This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 58

Nila Kills Prahastha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततः प्रहस्तं निर्यान्तं दृष्टवा रणकृतोद्यमम् । उवाच सस्मितं रामो विभीषणमरिन्दमः ।। 1 ।।
tataḥ prahastaṃ niryāntaṃ dṛṣṭavā raṇakṛtodyamam | uvāca sasmitaṃ rāmo vibhīṣaṇamarindamaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   1

क एष सुमहाकायो बलेन महता वृतः । अगच्छति महावेगः किंरूपबलपौरूषः ।। 2 ।।
ka eṣa sumahākāyo balena mahatā vṛtaḥ | agacchati mahāvegaḥ kiṃrūpabalapaurūṣaḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   2

आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् । राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ।। 3 ।।
ācakṣva me mahābāho vīryavantaṃ niśācaram | rāghavasya vacaḥ śrutvā pratyuvāca vibhīṣaṇaḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   3

एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।लङ्कायांराक्षसेन्द्रस्यत्रिभागबलसम्वृतः । वीर्यवानस्त्रविच्छूरः सुप्रख्याश्चपराक्रमे ।। 4 ।।
eṣa senāpatistasya prahasto nāma rākṣasaḥ |laṅkāyāṃrākṣasendrasyatribhāgabalasamvṛtaḥ | vīryavānastravicchūraḥ suprakhyāścaparākrame || 4 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   4

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् । गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ।। 5 ।।
tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam | garjantaṃ sumahākāyaṃ rākṣasairabhisaṃvṛtam || 5 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   5

ददर्श महती सेना वानराणां बलीयसाम् । अभिसञ्जातघोषाणां प्रहस्तमभिगर्जताम् ।। 6 ।।
dadarśa mahatī senā vānarāṇāṃ balīyasām | abhisañjātaghoṣāṇāṃ prahastamabhigarjatām || 6 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   6

खड्गशक्त्यष्टिशूलाश्च बाणानि मुसलानि च । गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ।। 7 ।।
khaḍgaśaktyaṣṭiśūlāśca bāṇāni musalāni ca | gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   7

धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् । प्रगृहीतान्यशोभन्त वानरानभिधावताम् ।। 8 ।।
dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām | pragṛhītānyaśobhanta vānarānabhidhāvatām || 8 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   8

जगृहुः पादपांश्चापि पुष्पितास्तु गिरिस्तथा । शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ।। 9 ।।
jagṛhuḥ pādapāṃścāpi puṣpitāstu giristathā | śilāśca vipulā dīrghā yoddhukāmāḥ plavaṅgamāḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   9

तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् । बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ।। 10 ।।
teṣāmanyonyamāsādya saṅgrāmaḥ sumahānabhūt | bahūnāmaśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām || 10 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   10

बहवो राक्षसा युद्धे बहून्वानरयूथपान् । वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ।। 11 ।।
bahavo rākṣasā yuddhe bahūnvānarayūthapān | vānarā rākṣasāṃścāpi nijaghnurbahavo bahūn || 11 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   11

शूलैः प्रमथिताः के चित्के चित्तु परमायुधैः । परिघैराहताः के चित्के चिच्छिन्नाः परश्वधैः ।। 12 ।।
śūlaiḥ pramathitāḥ ke citke cittu paramāyudhaiḥ | parighairāhatāḥ ke citke cicchinnāḥ paraśvadhaiḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   12

निरुच्छ्वासाः पुनः के चित्पतिता धरणीतले । विभिन्नहृदयाः के चिदिषुसन्तानसन्दिताः ।। 13 ।।
nirucchvāsāḥ punaḥ ke citpatitā dharaṇītale | vibhinnahṛdayāḥ ke cidiṣusantānasanditāḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   13

के चिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि । वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः ।। 14 ।।
ke ciddvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi | vānarā rākṣasaiḥ śūlaiḥ pārśvataśca vidāritāḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   14

वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः । पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ।। 15 ।।
vānaraiścāpi saṅkruddhai rākṣasaughāḥ samantataḥ | pādapairgiriśṛṅgaiśca sampiṣṭā vasudhātale || 15 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   15

वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् । वमञ्शोणितमास्येभ्यो विशीर्णदशनेक्षणः ।। 16 ।।
vajrasparśatalairhastairmuṣṭibhiśca hatā bhṛśam | vamañśoṇitamāsyebhyo viśīrṇadaśanekṣaṇaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   16

आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् । बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ।। 17 ।।
ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām | babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi || 17 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   17

वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः । विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ।। 18 ।।
vānarā rākṣasāḥ kruddhā vīramārgamanuvratāḥ | vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat || 18 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   18

