This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 29

Ravana Sends Another Group of Spies

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् । लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् ।। 1 ।।
śukena tu samākhyātāṃstāndṛṣṭvā hariyūthapān | lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam || 1 ||
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ।। 2 ।।
samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam | sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam || 2 ||
अङ्गदं चापि बलिनं वज्रहस्तात्मजात्मजम् । हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम् ।। 3 ।।
aṅgadaṃ cāpi balinaṃ vajrahastātmajātmajam | hanūmantaṃ ca vikrāntaṃ jāmbavantaṃ ca durjayam || 3 ||
सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम् । गजं गवाक्षं शरभं मैन्दं च द्विविदं तथा ।। 4 ।।
suṣeṇaṃ kumudaṃ nīlaṃ nalaṃ ca plavagarṣabham | gajaṃ gavākṣaṃ śarabhaṃ maindaṃ ca dvividaṃ tathā || 4 ||
किं चिदाविग्नहृदयो जातक्रोधश्च रावणः । भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ।। 5 ।।
kiṃ cidāvignahṛdayo jātakrodhaśca rāvaṇaḥ | bhartsayāmāsa tau vīrau kathānte śukasāraṇau || 5 ||
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ । रोषगद्गदया वाचा संरब्धः परुषं वचः ।। 6 ।।
adhomukhau tau praṇatāvabravīcchukasāraṇau | roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ || 6 ||
न तावत्सदृशं नाम सचिवैरुपजीविभिः । विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः ।। 7 ।।
na tāvatsadṛśaṃ nāma sacivairupajīvibhiḥ | vipriyaṃ nṛpatervaktuṃ nigrahapragrahe vibhoḥ || 7 ||
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् । उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ।। 8 ।।
ripūṇāṃ pratikūlānāṃ yuddhārthamabhivartatām | ubhābhyāṃ sadṛśaṃ nāma vaktumaprastave stavam || 8 ||
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः । सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते ।। 9 ।।
ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ | sāraṃ yadrājaśāstrāṇāmanujīvyaṃ na gṛhyate || 9 ||
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते । ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् ।। 10 ।।
gṛhīto vā na vijñāto bhāro jñānasya vochyate | īdṛśaiḥ sacivairyukto mūrkhairdiṣṭyā dharāmyaham || 10 ||
किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः । यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ।। 11 ।।
kiṃ nu mṛtyorbhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ | yasya me śāsato jihvā prayacchati śubhāśubham || 11 ||
अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः । राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ।। 12 ।।
apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ | rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ || 12 ||
हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ । यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् ।। 13 ।।
hanyāmahamimau pāpau śatrupakṣapraśaṃsakau | yadi pūrvopakārairme na krodho mṛdutāṃ vrajet || 13 ||
अपध्वंसत गच्छध्वं संनिकर्षादितो मम । न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम् । हतावेव कृतघ्नौ द्वौ मयि स्नेहपराङ्मुखौ ।। 14 ।।
apadhvaṃsata gacchadhvaṃ saṃnikarṣādito mama | na hi vāṃ hantumicchāmi smarannupakṛtāni vām | hatāveva kṛtaghnau dvau mayi snehaparāṅmukhau || 14 ||
एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ । रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ ।। 15 ।।
evamuktau tu savrīḍau tāvubhau śukasāraṇau | rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau || 15 ||
अब्रवीत्स दशग्रीवः समीपस्थं महोदरम् । उपस्थापय शीघ्रं मे चारान्नीतिविशारदान् । महोदरस्तथोक्तस्तुशीघ्रमाज्ञापयच्चरान् ।। 16 ।।
abravītsa daśagrīvaḥ samīpasthaṃ mahodaram | upasthāpaya śīghraṃ me cārānnītiviśāradān | mahodarastathoktastuśīghramājñāpayaccarān || 16 ||
ततश्चराः सन्त्वरिताः प्राप्ताः पार्थिवशासनात् । उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ।। 17 ।।
tataścarāḥ santvaritāḥ prāptāḥ pārthivaśāsanāt | upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā || 17 ||
तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः । चारान् प्रत्ययिकाञ्शूरान्भक्तान्विगतसाध्वसान् ।। 18 ।।
tānabravīttato vākyaṃ rāvaṇo rākṣasādhipaḥ | cārān pratyayikāñśūrānbhaktānvigatasādhvasān || 18 ||
इतो गच्छत रामस्य व्यवसायं परीक्षथ । मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ।। 19 ।।
ito gacchata rāmasya vyavasāyaṃ parīkṣatha | mantreṣvabhyantarā ye'sya prītyā tena samāgatāḥ || 19 ||
कथं स्वपिति जागर्ति किमन्यच्च करिष्यति । विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ।। 20 ।।
kathaṃ svapiti jāgarti kimanyacca kariṣyati | vijñāya nipuṇaṃ sarvamāgantavyamaśeṣataḥ || 20 ||
चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः । युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।। 21 ।।
cāreṇa viditaḥ śatruḥ paṇḍitairvasudhādhipaiḥ | yuddhe svalpena yatnena samāsādya nirasyate || 21 ||
चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् । शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।। 22 ।।
cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram | śārdūlamagrataḥ kṛtvā tataścakruḥ pradakṣiṇam || 22 ||
ततस्ते तु महात्मानं चारा राक्षससत्तमम् । कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ।। 23 ।।
tataste tu mahātmānaṃ cārā rākṣasasattamam | kṛtvā pradakṣiṇaṃ jagmuryatra rāmaḥ salakṣmaṇaḥ || 23 ||
ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ । प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ।। 24 ।।
te suvelasya śailasya samīpe rāmalakṣmaṇau | pracchannā dadṛśurgatvā sasugrīvavibhīṣaṇau || 24 ||
प्रेक्षमाणाश्चमूं तां च बभूवुर्भयविक्लबाः । ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ।। 25 ।।
prekṣamāṇāścamūṃ tāṃ ca babhūvurbhayaviklabāḥ | te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ || 25 ||
विभीषणेन तत्रस्था निगृहीता यदृच्छया । शार्दूलोग्राहितस्त्वेकःपापोऽयमितिराक्षसः ।। 26 ।।
vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā | śārdūlogrāhitastvekaḥpāpo'yamitirākṣasaḥ || 26 ||
मोचितस्सोऽपिरामेणवध्यमानःप्लवङ्गमैः । अनृशंसने रामेण मोचिता राक्षसाः परे ।। 27 ।।
mocitasso'pirāmeṇavadhyamānaḥplavaṅgamaiḥ | anṛśaṃsane rāmeṇa mocitā rākṣasāḥ pare || 27 ||
वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः । पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः ।। 28 ।।
vānarairarditāste tu vikrāntairlaghuvikramaiḥ | punarlaṅkāmanuprāptāḥ śvasanto naṣṭacetasaḥ || 28 ||
ततो दशग्रीवमुपस्थितास्ते चारा बहिर्नित्यचरा निशाचराः । गिरेः सुवेलस्य समीपवासिनं न्यवेदयन्भीमबलं महाबलाः ।। 29 ।।
tato daśagrīvamupasthitāste cārā bahirnityacarā niśācarāḥ | gireḥ suvelasya samīpavāsinaṃ nyavedayanbhīmabalaṃ mahābalāḥ || 29 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In