ ३९॥
tatastu sugrīvavaco niśamya tad dharīśvareṇābhihitaṃ nareśvaraḥ vibhīṣaṇenāśu jagāma saṅgamaṃ patatrirājena yathā purandaraḥ 39

Kanda : Yuddha Kanda

Sarga :   18

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In