नरान्तकः कुम्भहनुर्महानादः समुन्नतः । एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ।। 19 ।।
narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ | ete prahastasacivāḥ sarve jaghnurvanaukasaḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   19

तेषामापततां शीघ्रं निघ्नतां चापि वानरान् । द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ।। 20 ।।
teṣāmāpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān | dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam || 20 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   20

दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम् । राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ।। 21 ।।
durmukhaḥ punarutpāṭya kapiḥ sa vipuladrumam | rākṣasaṃ kṣiprahastastu samunnatamapothayat || 21 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   21

जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् । पातयामास तेजस्वी महानादस्य वक्षसि ।। 22 ।।
jāmbavāṃstu susaṅkruddhaḥ pragṛhya mahatīṃ śilām | pātayāmāsa tejasvī mahānādasya vakṣasi || 22 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   22

अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् । वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः ।। 23 ।।
atha kumbhahanustatra tāreṇāsādya vīryavān | vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   23

अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः । चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ।। 24 ।।
amṛṣyamāṇastatkarma prahasto rathamāsthitaḥ | cakāra kadanaṃ ghoraṃ dhanuṣpāṇirvanaukasām || 24 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   24

आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा । क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ।। 25 ।।
āvarta iva sañjajñe ubhayoḥ senayostadā | kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   25

महता हि शरौघेण प्रहस्तो युद्धकोविदः । अर्दयामास सङ्क्रुद्धो वानरान्परमाहवे ।। 26 ।।
mahatā hi śaraugheṇa prahasto yuddhakovidaḥ | ardayāmāsa saṅkruddho vānarānparamāhave || 26 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   26

वानराणां शरीरैस्तु राक्षसानां च मेदिनी । बभूव निचिता घोरा पतितैरिव पर्वतैः ।। 27 ।।
vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī | babhūva nicitā ghorā patitairiva parvataiḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   27

सा महीरुधिरौघेण प्रच्छन्ना सम्प्रकाशते । सञ्चन्ना माधवे मासि पलाशैरिव पुष्पितैः ।। 28 ।।
sā mahīrudhiraugheṇa pracchannā samprakāśate | sañcannā mādhave māsi palāśairiva puṣpitaiḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   28

हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् । शोणितौघमहातोयां यमसागरगामिनीम् ।। 29 ।।
hatavīraughavaprāṃ tu bhagnāyudhamahādrumām | śoṇitaughamahātoyāṃ yamasāgaragāminīm || 29 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   29

यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् । भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम् ।। 30 ।।
yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām | bhinnakāyaśiromīnāmaṅgāvayavaśāḍvalām || 30 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   30

गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् । मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ।। 31 ।।
gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām | medhaḥphenasamākīrṇāmārtastanitanisvanām || 31 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   31

तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् । नदीमिव घनापाये हंससारससेविताम् ।। 32 ।।
tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm | nadīmiva ghanāpāye haṃsasārasasevitām || 32 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   32

राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् । यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ।। 33 ।।
rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm | yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   33

ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् । ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ।। 34 ।।
tataḥ sṛjantaṃ bāṇaughānprahastaṃ syandane sthitam | dadarśa tarasā nīlo vinighnantaṃ plavaṅgamān || 34 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   34

उद्धूत इव वायुः खे महदभ्रबलं बलात् । समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।। 35 ।।
uddhūta iva vāyuḥ khe mahadabhrabalaṃ balāt | samīkṣyābhidrutaṃ yuddhe prahasto vāhinīpatiḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   35

रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे । स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।। 36 ।।
rathenādityavarṇena nīlamevābhidudruve | sa dhanurdhanvināṃ śreṣṭho vikṛṣya paramāhave || 36 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   36

नीलाय व्यसृजद् बाणान् प्रहस्तो वाहिनीपतिः । ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ।। 37 ।।
nīlāya vyasṛjad bāṇān prahasto vāhinīpatiḥ | te prāpya viśikhā nīlaṃ vinirbhidya samāhitāḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   37

महीं जग्मुर्महावेगा रोषिता इव पन्नगाः । नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ।। 38 ।।
mahīṃ jagmurmahāvegā roṣitā iva pannagāḥ | nīlaḥ śarairabhihato niśitairjvalanopamaiḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   38

स तं परमदुर्धर्षमापतन्तं महाकपिः । प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ।। 39 ।।
sa taṃ paramadurdharṣamāpatantaṃ mahākapiḥ | prahastaṃ tāḍayāmāsa vṛkṣamutpāṭya vīryavān || 39 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   39

स तेनाभिहतः क्रुद्धो नदन्राक्षसपुङ्गवः । ववर्ष शरवर्षाणि प्लवगानां चमूपतौ ।। 40 ।।
sa tenābhihataḥ kruddho nadanrākṣasapuṅgavaḥ | vavarṣa śaravarṣāṇi plavagānāṃ camūpatau || 40 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   40

