This overlay will guide you through the buttons:

| |
|
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः । क्रोधेन महताऽविष्टो निश्श्वसन्नुरगो यथा ॥ 1 ॥
dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ . krodhena mahatā'viṣṭo niśśvasannurago yathā .. 1 ..
दीर्घमुष्णं विनिश्श्वस्य क्रोधेन कलुषीकृतः । अब्रवीद् राक्षसं क्रूरं वज्रदंष्ट्रं महाबलम् ॥ 2 ॥
dīrghamuṣṇaṃ viniśśvasya krodhena kaluṣīkṛtaḥ . abravīd rākṣasaṃ krūraṃ vajradaṃṣṭraṃ mahābalam .. 2 ..
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः । जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥ 3 ॥
gaccha tvaṃ vīra niryāhi rākṣasaiḥ parivāritaḥ . jahi dāśarathiṃ rāmaṃ sugrīvaṃ vānaraiḥ saha .. 3 ..
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरम् । निर्जगाम बलै सार्धं बहुभिः परिवारितः ॥ 4 ॥
tathetyuktvā drutataraṃ māyāvī rākṣaseśvaram . nirjagāma balai sārdhaṃ bahubhiḥ parivāritaḥ .. 4 ..
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः । पताकाध्वजचित्रैश्च बहुभिः समलङ्कृतः ॥ 5 ॥
nāgairaśvaiḥ kharairuṣṭraiḥ saṃyuktaḥ susamāhitaḥ . patākādhvajacitraiśca bahubhiḥ samalaṅkṛtaḥ .. 5 ..
ततो विचित्रकेयूरमुकुटेन विभूषितः । तनुत्र च समावृत्य सधनुर्निर्ययौ द्रुतम् ॥ 6 ॥
tato vicitrakeyūramukuṭena vibhūṣitaḥ . tanutra ca samāvṛtya sadhanurniryayau drutam .. 6 ..
पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषितम् । रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ॥ 7 ॥
patākālaṅkṛtaṃ dīptaṃ taptakāñcanabhūṣitam . rathaṃ pradakṣiṇaṃ kṛtvā samārohaccamūpatiḥ .. 7 ..
ऋष्टिभिस्तोमरैश्चित्रै श्शूलैश्च मुसलैरपि । भिन्दिपालैश्च चाशैश्च शक्तिभिः पट्टशैरपि ॥ 8 ॥
ṛṣṭibhistomaraiścitrai śśūlaiśca musalairapi . bhindipālaiśca cāśaiśca śaktibhiḥ paṭṭaśairapi .. 8 ..
खडगैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः । पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ॥ 9 ॥
khaḍagaiścakrairgadābhiśca niśitaiśca paraśvadhaiḥ . padātayaśca niryānti vividhāḥ śastrapāṇayaḥ .. 9 ..
विचित्रवासस सर्वे दीप्ता राक्षसपुङ्गवाः । गजा महोत्कटाः शूराश्चलन्त इव पर्वताः ॥ 10 ॥
vicitravāsasa sarve dīptā rākṣasapuṅgavāḥ . gajā mahotkaṭāḥ śūrāścalanta iva parvatāḥ .. 10 ..
ते युद्धकुशला रूढास्तोमराङ्कुशपाणिभिः । अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ॥ 11 ॥
te yuddhakuśalā rūḍhāstomarāṅkuśapāṇibhiḥ . anye lakṣaṇasaṃyuktāḥ śūrārūḍhā mahābalāḥ .. 11 ..
तद् राक्षसबलं सर्वं विप्रस्थितमशोभत । प्रावृटकाले यथा मेघा नर्दमानाः सविद्युतः ॥ 12 ॥
tad rākṣasabalaṃ sarvaṃ viprasthitamaśobhata . prāvṛṭakāle yathā meghā nardamānāḥ savidyutaḥ .. 12 ..
निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत । ॥ 13 ॥
niḥsṛtā dakṣiṇadvārādaṅgado yatra yūthapaḥ . teṣāṃ niṣkramamāṇānāmaśubhaṃ samajāyata . .. 13 ..
आकाशाद विघनात् तीव्रा उल्काश्चाभ्यन्यपतंस्तदा । वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥ 14 ॥
ākāśāda vighanāt tīvrā ulkāścābhyanyapataṃstadā . vamantyaḥ pāvakajvālāḥ śivā ghoraṃ vavāśire .. 14 ..
व्याहरन्त मृगा घोरा रक्षसां निधनं तदा । समापतन्तो योधास्तु प्रास्खलंस्तत्र दारुणम् ॥ 15 ॥
vyāharanta mṛgā ghorā rakṣasāṃ nidhanaṃ tadā . samāpatanto yodhāstu prāskhalaṃstatra dāruṇam .. 15 ..
एतानौत्पातिकान् दृष्टवा वज्रदंष्ट्रो महाबलः । धैर्यमालम्बय तेजस्वी निर्जगाम रणोत्सुकः ॥ 16 ॥
etānautpātikān dṛṣṭavā vajradaṃṣṭro mahābalaḥ . dhairyamālambaya tejasvī nirjagāma raṇotsukaḥ .. 16 ..
तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः । प्रणेदु सुमहानादान् दिशः शब्देन पूरयन् ॥ 17 ॥
tāṃstu vidravato dṛṣṭvā vānarā jitakāśinaḥ . praṇedu sumahānādān diśaḥ śabdena pūrayan .. 17 ..
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह । घोराणां भीमरूपाणामन्योन्यवथकाङ् क्षिणाम् ॥ 18 ॥
tataḥ pravṛttaṃ tumulaṃ harīṇāṃ rākṣasaiḥ saha . ghorāṇāṃ bhīmarūpāṇāmanyonyavathakāṅ kṣiṇām .. 18 ..
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः । रुधिरोक्षितसर्वाङ्गा न्यपतन् धरणीतले ॥ 19 ॥
niṣpatanto mahotsāhā bhinnadehaśirodharāḥ . rudhirokṣitasarvāṅgā nyapatan dharaṇītale .. 19 ..
केचिदन्योन्यमासाद्य शूराः परिघपाणयः । चिक्षिपुर्विविधंशस्त्रं समरेष्न्विवर्तिनः ॥ 20 ॥
kecidanyonyamāsādya śūrāḥ parighapāṇayaḥ . cikṣipurvividhaṃśastraṃ samareṣnvivartinaḥ .. 20 ..
द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः । श्रूयते सुमहांस्तत्र घोरो हृदयभेदसः । ॥ 21 ॥
drumāṇāṃ ca śilānāṃ ca śastrāṇāṃ cāpi niḥsvanaḥ . śrūyate sumahāṃstatra ghoro hṛdayabhedasaḥ . .. 21 ..
रथनेमिस्वनस्तत्र धनुषश्चापि घोख । शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ॥ 22 ॥
rathanemisvanastatra dhanuṣaścāpi ghokha . śaṅkhabherīmṛdaṅgānāṃ babhūva tumulaḥ svanaḥ .. 22 ..
केचिदस्त्राणि सत्यज्य बाहुयुद्धमकुर्वत । तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ॥ 23 ॥
kecidastrāṇi satyajya bāhuyuddhamakurvata . talaiśca caraṇaiścāpi muṣṭibhiśca drumairapi .. 23 ..
जानुभिश्च हताः केचिद् भिग्नदेहाश्च राक्षसाः । शिलाभिश्चूर्णिताः केचिद् वानरैर्युद्धदुर्मदैः ॥ 24 ॥
jānubhiśca hatāḥ kecid bhignadehāśca rākṣasāḥ . śilābhiścūrṇitāḥ kecid vānarairyuddhadurmadaiḥ .. 24 ..
वज्रदंष्ट्रो भृशं बाणै: रणे वित्रासयन् हरीन् । चचार लोकसंहारे पाशहस्त इवान्तकः ॥ 25 ॥
vajradaṃṣṭro bhṛśaṃ bāṇai: raṇe vitrāsayan harīn . cacāra lokasaṃhāre pāśahasta ivāntakaḥ .. 25 ..
बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे । जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः ॥ 26 ॥
balavanto'straviduṣo nānāpraharaṇā raṇe . jaghnurvānarasainyāni rākṣasāḥ krodhamūrchitāḥ .. 26 ..
जघ्न तान् राक्षसान् सर्वान् दृष्टवा वालिसुतो रणे । क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥ 27 ॥
jaghna tān rākṣasān sarvān dṛṣṭavā vālisuto raṇe . krodhena dviguṇāviṣṭaḥ saṃvartaka ivānalaḥ .. 27 ..
तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् । अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ॥ 28 ॥
tān rākṣasagaṇān sarvān vṛkṣamudyamya vīryavān . aṅgadaḥ krodhatāmrākṣaḥ siṃhaḥ kṣudramṛgāniva .. 28 ..
चकार कदनं घोरं शक्रतुल्यपराक्रमः । अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ॥ 29 ॥
cakāra kadanaṃ ghoraṃ śakratulyaparākramaḥ . aṅgadābhihatāstatra rākṣasā bhīmavikramāḥ .. 29 ..
विभिन्नशिरसः पेतुर्विकृता इव पादपाः । रथैश्चित्रैर्ध्वजैश्वैः शरीरैर्हरिरक्षसाम् । ॥ 30 ॥
vibhinnaśirasaḥ peturvikṛtā iva pādapāḥ . rathaiścitrairdhvajaiśvaiḥ śarīrairharirakṣasām . .. 30 ..
रुधिरेण सञ्छन्ना भूमिर्भयकरा तदा । हारकेयूरवस्स्रैश्च शत्रैश्च समलङ्कृता । ॥ 31 ॥
rudhireṇa sañchannā bhūmirbhayakarā tadā . hārakeyūravassraiśca śatraiśca samalaṅkṛtā . .. 31 ..
भूमिर्भाति रणे तत्र शारदीव यथा निशा । अङ्गदस्य च वेगेन तद् राक्षसबलं महत् । प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ 32 ॥
bhūmirbhāti raṇe tatra śāradīva yathā niśā . aṅgadasya ca vegena tad rākṣasabalaṃ mahat . prākampata tadā tatra pavanenāmbudo yathā .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In