This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 44

Indrajit's Fight

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
युध्यतामेव तेषां तु तदा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ।। 1 ।।
yudhyatāmeva teṣāṃ tu tadā vānararakṣasām | ravirastaṃ gato rātriḥ pravṛttā prāṇahāriṇī || 1 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   1

अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् । सम्प्रवृत्तं निशायुद्धं तदा वारणरक्षसाम् ।। 2 ।।
anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayamicchatām | sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām || 2 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   2

राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः । अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ।। 3 ।।
rākṣaso'sīti harayo hariścāsīti rākṣasāḥ | anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe || 3 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   3

हत दारय चैतीति कथं विद्रवसीति च । एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ।। 4 ।।
hata dāraya caitīti kathaṃ vidravasīti ca | evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve || 4 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   4

कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः । सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ।। 5 ।।
kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ | samprādṛśyanta śailendrā dīptauṣadhivanā iva || 5 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   5

तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः । परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ।। 6 ।।
tasmiṃstamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ | paripeturmahāvegā bhakṣayantaḥ plavaṅgamān || 6 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   6

ते हयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान् । आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ।। 7 ।।
te hayānkāñcanāpīḍandhvajāṃścāgniśikhopamān | āplutya daśanaistīkṣṇairbhīmakopā vyadārayan || 7 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   7

वानराबलिनो युद्धेऽक्षोभयन् राक्षसीं चमूम् । कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् ।। 8 ।।
vānarābalino yuddhe'kṣobhayan rākṣasīṃ camūm | kuñjarānkuñjarārohānpatākādhvajino rathān || 8 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   8

चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः । लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः ।। 9 ।।
cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ | lakṣmaṇaścāpi rāmaśca śarairāśīviṣomapaiḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   9

दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः । तुरङ्गखुरविध्वस्तं रथनेमिसमुद्धतम् ।। 10 ।।
dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ | turaṅgakhuravidhvastaṃ rathanemisamuddhatam || 10 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   10

रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः । वर्तमाने तथा घोरे सङ्ग्रामे लोमहर्षणे । रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः ।। 11 ।।
rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ | vartamāne tathā ghore saṅgrāme lomaharṣaṇe | rudhirodā mahāvegā nadyastatra prasusruvuḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   11

ततो भेरीमृदङ्गानां पणवानां च निस्वनः । शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।। 12 ।।
tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ | śaṅkhaveṇusvanonmiśraḥ sambabhūvādbhutopamaḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   12

हतानां स्तनमानानां राक्षसानां च निस्वनः । शस्त्राणां वानराणां च सम्बभूवातिदारुणः ।। 13 ।।
hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ | śastrāṇāṃ vānarāṇāṃ ca sambabhūvātidāruṇaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   13

हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः । निहतैः पर्वताकारै राक्षसैः कामरूपिभिः ।। 14 ।।
hatairvānaravīraiśca śaktiśūlaparaśvadhaiḥ | nihataiḥ parvatākārai rākṣasaiḥ kāmarūpibhiḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   14

शस्त्रपुष्पोपहारा च तत्रासीद्यु द्धमेदिनी । दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा ।। 15 ।।
śastrapuṣpopahārā ca tatrāsīdyu ddhamedinī | durjñeyā durniveśā ca śoṇitāsravakardamā || 15 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   15

सा बभूव निशा घोरा हरिराक्षसहारिणी । कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ।। 16 ।।
sā babhūva niśā ghorā harirākṣasahāriṇī | kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā || 16 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   16

ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे । राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः ।। 17 ।।
tataste rākṣasāstatra tasmiṃstamasi dāruṇe | rāmamevābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   17

तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् । उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः ।। 18 ।।
teṣāmāpatatāṃ śabdaḥ kruddhānāmabhigarjatām | udvarta iva saptānāṃ samudrāṇāmabhūtsvanaḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   18

तेषां रामः शरैः षड्भिः षड्जघान निशाचरान् । निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ।। 19 ।।
teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍjaghāna niśācarān | nimeṣāntaramātreṇa śitairagniśikhopamaiḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   19

यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ । वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ।। 20 ।।
yajñaśatruśca durdharṣo mahāpārśvamahodarau | vajradaṃṣṭro mahākāyastau cobhau śukasāraṇau || 20 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   20

ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः । युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ।। 21 ।।
te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ | yuddhādapasṛtāstatra sāvaśeṣāyuṣo'bhavan || 21 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   21

ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः । दिशश्चकार विमलाः प्रदिशश्च महाबलः ।। 22 ।।
tataḥ kāñcanacitrāṅgaiḥ śarairagniśikhopamaiḥ | diśaścakāra vimalāḥ pradiśaśca mahābalaḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   22

ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः । तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ।। 23 ।।
ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ | te'pi naṣṭāḥ samāsādya pataṅgā iva pāvakam || 23 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   23

सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः । बभूव रजनी चित्रा खद्योतैरिव शारदी ।। 24 ।।
suvarṇapuṅkhairviśikhaiḥ sampatadbhiḥ sahasraśaḥ | babhūva rajanī citrā khadyotairiva śāradī || 24 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   24

राक्षसानां च निनदैर्हरीणां चापि गर्जितैः । सा बभूव निशा घोरा भूयो घोरतरा तदा ।। 25 ।।
rākṣasānāṃ ca ninadairharīṇāṃ cāpi garjitaiḥ | sā babhūva niśā ghorā bhūyo ghoratarā tadā || 25 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   25

तेन शब्देन महता प्रवृद्धेन समन्ततः । त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ।। 26 ।।
tena śabdena mahatā pravṛddhena samantataḥ | trikūṭaḥ kandarākīrṇaḥ pravyāharadivācalaḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   26

गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः । सम्परिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान् ।। 27 ।।
golāṅgūlā mahākāyāstamasā tulyavarcasaḥ | sampariṣvajya bāhubhyāṃ bhakṣayanrajanīcarān || 27 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   27

अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः । रावणेर्निजघानाशु सारथिं च हयानपि ।। 28 ।।
aṅgadastu raṇe śatruṃ nihantuṃ samupasthitaḥ | rāvaṇernijaghānāśu sārathiṃ ca hayānapi || 28 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   28

इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः । अङ्गदेन महामायस्तत्रैवान्तरधीयत ।। 29 ।।
indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ | aṅgadena mahāmāyastatraivāntaradhīyata || 29 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   29

तत् कर्म वालिपुत्रस्य सर्वे देवा सहर्षिभिः । तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ।। 30 ।।
tat karma vāliputrasya sarve devā saharṣibhiḥ | tuṣṭuvuḥ pūjanārhasya tau cobhau rāmalakṣmaṇau || 30 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   30

प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि । ततस्ते तं महात्मानं दुष्ट्वा तुष्टः प्रधर्षितम् ।। 31 ।।
prabhāvaṃ sarvabhūtāni vidurindrajito yudhi | tataste taṃ mahātmānaṃ duṣṭvā tuṣṭaḥ pradharṣitam || 31 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   31

ततः प्रहृष्टाः कपय ससुग्रीवविभीषणाः । साधुसाध्विति नेदुश्च दृष्टवा शत्रुं पराजितम् ।। 32 ।।
tataḥ prahṛṣṭāḥ kapaya sasugrīvavibhīṣaṇāḥ | sādhusādhviti neduśca dṛṣṭavā śatruṃ parājitam || 32 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   32

इन्द्रजित् तु तदातेन निर्जितो भीमकर्मणा । संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ।। 33 ।।
indrajit tu tadātena nirjito bhīmakarmaṇā | saṃyuge vāliputreṇa krodhaṃ cakre sudāruṇam || 33 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   33

सोऽन्तर्धान गतः पापो रावणी रणकर्कशः । ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः ।। 34 ।।
so'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ | brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   34

अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः । रामं च लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।। 35 ।।
adṛśyo niśitānbāṇānmumocāśanivarcasaḥ | rāmaṃ ca lakṣmaṇaṃ caiva ghorairnāgamayaiḥ śaraiḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   35

बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः । मायया सम्वृतस्तत्र मोहयन् राघवौ युधि । ।। 36 ।।
bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ | māyayā samvṛtastatra mohayan rāghavau yudhi | || 36 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   36

अदृश्य सर्वभूतानां कूटयोधी निशाचरः । बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ । ।। 37 ।।
adṛśya sarvabhūtānāṃ kūṭayodhī niśācaraḥ | babandha śarabandhena bhrātarau rāmalakṣmaṇau | || 37 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   37

तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषै शरैः । सहसाभिहतौ वीरौ तदा प्रैक्षन्त वानराः ।। 38 ।।
tau tena puruṣavyāghrau kruddhenāśīviṣai śaraiḥ | sahasābhihatau vīrau tadā praikṣanta vānarāḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   38

प्रकाशरूपस्तु तदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः । मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा ।। 39 ।।
prakāśarūpastu tadā na śaktastau bādhituṃ rākṣasarājaputraḥ | māyāṃ prayoktuṃ samupājagāma babandha tau rājasutau durātmā || 39 ||

Kanda : Yuddha Kanda

Sarga :   44

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In