This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 53

Ravana Sends Vajradamshtra

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः । क्रोधेन महताऽविष्टो निश्श्वसन्नुरगो यथा ।। 1 ।।
dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ | krodhena mahatā'viṣṭo niśśvasannurago yathā || 1 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   1

दीर्घमुष्णं विनिश्श्वस्य क्रोधेन कलुषीकृतः । अब्रवीद् राक्षसं क्रूरं वज्रदंष्ट्रं महाबलम् ।। 2 ।।
dīrghamuṣṇaṃ viniśśvasya krodhena kaluṣīkṛtaḥ | abravīd rākṣasaṃ krūraṃ vajradaṃṣṭraṃ mahābalam || 2 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   2

गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः । जहि दाशरथिं रामं सुग्रीवं वानरैः सह ।। 3 ।।
gaccha tvaṃ vīra niryāhi rākṣasaiḥ parivāritaḥ | jahi dāśarathiṃ rāmaṃ sugrīvaṃ vānaraiḥ saha || 3 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   3

तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरम् । निर्जगाम बलै सार्धं बहुभिः परिवारितः ।। 4 ।।
tathetyuktvā drutataraṃ māyāvī rākṣaseśvaram | nirjagāma balai sārdhaṃ bahubhiḥ parivāritaḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   4

नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः । पताकाध्वजचित्रैश्च बहुभिः समलङ्कृतः ।। 5 ।।
nāgairaśvaiḥ kharairuṣṭraiḥ saṃyuktaḥ susamāhitaḥ | patākādhvajacitraiśca bahubhiḥ samalaṅkṛtaḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   5

ततो विचित्रकेयूरमुकुटेन विभूषितः । तनुत्र च समावृत्य सधनुर्निर्ययौ द्रुतम् ।। 6 ।।
tato vicitrakeyūramukuṭena vibhūṣitaḥ | tanutra ca samāvṛtya sadhanurniryayau drutam || 6 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   6

पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषितम् । रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ।। 7 ।।
patākālaṅkṛtaṃ dīptaṃ taptakāñcanabhūṣitam | rathaṃ pradakṣiṇaṃ kṛtvā samārohaccamūpatiḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   7

ऋष्टिभिस्तोमरैश्चित्रै श्शूलैश्च मुसलैरपि । भिन्दिपालैश्च चाशैश्च शक्तिभिः पट्टशैरपि ।। 8 ।।
ṛṣṭibhistomaraiścitrai śśūlaiśca musalairapi | bhindipālaiśca cāśaiśca śaktibhiḥ paṭṭaśairapi || 8 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   8

खडगैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः । पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ।। 9 ।।
khaḍagaiścakrairgadābhiśca niśitaiśca paraśvadhaiḥ | padātayaśca niryānti vividhāḥ śastrapāṇayaḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   9

विचित्रवासस सर्वे दीप्ता राक्षसपुङ्गवाः । गजा महोत्कटाः शूराश्चलन्त इव पर्वताः ।। 10 ।।
vicitravāsasa sarve dīptā rākṣasapuṅgavāḥ | gajā mahotkaṭāḥ śūrāścalanta iva parvatāḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   10

ते युद्धकुशला रूढास्तोमराङ्कुशपाणिभिः । अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ।। 11 ।।
te yuddhakuśalā rūḍhāstomarāṅkuśapāṇibhiḥ | anye lakṣaṇasaṃyuktāḥ śūrārūḍhā mahābalāḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   11

तद् राक्षसबलं सर्वं विप्रस्थितमशोभत । प्रावृटकाले यथा मेघा नर्दमानाः सविद्युतः ।। 12 ।।
tad rākṣasabalaṃ sarvaṃ viprasthitamaśobhata | prāvṛṭakāle yathā meghā nardamānāḥ savidyutaḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   12

निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत । ।। 13 ।।
niḥsṛtā dakṣiṇadvārādaṅgado yatra yūthapaḥ | teṣāṃ niṣkramamāṇānāmaśubhaṃ samajāyata | || 13 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   13

आकाशाद विघनात् तीव्रा उल्काश्चाभ्यन्यपतंस्तदा । वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।। 14 ।।
ākāśāda vighanāt tīvrā ulkāścābhyanyapataṃstadā | vamantyaḥ pāvakajvālāḥ śivā ghoraṃ vavāśire || 14 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   14

व्याहरन्त मृगा घोरा रक्षसां निधनं तदा । समापतन्तो योधास्तु प्रास्खलंस्तत्र दारुणम् ।। 15 ।।
vyāharanta mṛgā ghorā rakṣasāṃ nidhanaṃ tadā | samāpatanto yodhāstu prāskhalaṃstatra dāruṇam || 15 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   15

एतानौत्पातिकान् दृष्टवा वज्रदंष्ट्रो महाबलः । धैर्यमालम्बय तेजस्वी निर्जगाम रणोत्सुकः ।। 16 ।।
etānautpātikān dṛṣṭavā vajradaṃṣṭro mahābalaḥ | dhairyamālambaya tejasvī nirjagāma raṇotsukaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   16

तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः । प्रणेदु सुमहानादान् दिशः शब्देन पूरयन् ।। 17 ।।
tāṃstu vidravato dṛṣṭvā vānarā jitakāśinaḥ | praṇedu sumahānādān diśaḥ śabdena pūrayan || 17 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   17

ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह । घोराणां भीमरूपाणामन्योन्यवथकाङ् क्षिणाम् ।। 18 ।।
tataḥ pravṛttaṃ tumulaṃ harīṇāṃ rākṣasaiḥ saha | ghorāṇāṃ bhīmarūpāṇāmanyonyavathakāṅ kṣiṇām || 18 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   18

निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः । रुधिरोक्षितसर्वाङ्गा न्यपतन् धरणीतले ।। 19 ।।
niṣpatanto mahotsāhā bhinnadehaśirodharāḥ | rudhirokṣitasarvāṅgā nyapatan dharaṇītale || 19 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   19

केचिदन्योन्यमासाद्य शूराः परिघपाणयः । चिक्षिपुर्विविधंशस्त्रं समरेष्न्विवर्तिनः ।। 20 ।।
kecidanyonyamāsādya śūrāḥ parighapāṇayaḥ | cikṣipurvividhaṃśastraṃ samareṣnvivartinaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   20

द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः । श्रूयते सुमहांस्तत्र घोरो हृदयभेदसः । ।। 21 ।।
drumāṇāṃ ca śilānāṃ ca śastrāṇāṃ cāpi niḥsvanaḥ | śrūyate sumahāṃstatra ghoro hṛdayabhedasaḥ | || 21 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   21

रथनेमिस्वनस्तत्र धनुषश्चापि घोख । शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ।। 22 ।।
rathanemisvanastatra dhanuṣaścāpi ghokha | śaṅkhabherīmṛdaṅgānāṃ babhūva tumulaḥ svanaḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   22

केचिदस्त्राणि सत्यज्य बाहुयुद्धमकुर्वत । तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ।। 23 ।।
kecidastrāṇi satyajya bāhuyuddhamakurvata | talaiśca caraṇaiścāpi muṣṭibhiśca drumairapi || 23 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   23

जानुभिश्च हताः केचिद् भिग्नदेहाश्च राक्षसाः । शिलाभिश्चूर्णिताः केचिद् वानरैर्युद्धदुर्मदैः ।। 24 ।।
jānubhiśca hatāḥ kecid bhignadehāśca rākṣasāḥ | śilābhiścūrṇitāḥ kecid vānarairyuddhadurmadaiḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   24

वज्रदंष्ट्रो भृशं बाणै: रणे वित्रासयन् हरीन् । चचार लोकसंहारे पाशहस्त इवान्तकः ।। 25 ।।
vajradaṃṣṭro bhṛśaṃ bāṇai: raṇe vitrāsayan harīn | cacāra lokasaṃhāre pāśahasta ivāntakaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   25

बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे । जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः ।। 26 ।।
balavanto'straviduṣo nānāpraharaṇā raṇe | jaghnurvānarasainyāni rākṣasāḥ krodhamūrchitāḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   26

जघ्न तान् राक्षसान् सर्वान् दृष्टवा वालिसुतो रणे । क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ।। 27 ।।
jaghna tān rākṣasān sarvān dṛṣṭavā vālisuto raṇe | krodhena dviguṇāviṣṭaḥ saṃvartaka ivānalaḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   27

तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् । अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ।। 28 ।।
tān rākṣasagaṇān sarvān vṛkṣamudyamya vīryavān | aṅgadaḥ krodhatāmrākṣaḥ siṃhaḥ kṣudramṛgāniva || 28 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   28

चकार कदनं घोरं शक्रतुल्यपराक्रमः । अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ।। 29 ।।
cakāra kadanaṃ ghoraṃ śakratulyaparākramaḥ | aṅgadābhihatāstatra rākṣasā bhīmavikramāḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   29

विभिन्नशिरसः पेतुर्विकृता इव पादपाः । रथैश्चित्रैर्ध्वजैश्वैः शरीरैर्हरिरक्षसाम् । ।। 30 ।।
vibhinnaśirasaḥ peturvikṛtā iva pādapāḥ | rathaiścitrairdhvajaiśvaiḥ śarīrairharirakṣasām | || 30 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   30

रुधिरेण सञ्छन्ना भूमिर्भयकरा तदा । हारकेयूरवस्स्रैश्च शत्रैश्च समलङ्कृता । ।। 31 ।।
rudhireṇa sañchannā bhūmirbhayakarā tadā | hārakeyūravassraiśca śatraiśca samalaṅkṛtā | || 31 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   31

भूमिर्भाति रणे तत्र शारदीव यथा निशा । अङ्गदस्य च वेगेन तद् राक्षसबलं महत् । प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ।। 32 ।।
bhūmirbhāti raṇe tatra śāradīva yathā niśā | aṅgadasya ca vegena tad rākṣasabalaṃ mahat | prākampata tadā tatra pavanenāmbudo yathā || 32 ||

Kanda : Yuddha Kanda

Sarga :   53

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In