तस्य बाणगणानेव राक्षसस्य दुरात्मनः । अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः । यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ।। 41 ।।
tasya bāṇagaṇāneva rākṣasasya durātmanaḥ | apārayanvārayituṃ pratyagṛhṇānnimīlitaḥ | yathaiva govṛṣo varṣaṃ śāradaṃ śīghramāgatam || 41 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   41

एवमेव प्रहस्तस्य शरवर्षं दुरासदम् । निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ।। 42 ।।
evameva prahastasya śaravarṣaṃ durāsadam | nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam || 42 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   42

रोषितः शरवर्षेण सालेन महता महान् । प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ।। 43 ।।
roṣitaḥ śaravarṣeṇa sālena mahatā mahān | prajaghāna hayānnīlaḥ prahastasya manojavān || 43 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   43

ततो रोषिपरीतात्मा धनुस्तस्य दुरात्मनः । बभञ्ज तरसा नीलो ननाद च पुनः पुनः ।। 44 ।।
tato roṣiparītātmā dhanustasya durātmanaḥ | babhañja tarasā nīlo nanāda ca punaḥ punaḥ || 44 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   44

विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः । प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ।। 45 ।।
vidhanustu kṛtastena prahasto vāhinīpatiḥ | pragṛhya musalaṃ ghoraṃ syandanādavapupluve || 45 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   45

तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ । स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ।। 46 ।।
tāvubhau vāhinīmukhyau jātaroṣau tarasvinau | sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau || 46 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   46

उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् । सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ।। 47 ।।
ullikhantau sutīkṣṇābhirdaṃṣṭrābhiritaretaram | siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau || 47 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   47

विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ । काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ।। 48 ।।
vikrāntavijayau vīrau samareṣvanivartinau | kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau || 48 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   48

आजघान तदा नीलं ललाटे मुसलेन सः । प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम् ।। 49 ।।
ājaghāna tadā nīlaṃ lalāṭe musalena saḥ | prahastaḥ paramāyastastasya susrāva śoṇitam || 49 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   49

ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् । प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ।। 50 ।।
tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum | prahastasyorasi kruddho visasarja mahākapiḥ || 50 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   50

तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् । अभिदुद्राव बलिनं बली नीलं प्लवङ्गमम् ।। 51 ।।
tamacintyaprahāraṃ sa pragṛhya musalaṃ mahat | abhidudrāva balinaṃ balī nīlaṃ plavaṅgamam || 51 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   51

तमुग्रवेगं संरब्धमापतन्तं महाकपिः । ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ।। 52 ।।
tamugravegaṃ saṃrabdhamāpatantaṃ mahākapiḥ | tataḥ samprekṣya jagrāha mahāvego mahāśilām || 52 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   52

तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः । प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ।। 53 ।।
tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ | prahastasya śilāṃ nīlo mūrdhni tūrṇamapātayat || 53 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   53

नीलेन कपिमुख्येन विमुक्ता महती शिला । बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ।। 54 ।।
nīlena kapimukhyena vimuktā mahatī śilā | bibheda bahudhā ghorā prahastasya śirastadā || 54 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   54

स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः । पपात सहसा भूमौ छिन्नमूल इव द्रुमः ।। 55 ।।
sa gatāsurgataśrīko gatasattvo gatendriyaḥ | papāta sahasā bhūmau chinnamūla iva drumaḥ || 55 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   55

विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम् । शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ।। 56 ।।
vibhinnaśirasastasya bahu susrāvaśoṇitam | śarīrādapi susrāva gireḥ prasravaṇaṃ yathā || 56 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   56

हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् । रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ।। 57 ।।
hate prahaste nīlena tadakampyaṃ mahadbalam | rakṣasāmaprahṛṣṭānāṃ laṅkāmabhijagāma ha || 57 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   57

न शेकुः समवस्थातुं निहते वाहिनीपतौ । सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा ।। 58 ।।
na śekuḥ samavasthātuṃ nihate vāhinīpatau | setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā || 58 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   58

हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः । रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः ।। 59 ।।
hate tasmiṃścamūmukhye rākṣasaste nirudyamāḥ | rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvamāgatāḥ || 59 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   59

प्राप्ताः शोकार्णवं तीव्रं विसंज्ञा इव तेऽभवन् । ।। 60 ।।
prāptāḥ śokārṇavaṃ tīvraṃ visaṃjñā iva te'bhavan | || 60 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   60

ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा । समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः ।। 61 ।।
tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā | sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ || 61 ||

Kanda : Yuddha Kanda

Sarga :   58

Shloka :   61

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In